SlideShare uma empresa Scribd logo
1 de 12
संस्कृ त अवकाश कार्यः
नाम- एस. रोहित कु मारः
समासः
द्वौ शब्दस्य मेलनेन शब्दे यत्
परिवततनः भवतत तत् समासः
षट् समासाः भवन्तत
अव्यतयभाव समासः
तत्पुरुष समासः
कमतधािय समासः
द्ववगु समासः
द्वतद्व समासः
बहुव्रीहह समासः
१. द्वतद्व समासः
यत् समासे पूवतपदः तथा
उत्तिपदः प्रधानः भवतः तत्
द्वतद्व समासः
(क) इतिेतिः द्वतद्व
उदाहिणातन :-
 ग्रीष्मः च वसततः च शशशशिः च = ग्रग्रष्मवसततशशशशिाः
 िामः च सीता च / सीता च िामः च = सीतािामौ
 फलातन च पुष्पाणण च = फलपुष्पाणण
 कतदः च मूलं च फलं च = कतदमूलफलातन
(ख) समाहािः द्वतद्व
उदाहिणातन :-
 अहः च तनशाः च अनय ः समाहािः = अहतनतशम्
 पाणी च पादौ च एषां समाहािः = पाणणपादम ्
 यूकाश्च शलक्षाश्च आसां समाहािः = यूकाशलक्षं
 शीतञ्च उष्णञ्च अनय ः समाहािः = शीत ष्णम् /
शीत ष्णे
(ग) एकशेष द्वतद्व
उदाहिणातन :-
 माता च वपता च = वपतिौ
 भ्राता च भग्रगनी ( अथवा स्वसा ) च = भ्रातािौ
 हंसी च हंसश्च = हंसौ
 पुत्रश्च पुत्री ( दुहहता ) च = पुत्रौ
२. बहुव्रीहह समासः
र्त् समासे पुवय तथा उत्तर पदः
द्वावपप प्रधानः न भवथः तत्
बिुव्रीहि समासः
उदाहिणातन :-
 प्राप्तं उदकं यं असौ = प्रप्त दकः (ग्रामः)
 प्राप्तं उदकं यां सा = प्रप्त दका (नगिी)
 प्राप्तं उदकं यत ् तत ् = प्राप्त दकं (नगिं)
 अधीतम् व्याकिणम् येन सः = अधीतव्याकिणः (ववद्वान्)
 पीतं दुग्धं येन सः = पीतदुग्धः (बालः)
 दत्तं धनं यस्मै सः = दत्तधनः (जनः)
 शुभं आननं यस्याः सा = शुभानना (स्त्री)
 महान ् आशयः यस्यः सः = महाशयः(पुरुषः)
 पीतं अम्बिं यस्यः सः = पीताम्बिम्
(ववष्णुः)
 लम्बं उदिं यस्यः सः = लम्ब दिः (गणेशः)
 नीलं अम्बिं यस्यः सः = नीलाम्बि (साधुः) { श्वेताम्बिः, हदगम्बिः}
 द्वौ पादौ यस्यः सः = द्ववपादः (जनः)
 वीणा पाणौ यस्याः सा = वीणापाणी (सिस्वती)
३. अव्यतयभाव समासः
र्त् समासे पूवय पदः प्रधानः भवतत
तत् अव्र्तर्भाव समासः
उदाहिणातन:-
 यथासमयम ् = समयम ् अनततक्रम्य
 यथ न्चचतं=उन्चचतं अनततक्रम्य
 नगिस्य समीपं = उपनगिं
 वधवाः समीपं = उपवधु
 तनजतनं = जनानां अभावः
 तनववतघ्नम ् = ववघ्नानाम ् अभावः
 ववष्ण ः पश्चात् = अनुववष्णु
 अनुिथं = िथस्य पश्चात्
 अनुरूपं = रूपस्य य ग्यम ्
 अनुगुणम ् = गुणानां य ग्यम ्
 प्रत्यथं = अथं अथं प्रतत
 प्रत्यहं = अहतन अहतन इतत
 सबलं = बलेन सह
 सगवतम ् = गवेण सह
 तृणं अवप परित्यज्य = सतृणं
धतयवादः

Mais conteúdo relacionado

Destaque

Sanskrit drama.ppt final
Sanskrit drama.ppt   finalSanskrit drama.ppt   final
Sanskrit drama.ppt final
zichara
 
Nature and structure of language
Nature and structure of languageNature and structure of language
Nature and structure of language
zichara
 
Tesla Marketing Plan
Tesla Marketing PlanTesla Marketing Plan
Tesla Marketing Plan
dpayne05
 

Destaque (19)

उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्पराउत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
 
Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारः
 
Sanskrit drama.ppt final
Sanskrit drama.ppt   finalSanskrit drama.ppt   final
Sanskrit drama.ppt final
 
Nature and structure of language
Nature and structure of languageNature and structure of language
Nature and structure of language
 
Natyashastra
NatyashastraNatyashastra
Natyashastra
 
Why Sanskrit ?
Why Sanskrit ?Why Sanskrit ?
Why Sanskrit ?
 
