SlideShare uma empresa Scribd logo
1 de 36
Vrana (Wound/Ulcer)
Dr. Alok Kumar
Ph.D. Shalya Tantra
NEIAH Shillong
Nirukti & definition
व्रण’ गात्रविचूणणने, व्रणयतीतत व्रणः Su Chi.
1/5
Breaking of body in to fragments……..
व्रणयतीतत गात्रिैिर्ण्यं करोतीत्यर्णः|
There is discoloration of body due to vrana…….. Dalhana
िृणोतत यस्माद्रूढेऽवि व्रणिस्तु न नश्यतत | आदेहधारणात्तस्माद्व्व्रण इत्युच्यते बुधैः
Su.Su 21/40
Always there is a scar after healing of a wound which remains throughout life called
vranavastu. Vrana always followed by vranavastu.
Key of vrana
षर्ण्मूलोऽष्टिररग्राही िञ्चलक्षणलक्षक्षतः | षष््या विधानैतनणर्दणष्टैश्चतुर्णः साध्यते व्रणः
Su.Chi.1/134
6 mool (causative factor V,P,K,R,S,A)
8 site of vrana (Twacha, Mansha,sira,snayu,asthi ,Sandhi, Kostha & Maarma )
5 features ( gandha, varna, shrav, Vedana, akrity)
60 measure for treatment
Classification of vrana
Etiology
A- Shareer
(Nija)
B- Agantuj
According to
dosha
15 types
1 Suddha vrana
Stages
1. Dustha vrana
2. Shudhda
vrana
3. Ruhyaman
vrana
4. Samayk
ruhya vrana
Sadyovrana
(Agantuj)
1. Chinna
2. Bhinna
3. Biddha
4. Kshata
5. Pichchita
6. Dhrastha
As per
Vagbhatta:
8types
As per charaka
20 types
Nija
तयोः शारीरः ििनवित्तकफशोणणतसन्ननिाततनरमत्तः;
These appears due to vitiation of Vata, pitta kapha, rakta and Sannipataj seprate and
With combination theses all are 15 types.
Vitiation of doshas occurs first before appearance of vrana.
Agantuj
आगनतुरवि िुरुषिशुिक्षक्षव्यालसरीसृिप्रितनिीडनप्रहारान्ननक्षारविषतीक्ष्णौषधशकलकिालशृङ्ग-
चक्रे षुिरशुशन्ततकु नताद्व्यायुधाभिघातनिभित्तः |
These all the external factors which may cause injury to the body. Here the vrana appears due
to injury by the above factor (external force), later on the doshas involves.
Lakshana
तस्य लक्षणं द्व्विविधं- सामानयं, िैशेवषकं च |
तत्र सामानयं रुक् |
विशेषलक्षणं िुनिाणतार्दरलङ्गविशेषः ||६||
Two type of features
1. General i.e. pain
2. Specific according to involve dosha
Specific pain and discharge from vrana
The discharge and characteristic of pain depends on the involved dosha ..
1. तत्र श्यािारुणा्स्तनुः शीतः विन्च्िलोऽल्िस्रािी रूक्षश्चटचटायनशीलः
स्फु रणायामतोद्ेदिेदनाबहुलो तनमांसश्चेतत वातात्,
2. क्षक्षप्रजः िीतनीला्ः ककं शुकोदका्ोष्णस्रािी दाहिाकरागविकारकारी
िीतविडकाजुष्टश्चेतत पित्तात्,
3. प्रततचर्ण्डकर्ण्डूबहुलः स्र्ूलौष्ठः स्तब्धरसरास्नायुजालािततः कर्ठनः िार्ण््िि्ासो
मनदिेदनः शुतलशीतसानद्रविन्च्िलास्रािी गुरुश्चेतत कफात्,
4. प्रिालदलतनचयप्रकाशः कृ ष्णस्फोटविडकाजालोिचचतस्तुरङ्गस्र्ानगन्नधः सिेदनो
धूमायनशीलो रततस्रािी वित्तरलङ्गश्चेतत रक्तात्,
5. तोददाहधूमायनप्रायः िीतारुणा्स्तद्व्िणणस्रािी चेतत वातपित्ताभ्ाां,
6. कर्ण्डूयनशीलः सतनस्तोदो रूक्षो गुरुदाणरुणो मुहुमुणहुः शीतविन्च्िलाल्िस्रािी चेतत
वातश्लेष्िभ्ाां
7. गुरुः सदाह उष्णः िीतिार्ण्डुस्रािी चेतत पित्तश्लेष्िभ्ाां,
8. रूक्षस्तनुस्तोदबहुलः सुप्त इि च रततारुणा्स्तद्व्िणाणस्रािी चेतत वातशोणिताभ्ाां,
9. घृतमर्ण्डा्ो मीनधािनतोयगन्नधमृणदुविणसप्युणष्णकृ ष्णस्रािी चेतत पित्तशोणिताभ्ाां,
10. रततो गुरुः न्स्ननधः विन्च्िलः कर्ण्डूप्रायः न्स्र्रो सरततिार्ण्डुस्रािी चेतत
श्लेष्िशोणिताभ्ाां,
11. स्फु रणतोददाहधूमायनप्रायः िीततनुरततस्रािी चेतत वातपित्तशोणितेभ्ः,
12. कर्ण्डूस्फु रणचुमचुमायमानप्रायः िार्ण्डुघनरततास्रािी चेतत वातश्लेष्िशोणितेभ्ः,
13. दाहिाकरागकर्ण्डूप्रायः िार्ण्डुघनरततास्रािी चेतत पित्तश्लेष्िशोणितेभ्ः,
14. त्रत्रविधिणणिेदनास्रािविशेषोिेतः िविपित्तकफे भ्ः,
15. तनदणहनतनमणर्नस्फु रणतोददाहिाकरागकर्ण्डूस्िािबहुलो नानािणणिेदनास्रािविशेषोिेतः
िविपित्तकफशोणितेभ्ः,
जिह्वातलािो िृदुः जनिग्धः श्लक्ष्िो पवगतवेदिः सुव््वजनितो निरास्रावश्चेनत शुद्धो
व्रि इनत
Vranavastu (vrana adhisthan)
त्िङ्मांसरसरास्नाय्िन्स्र्सन्नधकोष्ठममाणणीत्यष्टौ व्रणिस्तूतन | अत्र
सिणव्रणसन्ननिेशः..Su. Su 22/3
Twacha, mansha, sira, snayu, Asthi, sandhi, kostha and marma theses are the places
where vrana develops.
Vrana shrav (discharge acco.to vrana vastu)
Twacha
तत्र घृष्टासु तिननासु िा त्िक्षु स्फोटे र्नने विदाररते िा सरललप्रकाशो ्ित्यास्रािः ककन्ञ्चद्व्विस्रः
िीताि्ासश्च
The discharge is watery, virhsa gandhi and yellow in colour.
Mansha: सविणःप्रकाशः सानद्रः श्िेतः विन्च्िलश्च; the dischatge is like ghruta, concentrated,white and
sticky.
Sira:
सद्व्यन्श्िननासु रसरासु रतताततप्रिृवत्तः ितिासु च तोयनाडीर्ररि तोयागमनं िूयस्य, आस्रािश्चात्र
तनुविणन्च्िननः विन्च्िलोऽिलम्बी श्यािोऽिश्यायप्रततमश्च.
Snayu:
स्नायुगतः न्स्ननधो घनः रसङ्घाणकप्रततमः सरततश्च
Asthi:
अन्स्र्गतोऽस्र्नयर्हते स्फु र्टते र्नने दोषािदाररते िा दोष्क्षक्षतत्िादन्स्र् तनःसारं
शुन्ततधौतरमिा्ातत , आस्रािश्चात्र मज्जरमश्रः सरुचधरः न्स्ननधश्च;
Sandhi :
सन्नधगतः िी्यमानो न प्रितणते, आकु ञ्चनप्रसारणोननमनविनमनप्रधािनोत्कासनप्रिाहणैश्च
स्रितत, आस्रािश्चात्र विन्च्िलोऽिलम्बी सरुचधरोनमचर्तश्च
Kostha :
कोष्ठगतोऽसृङ्मूत्रिुरीषिूयोदकातन स्रितत;
Marma :
ममणगतस्त्िगार्दष्ििरुद्व्धत्िाननोच्यते |
Vrana varna
Vataj: ्स्मकिोतान्स्र्िणणः िरुषोऽरुणः कृ ष्ण इतत मारुतजस्यः
Pitaj & Raktaj :नीलः िीतो हररतः श्यािः कृ ष्णो रततः विङ्गलः कविल इतत
रततवित्तसमुत्र्योः;
Kaphaj : श्िेतः न्स्ननधः िार्ण्डुररतत श्लेष्मजस्य;
Sannipataj: सिणिणोिेतः सान्ननिाततक इतत ||१२||
Stages of vrana
1. Dustha
2. Shuddha
3. Ruhyaman
4. Rudha
1. Shuddha
2. Dustha
3. Shuddha
4. Ruhyaman
5. Rudha
Nija vrana
Agantuj
vrana
Dustha vrana
तत्राततसंिृतोऽततवििृतोऽततकर्ठनोऽततमृदुरुत्सननोऽिसननोऽतत
शीतोऽत्युष्णः नगनधात्यर्णदाहिाकरागिेदनािातनतत वित्तेन,
शेषाः कफे न; उनमागी मुखात् मुखानतरिान्, उत्सङ्गः
कोटरः’ इतत चक्रः; कृ ष्णरततिीतशुतलादीनां
िणाणनामनयतमिणो ्ैरिः िूततिूयमांसरसरास्नायुप्र्ृततर्ः
िूणणः िूततिूयास्राव्युनमानयुणत्सङ्नयमनोज्ञदशणनगनधोऽत्यर्ं
िेदनािान् दाहिाकरागकर्ण्डूशोफविडकोिद्रुतोऽत्यर्ं
दुष्टशोणणतास्रािी दीघणकालानुबनधी चेतत दुष्टव्रणरलङ्गातन |
All the nija vrana are dustha from initial but agantuj vrana
become dustha later according to involve dosha. These
above are features of that dustha vrana.
Suddha Vrana (healthy wound)
न्जह्िातला्ो मृदुः न्स्ननधः श्लक्ष्णो विगतिेदनः सुव्यिन्स्र्तो
तनरास्रािश्चेतत शुद्व्धो व्रण इतत
Su.Chi.1/7
The vrana which is soft, smooth, color like tongue, painless, clear
margins and without discharge are called Suddha vrana.
त्रत्रर्दोषैरनाक्रानतः श्यािौष्ठः विडकी समः | अिेदनो तनरास्रािो
व्रणः शुद्व्ध इहोच्यते Su.SU.23/18
The vrana have all three dosha balance, bluish margins, granulation
, without pain and discharge are called Suddha vrana.
Ruhyaman (Healing wound)
किोतिणणप्रततमा यस्यानताः
तलेदिन्जणताः | न्स्र्रान्श्चविर्टकािनतो
रोहतीतत तमार्दशेत् ||१९||
Su.Su 23/19
The healing wound have color like
pigeon, no discharge, firm and full of
granulation tissue.
Samyak rudha vrana (Healed wound)
रूढित्माणनमग्रन्नर्मशूनमरुजं व्रणम् |
त्ितसिणं समतलं सम्यग्रूढं वितनर्दणशेत्
||२०||
Su.Su 23/19
The healed wound must not
have swelling, no
granulation, no sign of
inflammation, no pain, the
color similar to surrounding
skin and scar is flat no
elevation from body surface.
Causes behind non-healing wound
दोषप्रकोिाद्व्व्यायामादर्घातादजीणणतः |
हषाणत् क्रोधाद्व््याद्व्िाऽवि व्रणो रूढोऽवि दीयणते || Su.Su 23/21
कु न्ष्ठनां विषजुष्टानां शोवषणां मधुमेर्हनाम् |
व्रणाः कृ च्रेण रसध्यन्नत येषां चावि व्रणे व्रणाः || Su.Su 23/07
Vrana upadrava
उिद्रिास्तु विविधा व्रणस्य व्रणणतस्य च | तत्र गनधादयः िञ्च व्रणस्योिद्रिाः स्मृताः
||
ज्िराततसारौ मूच्िाण च र्हतका च्िर्दणररोचकः | श्िासकासावििाकाश्च तृष्णा च
व्रणणतस्य तु || Su.Chi. 1/138,139
विसिणः िक्षघातश्च रसरास्तम््ोऽितानकः||२९|| मोहोनमादव्रणरुजो ज्िरस्तृष्णा हनुग्रहः|
कासश्िर्दणरतीसारो र्हतका श्िासः सिेिर्ुः||३०|| षोडशोिद्रिाः प्रोतता व्रणानां
व्रणचचनतकै ः|३१|
Ch. Chi.25/29-30
Nija Vrana Chikitsha (Shashti upakrama)
तस्य व्रणस्य षन्ष्टरुिक्रमा ्िन्नत |
तद्व्यर्ा- अितिणणमालेिः िररषेकोऽभ्यङ्गः स्िेदो विम्लािनमुिनाहः िाचनं विस्रािणं
स्नेहो िमनं विरेचनं िेदनं ्ेदनं दारणं लेखनमेषणमाहरणं व्यधनं विस्रािणं सीिनं
सनधानं िीडनं शोणणतास्र्ािनं तनिाणिणमुत्काररका कषायो िततणः कल्कः सविणस्तैलं
रसकक्रयाऽिचूणणनं व्रणधूिनमुत्सादनमिसादनं मृदुकमण दारुणकमण क्षारकमाणन्ननकमण
कृ ष्णकमण िार्ण्डुकमण प्रततसारणं रोमसञ्जननं लोमािहरणं बन्स्तकमोत्तरबन्स्तकमण बनधः
ित्रदानं कृ रमघ्नं बृंहणं विषघ्नं रशरोविरेचनं नस्यं किलधारणं धूमो मधु सविणयणनत्रमाहारो
रक्षाविधानरमतत ||८||
Inclusion of shasti-upakrama in saptoupakrama
Vimlapana
Avsechanam
Upnaah
From 1- 12
Patana
From 13-20
Sodhana
Ropana
From 21-
51,58-60
Vaikritapaham
From 53-57
Agantuj vrana (Sadhyo vrana)
नानाधारामुखैः शस्त्रैनाणनास्र्ानतनिातततैः | नानारूिा व्रणा ये स्युस्तेषां िक्ष्यारम
लक्षणम् ||
Su. Chi. 2/4
The sudden injury by any sharp objects having various shape, blade (sharp or Blunt)
when causing trauma leads to different types of surgical wounds are considered as
Sadhyo vrana.
Traumatic wound
आयताश्चतुरस्राश्च त्र्यस्रा मर्ण्डरलनस्तर्ा | अधणचनद्रप्रतीकाशा विशालाः कु र्टलास्तर्ा ||
शराितनम्नमध्याश्च यिमध्यास्तर्ाऽिरे | एिम्प्रकाराकृ तयो ्िनत्यागनतिो व्रणाः ||
दोषजा िा स्ियं र्नना, न तु िैद्व्यतनरमत्तजाः Su.Chi.2/5-7
Different shape like Rectangular , square, triangle, oval, semicircular, wide, soccer like