Theory of Vakrokti
Theory of VakroktiTheory of Vakrokti
Theory of Vakrokti
 
Ppt sanskrit
Ppt sanskritPpt sanskrit
Ppt sanskrit
 
सज्ञा( noun in hindi)
सज्ञा( noun in hindi)सज्ञा( noun in hindi)
सज्ञा( noun in hindi)
 
Nasya karma
Nasya karmaNasya karma
Nasya karma
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
Indo-European Language Tree
Indo-European Language TreeIndo-European Language Tree
Indo-European Language Tree
 
Vyakaran (please download to see the hindi text, here in this website the tex...
Vyakaran (please download to see the hindi text, here in this website the tex...Vyakaran (please download to see the hindi text, here in this website the tex...
Vyakaran (please download to see the hindi text, here in this website the tex...
 
कारक(karak)
कारक(karak)कारक(karak)
कारक(karak)
 
Sanskrit presention
Sanskrit presention Sanskrit presention
Sanskrit presention
 
hindi project for class 10
hindi project for class 10hindi project for class 10
hindi project for class 10
 
Karak sanskrit (Rahul kushwaha)
Karak sanskrit (Rahul kushwaha)Karak sanskrit (Rahul kushwaha)
Karak sanskrit (Rahul kushwaha)
 
Sanskrit grammer
Sanskrit grammerSanskrit grammer
Sanskrit grammer
 
Tesla Marketing Plan
Tesla Marketing PlanTesla Marketing Plan
Tesla Marketing Plan
 

संस्कृत कार्य - समासाः

  • 1. संस्कृ त अवकाश कार्यः नाम- एस. रोहित कु मारः
  • 2. समासः द्वौ शब्दस्य मेलनेन शब्दे यत् परिवततनः भवतत तत् समासः
  • 3. षट् समासाः भवन्तत अव्यतयभाव समासः तत्पुरुष समासः कमतधािय समासः द्ववगु समासः द्वतद्व समासः बहुव्रीहह समासः
  • 4. १. द्वतद्व समासः यत् समासे पूवतपदः तथा उत्तिपदः प्रधानः भवतः तत् द्वतद्व समासः
  • 5. (क) इतिेतिः द्वतद्व उदाहिणातन :-  ग्रीष्मः च वसततः च शशशशिः च = ग्रग्रष्मवसततशशशशिाः  िामः च सीता च / सीता च िामः च = सीतािामौ  फलातन च पुष्पाणण च = फलपुष्पाणण  कतदः च मूलं च फलं च = कतदमूलफलातन
  • 6. (ख) समाहािः द्वतद्व उदाहिणातन :-  अहः च तनशाः च अनय ः समाहािः = अहतनतशम्  पाणी च पादौ च एषां समाहािः = पाणणपादम ्  यूकाश्च शलक्षाश्च आसां समाहािः = यूकाशलक्षं  शीतञ्च उष्णञ्च अनय ः समाहािः = शीत ष्णम् / शीत ष्णे
  • 7. (ग) एकशेष द्वतद्व उदाहिणातन :-  माता च वपता च = वपतिौ  भ्राता च भग्रगनी ( अथवा स्वसा ) च = भ्रातािौ  हंसी च हंसश्च = हंसौ  पुत्रश्च पुत्री ( दुहहता ) च = पुत्रौ
  • 8. २. बहुव्रीहह समासः र्त् समासे पुवय तथा उत्तर पदः द्वावपप प्रधानः न भवथः तत् बिुव्रीहि समासः
  • 9. उदाहिणातन :-  प्राप्तं उदकं यं असौ = प्रप्त दकः (ग्रामः)  प्राप्तं उदकं यां सा = प्रप्त दका (नगिी)  प्राप्तं उदकं यत ् तत ् = प्राप्त दकं (नगिं)  अधीतम् व्याकिणम् येन सः = अधीतव्याकिणः (ववद्वान्)  पीतं दुग्धं येन सः = पीतदुग्धः (बालः)  दत्तं धनं यस्मै सः = दत्तधनः (जनः)  शुभं आननं यस्याः सा = शुभानना (स्त्री)  महान ् आशयः यस्यः सः = महाशयः(पुरुषः)  पीतं अम्बिं यस्यः सः = पीताम्बिम् (ववष्णुः)  लम्बं उदिं यस्यः सः = लम्ब दिः (गणेशः)  नीलं अम्बिं यस्यः सः = नीलाम्बि (साधुः) { श्वेताम्बिः, हदगम्बिः}  द्वौ पादौ यस्यः सः = द्ववपादः (जनः)  वीणा पाणौ यस्याः सा = वीणापाणी (सिस्वती)
  • 10. ३. अव्यतयभाव समासः र्त् समासे पूवय पदः प्रधानः भवतत तत् अव्र्तर्भाव समासः
  • 11. उदाहिणातन:-  यथासमयम ् = समयम ् अनततक्रम्य  यथ न्चचतं=उन्चचतं अनततक्रम्य  नगिस्य समीपं = उपनगिं  वधवाः समीपं = उपवधु  तनजतनं = जनानां अभावः  तनववतघ्नम ् = ववघ्नानाम ् अभावः  ववष्ण ः पश्चात् = अनुववष्णु  अनुिथं = िथस्य पश्चात्  अनुरूपं = रूपस्य य ग्यम ्  अनुगुणम ् = गुणानां य ग्यम ्  प्रत्यथं = अथं अथं प्रतत  प्रत्यहं = अहतन अहतन इतत  सबलं = बलेन सह  सगवतम ् = गवेण सह  तृणं अवप परित्यज्य = सतृणं