these types of wound are due to traumatic injury. These are neither prepared doshas
nor by the surgeon.
Classification of Sadhyo vrana
अननताकृ ततरागनतुः स र्षन्न्ः िुरातनैः ||८|| समासतो लक्षणतः ष्विधः
िररकीततणतः |९|
तिननं र्ननं तर्ा विद्व्धं क्षतं विन्च्चतमेि च ||९|| घृष्टमाहुस्तर्ा षष्ठं तेषां
िक्ष्यारम लक्षणम ् |१०|
On the basis of different mechanism of injury Acharya has
classified wound in 6 types.
1. Chinna
2. Bhinna
3. Viddha
4. Kshata
5. Pichchita
6. Dhrastha
Chinna
ततरश्चीन ऋजुिाणऽवि यो व्रणश्चायतो ्िेत्
||१०|| गात्रस्य िातनं चावि
तिननरमत्युिर्दश्यते |११|
The wound occurred by the wide, curved
or straight object causing injury leading to
separation of body part either complete
or partial is called Chinna vrana.
All the excisional injury
Bhinna
कु नतशतत्यृन्ष्टखङ्गाग्रविषाणार्दर्राशयः ||११||
हतः ककन्ञ्चत् स्रिेत्तद्व्चध र्ननलक्षणमुच्यते |१२|
The wound created by very sharp objects like tip of
sward, horn etc. leading to puncture the different
Aashaya of body and followed by discharge form
different Aashaya are called as Bhinna injury.
May be correlated as incisional/stab wound
तन्स्मन् र्नने रततिूणे ज्िरो दाहश्च जायते ||१३||
मूत्रमागणगुदास्येभ्यो रततं घ्राणाच्च गच्ितत |
मूच्िाणश्िासतृडाध्मानम्ततच्िनद एि च ||१४||
विर्ण्मूत्रिातसङ्गश्च स्िेदास्रािोऽक्षक्षरततता |
लोहगन्नधत्िमास्यस्य गात्रदौगणनध्यमेि च ||१५||
हृच्िू लं िाश्िणयोश्चावि... |१६
आमाशयस्र्े रुचधरे रुचधरं िदणयेत् िुनः ||१६|| आध्मानमततमात्रं च शूलं च ्ृशदारुणम्
| Incisional or stab injury of abdomen leads to vomiting of blood, distension of
abdomen as well as sever pain.
ितिाशयगते चावि रुजो गौरिमेि च ||१७|| शीतता चाप्यधो ना्ेः खेभ्यो रततस्य
चागमः |१८|
Injury to the large bowel lead to severe pain, hypothermia (cold body), heavyness and
distension in lower abdomen with bleeding from wound.
Viddha
सूक्ष्मास्यशल्यार्हतं यदङ्गं त्िाशयाद्व्विना ||१९|| उत्तुन्र्ण्डतं तनगणतं िा तद्व्विद्व्धरमतत
तनर्दणशेत् |२०|
The small sharp objects when give penetrating injury to the body other than ashaya
then called as Viddha injury.
Kshata
नाततन्च्िननं
नाततर्ननमु्योलणक्षणान्नितम् || विषमं
व्रणमङ्गे यत्तत् क्षतं त्िर्तनर्दणशेत् |
SuChi2/21,22
The wound created by the blunt objects
where neither the excessive excisional
nor the excessive punctured injury called
as Kshata vrana.
May be called as lacerated wound.
Pichchita
प्रहारिीडनाभ्यां तु यदङ्गं िृर्ुतां गतम्
||२१|| सान्स्र् तत् विन्च्चतं
विद्व्यानमज्जरततिररप्लुतम् |२२|
Injury by heavy objects leading to crush
that part with bone and muscles and
wound appeared mixed with blood called
as Pichchita vrana.
May be correlated as crush injury
Dhrastha
विगतत्िनयदङ्गं र्ह सङ्घषाणदनयर्ाऽवि िा ||२२|| उषास्रािान्नितं तत्तु
घृष्टरमत्युिर्दश्यते |२३|
The injury created by strong rubbing force leading to expose the underline tissue and
discharge of serous discharge called as Dhrastha vrana.
May correlated to abrasion.
Agantuj vrana chikitsa
Samanya chikitsa
तिनने र्नने तर्ा विद्व्धे क्षते िाऽसृगततस्रिेत् ||२३|| रततक्षयाद्रुजस्तत्र करोतत ििनो ्ृशम् |
स्नेहिानं र्हतं तत्र तत्सेको विर्हतस्तर्ा ||२४|| िेशिारैः सकृ शरैः सुन्स्ननधैश्चोिनाहनम् |
धानयस्िेदांश्च कु िीत न्स्ननधानयालेिनातन च ||२५|| िातघ्नौषधरसद्व्धैश्च स्नेहैबणन्स्तविणधीयते
|२६|
Su Chi 2/23,24
देहन् रुधधरां िूलां रुधधरेिैव धा्यते | तनिाद््त्िेि सांरक्ष््ां रक्तां िवव इनत जनिनतः ||४४||
विन्च्चते च विघृष्टे च नाततस्रितत शोणणतम् ||२६|| अगच्ितत ्ृशं तन्स्मन् दाहः िाकश्च
जायते |
तत्रोष्मणो तनग्रहार्ं तर्ा दाहप्रिाकयोः ||२७|| शीतमालेिनं कायं िररषेकश्च शीतलः |२८|
Su chi 2/26-28
Vishesh chikitsha
S.N. Vrana
1 Chinna Vrana sodhana, Shivana and Bandhana
2 Bhinna Raktastambhana , Bandhana , sodhana and Ropana
3 Viddha Remove retained foreign body after that insert tail varti
4 Kshata Raktastambhana, sodhana Shivana and Bandhana.
5 Pichchita Seet Lepana/ Parisheka, Remove retained foreign body after that
sodhana and Ropana.
6 Dhrastha Seet Lepana/ Parisheka, madhur & kashay aushadi for pain relief.
Raktastambhana
देहस्य रुचधरं मूलं रुचधरेणैि धायणते | तस्माद्व्यत्नेन संरक्ष्यं रततं जीि इतत न्स्र्ततः
||४४||
चतुविणधं यदेतद्व्चध रुचधरस्य तनिारणम् | सनधानं स्कनदनं चैि िाचनं दहनं तर्ा
||३९||
व्रणं कषायः सनधत्ते रततं स्कनदयते र्हमम् | तर्ा सम्िाचयेद्व््स्म दाहः सङ्कोचयेत्
रसराः ||४०||
1. Skandana ( sheet virya dravya)
2. Sandhan ( kshaya rasa dravya)
3. Pachana (bhasma )
4. Dahana (cauterization)
Vrana

Mais conteúdo relacionado

Mais procurados (20)

Sthoulya & Karshya
Sthoulya & KarshyaSthoulya & Karshya
Sthoulya & Karshya
 
Anuvasana basti
Anuvasana bastiAnuvasana basti
Anuvasana basti
 
Vidradhi (Abscess)
Vidradhi (Abscess)Vidradhi (Abscess)
Vidradhi (Abscess)
 
Critical analysis of Raktamokshana
Critical analysis of RaktamokshanaCritical analysis of Raktamokshana
Critical analysis of Raktamokshana
 
Virechana Karmukata
Virechana KarmukataVirechana Karmukata
Virechana Karmukata
 
Virechana karma
Virechana karmaVirechana karma
Virechana karma
 
Kriyakala
Kriyakala  Kriyakala
Kriyakala
 
भस्मक
भस्मकभस्मक
भस्मक
 
Arista lakshana mrityu
Arista lakshana mrityuArista lakshana mrityu
Arista lakshana mrityu
 
TRIVIDHA KARMA IN SHODHANA.pptx
TRIVIDHA KARMA IN SHODHANA.pptxTRIVIDHA KARMA IN SHODHANA.pptx
TRIVIDHA KARMA IN SHODHANA.pptx
 
Granthi (cyst)
Granthi (cyst)Granthi (cyst)
Granthi (cyst)
 
Jalaukavacharana - Leech Therapy in Ayurveda
Jalaukavacharana - Leech Therapy in AyurvedaJalaukavacharana - Leech Therapy in Ayurveda
Jalaukavacharana - Leech Therapy in Ayurveda
 
19 11-18 raktamokshana kolakata
19 11-18 raktamokshana kolakata19 11-18 raktamokshana kolakata
19 11-18 raktamokshana kolakata
 
Amavata by Dr.Swatika Sharma
Amavata by Dr.Swatika SharmaAmavata by Dr.Swatika Sharma
Amavata by Dr.Swatika Sharma
 
Indications of Shodhana.pptx
Indications of Shodhana.pptxIndications of Shodhana.pptx
Indications of Shodhana.pptx
 
Pakshaghata hemiplegia ayurvedic and modern aspect
Pakshaghata hemiplegia ayurvedic and modern aspectPakshaghata hemiplegia ayurvedic and modern aspect
Pakshaghata hemiplegia ayurvedic and modern aspect
 
Gradhrasi
GradhrasiGradhrasi
Gradhrasi
 
Shotha presentation.pptx
Shotha presentation.pptxShotha presentation.pptx
Shotha presentation.pptx
 
Swasa roga.
Swasa roga.Swasa roga.
Swasa roga.
 
visarpa chikitsa
visarpa chikitsa visarpa chikitsa
visarpa chikitsa
 

Semelhante a Vrana

"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat..."Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...jashwanthyadav2407
 
Ayurvedic aspect of pain
Ayurvedic aspect of painAyurvedic aspect of pain
Ayurvedic aspect of painMANOJ JAGTAP
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxwhoisnihal
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTaarathihariharan2
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverDrTonyThomas2
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायanandmuchandi1
 
Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notesDrAbdulSukkurM
 
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDARITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDADrDivyalekshmiPS
 
Role of Panchakarma in Amavata.pptx
Role of Panchakarma in Amavata.pptxRole of Panchakarma in Amavata.pptx
Role of Panchakarma in Amavata.pptxe-MAP
 

Semelhante a Vrana (20)

ANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptxANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptx
 
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat..."Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
 
CONCEPT OF OJA
CONCEPT OF OJACONCEPT OF OJA
CONCEPT OF OJA
 
Ayurvedic aspect of pain
Ayurvedic aspect of painAyurvedic aspect of pain
Ayurvedic aspect of pain
 
Elucidating pakshaghata.pdf
Elucidating pakshaghata.pdfElucidating pakshaghata.pdf
Elucidating pakshaghata.pdf
 
Nidra_c19ea.pptx
Nidra_c19ea.pptxNidra_c19ea.pptx
Nidra_c19ea.pptx
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 
PAKRUTI, DR KHALID
PAKRUTI, DR KHALIDPAKRUTI, DR KHALID
PAKRUTI, DR KHALID
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to Fever
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
Karnaroga in samhita
Karnaroga in samhitaKarnaroga in samhita
Karnaroga in samhita
 
Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notes
 
Triguna
TrigunaTriguna
Triguna
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDARITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
 
Role of Panchakarma in Amavata.pptx
Role of Panchakarma in Amavata.pptxRole of Panchakarma in Amavata.pptx
Role of Panchakarma in Amavata.pptx
 

Mais de Dr Alok Kumar

Basic life support Cardio Pulmonary ressucitationdemonstration
Basic life support Cardio Pulmonary ressucitationdemonstrationBasic life support Cardio Pulmonary ressucitationdemonstration
Basic life support Cardio Pulmonary ressucitationdemonstrationDr Alok Kumar
 
Agnikarmppt 161125071053
Agnikarmppt 161125071053Agnikarmppt 161125071053
Agnikarmppt 161125071053Dr Alok Kumar
 
Burn Injury classification and management
 Burn Injury classification and management Burn Injury classification and management
Burn Injury classification and managementDr Alok Kumar
 
Nadivrana (Pilonidal Sinus)
Nadivrana (Pilonidal Sinus)Nadivrana (Pilonidal Sinus)
Nadivrana (Pilonidal Sinus)Dr Alok Kumar
 
Satkriyakaal in surgical practice
Satkriyakaal in surgical practiceSatkriyakaal in surgical practice
Satkriyakaal in surgical practiceDr Alok Kumar
 
Anorectal poster in hindi
Anorectal poster in hindiAnorectal poster in hindi
Anorectal poster in hindiDr Alok Kumar
 

Mais de Dr Alok Kumar (16)

Basic life support Cardio Pulmonary ressucitationdemonstration
Basic life support Cardio Pulmonary ressucitationdemonstrationBasic life support Cardio Pulmonary ressucitationdemonstration
Basic life support Cardio Pulmonary ressucitationdemonstration
 
Tumour (Arbuda)
Tumour (Arbuda)Tumour (Arbuda)
Tumour (Arbuda)
 
Agnikarmppt 161125071053
Agnikarmppt 161125071053Agnikarmppt 161125071053
Agnikarmppt 161125071053
 
Burn Injury classification and management
 Burn Injury classification and management Burn Injury classification and management
Burn Injury classification and management
 
Nadivrana (Pilonidal Sinus)
Nadivrana (Pilonidal Sinus)Nadivrana (Pilonidal Sinus)
Nadivrana (Pilonidal Sinus)
 
Desease of veins
Desease of veinsDesease of veins
Desease of veins
 
Wound healing
Wound healingWound healing
Wound healing
 
Vranagranthi
VranagranthiVranagranthi
Vranagranthi
 
Nadivrana
NadivranaNadivrana
Nadivrana
 
Shock
ShockShock
Shock
 
Satkriyakaal in surgical practice
Satkriyakaal in surgical practiceSatkriyakaal in surgical practice
Satkriyakaal in surgical practice
 
Anorectal poster in hindi
Anorectal poster in hindiAnorectal poster in hindi
Anorectal poster in hindi
 
Pancreatitis
Pancreatitis Pancreatitis
Pancreatitis
 
Osteomylitis
OsteomylitisOsteomylitis
Osteomylitis
 
Breast eczema
Breast eczemaBreast eczema
Breast eczema
 
Gulma
GulmaGulma
Gulma
 

Vrana

  • 1. Vrana (Wound/Ulcer) Dr. Alok Kumar Ph.D. Shalya Tantra NEIAH Shillong
  • 2. Nirukti & definition व्रण’ गात्रविचूणणने, व्रणयतीतत व्रणः Su Chi. 1/5 Breaking of body in to fragments…….. व्रणयतीतत गात्रिैिर्ण्यं करोतीत्यर्णः| There is discoloration of body due to vrana…….. Dalhana िृणोतत यस्माद्रूढेऽवि व्रणिस्तु न नश्यतत | आदेहधारणात्तस्माद्व्व्रण इत्युच्यते बुधैः Su.Su 21/40 Always there is a scar after healing of a wound which remains throughout life called vranavastu. Vrana always followed by vranavastu.
  • 3. Key of vrana षर्ण्मूलोऽष्टिररग्राही िञ्चलक्षणलक्षक्षतः | षष््या विधानैतनणर्दणष्टैश्चतुर्णः साध्यते व्रणः Su.Chi.1/134 6 mool (causative factor V,P,K,R,S,A) 8 site of vrana (Twacha, Mansha,sira,snayu,asthi ,Sandhi, Kostha & Maarma ) 5 features ( gandha, varna, shrav, Vedana, akrity) 60 measure for treatment
  • 4. Classification of vrana Etiology A- Shareer (Nija) B- Agantuj According to dosha 15 types 1 Suddha vrana Stages 1. Dustha vrana 2. Shudhda vrana 3. Ruhyaman vrana 4. Samayk ruhya vrana Sadyovrana (Agantuj) 1. Chinna 2. Bhinna 3. Biddha 4. Kshata 5. Pichchita 6. Dhrastha As per Vagbhatta: 8types As per charaka 20 types
  • 5. Nija तयोः शारीरः ििनवित्तकफशोणणतसन्ननिाततनरमत्तः; These appears due to vitiation of Vata, pitta kapha, rakta and Sannipataj seprate and With combination theses all are 15 types. Vitiation of doshas occurs first before appearance of vrana.
  • 6. Agantuj आगनतुरवि िुरुषिशुिक्षक्षव्यालसरीसृिप्रितनिीडनप्रहारान्ननक्षारविषतीक्ष्णौषधशकलकिालशृङ्ग- चक्रे षुिरशुशन्ततकु नताद्व्यायुधाभिघातनिभित्तः | These all the external factors which may cause injury to the body. Here the vrana appears due to injury by the above factor (external force), later on the doshas involves.
  • 7. Lakshana तस्य लक्षणं द्व्विविधं- सामानयं, िैशेवषकं च | तत्र सामानयं रुक् | विशेषलक्षणं िुनिाणतार्दरलङ्गविशेषः ||६|| Two type of features 1. General i.e. pain 2. Specific according to involve dosha
  • 8. Specific pain and discharge from vrana The discharge and characteristic of pain depends on the involved dosha .. 1. तत्र श्यािारुणा्स्तनुः शीतः विन्च्िलोऽल्िस्रािी रूक्षश्चटचटायनशीलः स्फु रणायामतोद्ेदिेदनाबहुलो तनमांसश्चेतत वातात्, 2. क्षक्षप्रजः िीतनीला्ः ककं शुकोदका्ोष्णस्रािी दाहिाकरागविकारकारी िीतविडकाजुष्टश्चेतत पित्तात्, 3. प्रततचर्ण्डकर्ण्डूबहुलः स्र्ूलौष्ठः स्तब्धरसरास्नायुजालािततः कर्ठनः िार्ण््िि्ासो मनदिेदनः शुतलशीतसानद्रविन्च्िलास्रािी गुरुश्चेतत कफात्, 4. प्रिालदलतनचयप्रकाशः कृ ष्णस्फोटविडकाजालोिचचतस्तुरङ्गस्र्ानगन्नधः सिेदनो धूमायनशीलो रततस्रािी वित्तरलङ्गश्चेतत रक्तात्, 5. तोददाहधूमायनप्रायः िीतारुणा्स्तद्व्िणणस्रािी चेतत वातपित्ताभ्ाां, 6. कर्ण्डूयनशीलः सतनस्तोदो रूक्षो गुरुदाणरुणो मुहुमुणहुः शीतविन्च्िलाल्िस्रािी चेतत वातश्लेष्िभ्ाां
  • 9. 7. गुरुः सदाह उष्णः िीतिार्ण्डुस्रािी चेतत पित्तश्लेष्िभ्ाां, 8. रूक्षस्तनुस्तोदबहुलः सुप्त इि च रततारुणा्स्तद्व्िणाणस्रािी चेतत वातशोणिताभ्ाां, 9. घृतमर्ण्डा्ो मीनधािनतोयगन्नधमृणदुविणसप्युणष्णकृ ष्णस्रािी चेतत पित्तशोणिताभ्ाां, 10. रततो गुरुः न्स्ननधः विन्च्िलः कर्ण्डूप्रायः न्स्र्रो सरततिार्ण्डुस्रािी चेतत श्लेष्िशोणिताभ्ाां, 11. स्फु रणतोददाहधूमायनप्रायः िीततनुरततस्रािी चेतत वातपित्तशोणितेभ्ः, 12. कर्ण्डूस्फु रणचुमचुमायमानप्रायः िार्ण्डुघनरततास्रािी चेतत वातश्लेष्िशोणितेभ्ः, 13. दाहिाकरागकर्ण्डूप्रायः िार्ण्डुघनरततास्रािी चेतत पित्तश्लेष्िशोणितेभ्ः, 14. त्रत्रविधिणणिेदनास्रािविशेषोिेतः िविपित्तकफे भ्ः, 15. तनदणहनतनमणर्नस्फु रणतोददाहिाकरागकर्ण्डूस्िािबहुलो नानािणणिेदनास्रािविशेषोिेतः िविपित्तकफशोणितेभ्ः, जिह्वातलािो िृदुः जनिग्धः श्लक्ष्िो पवगतवेदिः सुव््वजनितो निरास्रावश्चेनत शुद्धो व्रि इनत
  • 10. Vranavastu (vrana adhisthan) त्िङ्मांसरसरास्नाय्िन्स्र्सन्नधकोष्ठममाणणीत्यष्टौ व्रणिस्तूतन | अत्र सिणव्रणसन्ननिेशः..Su. Su 22/3 Twacha, mansha, sira, snayu, Asthi, sandhi, kostha and marma theses are the places where vrana develops.
  • 11. Vrana shrav (discharge acco.to vrana vastu) Twacha तत्र घृष्टासु तिननासु िा त्िक्षु स्फोटे र्नने विदाररते िा सरललप्रकाशो ्ित्यास्रािः ककन्ञ्चद्व्विस्रः िीताि्ासश्च The discharge is watery, virhsa gandhi and yellow in colour. Mansha: सविणःप्रकाशः सानद्रः श्िेतः विन्च्िलश्च; the dischatge is like ghruta, concentrated,white and sticky. Sira: सद्व्यन्श्िननासु रसरासु रतताततप्रिृवत्तः ितिासु च तोयनाडीर्ररि तोयागमनं िूयस्य, आस्रािश्चात्र तनुविणन्च्िननः विन्च्िलोऽिलम्बी श्यािोऽिश्यायप्रततमश्च. Snayu: स्नायुगतः न्स्ननधो घनः रसङ्घाणकप्रततमः सरततश्च
  • 12. Asthi: अन्स्र्गतोऽस्र्नयर्हते स्फु र्टते र्नने दोषािदाररते िा दोष्क्षक्षतत्िादन्स्र् तनःसारं शुन्ततधौतरमिा्ातत , आस्रािश्चात्र मज्जरमश्रः सरुचधरः न्स्ननधश्च; Sandhi : सन्नधगतः िी्यमानो न प्रितणते, आकु ञ्चनप्रसारणोननमनविनमनप्रधािनोत्कासनप्रिाहणैश्च स्रितत, आस्रािश्चात्र विन्च्िलोऽिलम्बी सरुचधरोनमचर्तश्च Kostha : कोष्ठगतोऽसृङ्मूत्रिुरीषिूयोदकातन स्रितत; Marma : ममणगतस्त्िगार्दष्ििरुद्व्धत्िाननोच्यते |
  • 13. Vrana varna Vataj: ्स्मकिोतान्स्र्िणणः िरुषोऽरुणः कृ ष्ण इतत मारुतजस्यः Pitaj & Raktaj :नीलः िीतो हररतः श्यािः कृ ष्णो रततः विङ्गलः कविल इतत रततवित्तसमुत्र्योः; Kaphaj : श्िेतः न्स्ननधः िार्ण्डुररतत श्लेष्मजस्य; Sannipataj: सिणिणोिेतः सान्ननिाततक इतत ||१२||
  • 14. Stages of vrana 1. Dustha 2. Shuddha 3. Ruhyaman 4. Rudha 1. Shuddha 2. Dustha 3. Shuddha 4. Ruhyaman 5. Rudha Nija vrana Agantuj vrana
  • 15. Dustha vrana तत्राततसंिृतोऽततवििृतोऽततकर्ठनोऽततमृदुरुत्सननोऽिसननोऽतत शीतोऽत्युष्णः नगनधात्यर्णदाहिाकरागिेदनािातनतत वित्तेन, शेषाः कफे न; उनमागी मुखात् मुखानतरिान्, उत्सङ्गः कोटरः’ इतत चक्रः; कृ ष्णरततिीतशुतलादीनां िणाणनामनयतमिणो ्ैरिः िूततिूयमांसरसरास्नायुप्र्ृततर्ः िूणणः िूततिूयास्राव्युनमानयुणत्सङ्नयमनोज्ञदशणनगनधोऽत्यर्ं िेदनािान् दाहिाकरागकर्ण्डूशोफविडकोिद्रुतोऽत्यर्ं दुष्टशोणणतास्रािी दीघणकालानुबनधी चेतत दुष्टव्रणरलङ्गातन | All the nija vrana are dustha from initial but agantuj vrana become dustha later according to involve dosha. These above are features of that dustha vrana.
  • 16. Suddha Vrana (healthy wound) न्जह्िातला्ो मृदुः न्स्ननधः श्लक्ष्णो विगतिेदनः सुव्यिन्स्र्तो तनरास्रािश्चेतत शुद्व्धो व्रण इतत Su.Chi.1/7 The vrana which is soft, smooth, color like tongue, painless, clear margins and without discharge are called Suddha vrana. त्रत्रर्दोषैरनाक्रानतः श्यािौष्ठः विडकी समः | अिेदनो तनरास्रािो व्रणः शुद्व्ध इहोच्यते Su.SU.23/18 The vrana have all three dosha balance, bluish margins, granulation , without pain and discharge are called Suddha vrana.
  • 17. Ruhyaman (Healing wound) किोतिणणप्रततमा यस्यानताः तलेदिन्जणताः | न्स्र्रान्श्चविर्टकािनतो रोहतीतत तमार्दशेत् ||१९|| Su.Su 23/19 The healing wound have color like pigeon, no discharge, firm and full of granulation tissue.
  • 18. Samyak rudha vrana (Healed wound) रूढित्माणनमग्रन्नर्मशूनमरुजं व्रणम् | त्ितसिणं समतलं सम्यग्रूढं वितनर्दणशेत् ||२०|| Su.Su 23/19 The healed wound must not have swelling, no granulation, no sign of inflammation, no pain, the color similar to surrounding skin and scar is flat no elevation from body surface.
  • 19. Causes behind non-healing wound दोषप्रकोिाद्व्व्यायामादर्घातादजीणणतः | हषाणत् क्रोधाद्व््याद्व्िाऽवि व्रणो रूढोऽवि दीयणते || Su.Su 23/21 कु न्ष्ठनां विषजुष्टानां शोवषणां मधुमेर्हनाम् | व्रणाः कृ च्रेण रसध्यन्नत येषां चावि व्रणे व्रणाः || Su.Su 23/07
  • 20. Vrana upadrava उिद्रिास्तु विविधा व्रणस्य व्रणणतस्य च | तत्र गनधादयः िञ्च व्रणस्योिद्रिाः स्मृताः || ज्िराततसारौ मूच्िाण च र्हतका च्िर्दणररोचकः | श्िासकासावििाकाश्च तृष्णा च व्रणणतस्य तु || Su.Chi. 1/138,139 विसिणः िक्षघातश्च रसरास्तम््ोऽितानकः||२९|| मोहोनमादव्रणरुजो ज्िरस्तृष्णा हनुग्रहः| कासश्िर्दणरतीसारो र्हतका श्िासः सिेिर्ुः||३०|| षोडशोिद्रिाः प्रोतता व्रणानां व्रणचचनतकै ः|३१| Ch. Chi.25/29-30
  • 21. Nija Vrana Chikitsha (Shashti upakrama) तस्य व्रणस्य षन्ष्टरुिक्रमा ्िन्नत | तद्व्यर्ा- अितिणणमालेिः िररषेकोऽभ्यङ्गः स्िेदो विम्लािनमुिनाहः िाचनं विस्रािणं स्नेहो िमनं विरेचनं िेदनं ्ेदनं दारणं लेखनमेषणमाहरणं व्यधनं विस्रािणं सीिनं सनधानं िीडनं शोणणतास्र्ािनं तनिाणिणमुत्काररका कषायो िततणः कल्कः सविणस्तैलं रसकक्रयाऽिचूणणनं व्रणधूिनमुत्सादनमिसादनं मृदुकमण दारुणकमण क्षारकमाणन्ननकमण कृ ष्णकमण िार्ण्डुकमण प्रततसारणं रोमसञ्जननं लोमािहरणं बन्स्तकमोत्तरबन्स्तकमण बनधः ित्रदानं कृ रमघ्नं बृंहणं विषघ्नं रशरोविरेचनं नस्यं किलधारणं धूमो मधु सविणयणनत्रमाहारो रक्षाविधानरमतत ||८||
  • 22. Inclusion of shasti-upakrama in saptoupakrama Vimlapana Avsechanam Upnaah From 1- 12 Patana From 13-20 Sodhana Ropana From 21- 51,58-60 Vaikritapaham From 53-57
  • 23. Agantuj vrana (Sadhyo vrana) नानाधारामुखैः शस्त्रैनाणनास्र्ानतनिातततैः | नानारूिा व्रणा ये स्युस्तेषां िक्ष्यारम लक्षणम् || Su. Chi. 2/4 The sudden injury by any sharp objects having various shape, blade (sharp or Blunt) when causing trauma leads to different types of surgical wounds are considered as Sadhyo vrana.
  • 24. Traumatic wound आयताश्चतुरस्राश्च त्र्यस्रा मर्ण्डरलनस्तर्ा | अधणचनद्रप्रतीकाशा विशालाः कु र्टलास्तर्ा || शराितनम्नमध्याश्च यिमध्यास्तर्ाऽिरे | एिम्प्रकाराकृ तयो ्िनत्यागनतिो व्रणाः || दोषजा िा स्ियं र्नना, न तु िैद्व्यतनरमत्तजाः Su.Chi.2/5-7 Different shape like Rectangular , square, triangle, oval, semicircular, wide, soccer like these types of wound are due to traumatic injury. These are neither prepared doshas nor by the surgeon.
  • 25. Classification of Sadhyo vrana अननताकृ ततरागनतुः स र्षन्न्ः िुरातनैः ||८|| समासतो लक्षणतः ष्विधः िररकीततणतः |९| तिननं र्ननं तर्ा विद्व्धं क्षतं विन्च्चतमेि च ||९|| घृष्टमाहुस्तर्ा षष्ठं तेषां िक्ष्यारम लक्षणम ् |१०| On the basis of different mechanism of injury Acharya has classified wound in 6 types. 1. Chinna 2. Bhinna 3. Viddha 4. Kshata 5. Pichchita 6. Dhrastha
  • 26. Chinna ततरश्चीन ऋजुिाणऽवि यो व्रणश्चायतो ्िेत् ||१०|| गात्रस्य िातनं चावि तिननरमत्युिर्दश्यते |११| The wound occurred by the wide, curved or straight object causing injury leading to separation of body part either complete or partial is called Chinna vrana. All the excisional injury
  • 27. Bhinna कु नतशतत्यृन्ष्टखङ्गाग्रविषाणार्दर्राशयः ||११|| हतः ककन्ञ्चत् स्रिेत्तद्व्चध र्ननलक्षणमुच्यते |१२| The wound created by very sharp objects like tip of sward, horn etc. leading to puncture the different Aashaya of body and followed by discharge form different Aashaya are called as Bhinna injury. May be correlated as incisional/stab wound तन्स्मन् र्नने रततिूणे ज्िरो दाहश्च जायते ||१३|| मूत्रमागणगुदास्येभ्यो रततं घ्राणाच्च गच्ितत | मूच्िाणश्िासतृडाध्मानम्ततच्िनद एि च ||१४|| विर्ण्मूत्रिातसङ्गश्च स्िेदास्रािोऽक्षक्षरततता | लोहगन्नधत्िमास्यस्य गात्रदौगणनध्यमेि च ||१५|| हृच्िू लं िाश्िणयोश्चावि... |१६
  • 28. आमाशयस्र्े रुचधरे रुचधरं िदणयेत् िुनः ||१६|| आध्मानमततमात्रं च शूलं च ्ृशदारुणम् | Incisional or stab injury of abdomen leads to vomiting of blood, distension of abdomen as well as sever pain. ितिाशयगते चावि रुजो गौरिमेि च ||१७|| शीतता चाप्यधो ना्ेः खेभ्यो रततस्य चागमः |१८| Injury to the large bowel lead to severe pain, hypothermia (cold body), heavyness and distension in lower abdomen with bleeding from wound.
  • 29. Viddha सूक्ष्मास्यशल्यार्हतं यदङ्गं त्िाशयाद्व्विना ||१९|| उत्तुन्र्ण्डतं तनगणतं िा तद्व्विद्व्धरमतत तनर्दणशेत् |२०| The small sharp objects when give penetrating injury to the body other than ashaya then called as Viddha injury.
  • 30. Kshata नाततन्च्िननं नाततर्ननमु्योलणक्षणान्नितम् || विषमं व्रणमङ्गे यत्तत् क्षतं त्िर्तनर्दणशेत् | SuChi2/21,22 The wound created by the blunt objects where neither the excessive excisional nor the excessive punctured injury called as Kshata vrana. May be called as lacerated wound.
  • 31. Pichchita प्रहारिीडनाभ्यां तु यदङ्गं िृर्ुतां गतम् ||२१|| सान्स्र् तत् विन्च्चतं विद्व्यानमज्जरततिररप्लुतम् |२२| Injury by heavy objects leading to crush that part with bone and muscles and wound appeared mixed with blood called as Pichchita vrana. May be correlated as crush injury
  • 32. Dhrastha विगतत्िनयदङ्गं र्ह सङ्घषाणदनयर्ाऽवि िा ||२२|| उषास्रािान्नितं तत्तु घृष्टरमत्युिर्दश्यते |२३| The injury created by strong rubbing force leading to expose the underline tissue and discharge of serous discharge called as Dhrastha vrana. May correlated to abrasion.
  • 33. Agantuj vrana chikitsa Samanya chikitsa तिनने र्नने तर्ा विद्व्धे क्षते िाऽसृगततस्रिेत् ||२३|| रततक्षयाद्रुजस्तत्र करोतत ििनो ्ृशम् | स्नेहिानं र्हतं तत्र तत्सेको विर्हतस्तर्ा ||२४|| िेशिारैः सकृ शरैः सुन्स्ननधैश्चोिनाहनम् | धानयस्िेदांश्च कु िीत न्स्ननधानयालेिनातन च ||२५|| िातघ्नौषधरसद्व्धैश्च स्नेहैबणन्स्तविणधीयते |२६| Su Chi 2/23,24 देहन् रुधधरां िूलां रुधधरेिैव धा्यते | तनिाद््त्िेि सांरक्ष््ां रक्तां िवव इनत जनिनतः ||४४|| विन्च्चते च विघृष्टे च नाततस्रितत शोणणतम् ||२६|| अगच्ितत ्ृशं तन्स्मन् दाहः िाकश्च जायते | तत्रोष्मणो तनग्रहार्ं तर्ा दाहप्रिाकयोः ||२७|| शीतमालेिनं कायं िररषेकश्च शीतलः |२८| Su chi 2/26-28
  • 34. Vishesh chikitsha S.N. Vrana 1 Chinna Vrana sodhana, Shivana and Bandhana 2 Bhinna Raktastambhana , Bandhana , sodhana and Ropana 3 Viddha Remove retained foreign body after that insert tail varti 4 Kshata Raktastambhana, sodhana Shivana and Bandhana. 5 Pichchita Seet Lepana/ Parisheka, Remove retained foreign body after that sodhana and Ropana. 6 Dhrastha Seet Lepana/ Parisheka, madhur & kashay aushadi for pain relief.
  • 35. Raktastambhana देहस्य रुचधरं मूलं रुचधरेणैि धायणते | तस्माद्व्यत्नेन संरक्ष्यं रततं जीि इतत न्स्र्ततः ||४४|| चतुविणधं यदेतद्व्चध रुचधरस्य तनिारणम् | सनधानं स्कनदनं चैि िाचनं दहनं तर्ा ||३९|| व्रणं कषायः सनधत्ते रततं स्कनदयते र्हमम् | तर्ा सम्िाचयेद्व््स्म दाहः सङ्कोचयेत् रसराः ||४०|| 1. Skandana ( sheet virya dravya) 2. Sandhan ( kshaya rasa dravya) 3. Pachana (bhasma ) 4. Dahana (cauterization)