SlideShare uma empresa Scribd logo
1 de 158
देवी माहात्म्यम
दुर्ाा सप्तशती
॥Introduction॥
Total- 137 Chapters
Chapters- 81-93 is
देवी माहात्म्यम
Also known as
• दुर्ाासप्तशती
• चण्डी पाठ
• 700 Slokas
पुराणम
C
h
Ch Name Cou
nt
C
h
Ch Name Slok
as
Ch Cou
nt
1 मधुक
ै टभवध: 104 5 देव्या
दूतसंवाद:
129 10 शु्भवध: 32
2 महहषासुरसैन्यव
ध:
69 6 शु्भनिशु्भसे
िािीधूम्रलोचि
वध:
24 11 िारायणीस्तु
नत:
55
3 महहषासुरवध: 44 7 चण्डमुण्डवध: 27 12 भर्वती
वाक्यं
41
4 शक्राहदस्तुनत: 42 8 रक्तबीजवध: 63 13 सुरथवैश्ययोवा
रप्रदािं
29
9 निशु्भवध: 41
259 284 157
Chapters
The दुर्ाासप्तशती is categorized into three
parts
प्रथम चररत्रम- Ch 1
• श्रीमहाकाली
मध्यम चररतम - Ch 2-4
• महालक्ष्मी
उत्तम चररतम – Ch 5-13
• सरस्वती
Three Sections
Three Devees
• In the beginning
• श्रीचण्ण्डकाध्यािम
• अर्ालास्तोत्रम
• कीलकस्तोत्रम
• In the end
• अथ अपराधक्षमापणस्तोत्रम
Reading Types
• Three Days (one charitham each day)
• Seven Days
• Eight Days
• Nine Days
• In South India there is a tradition of keepings the books for Puja on
Durgastami and then take it out on Vijaya Dashami Day.
• So it is recommended to read it in 7 or 8 Days.
पारायणववधध:
Day 1- Ch 1
Day 2- Ch 2,3
Day 3-Ch 4,
Day 4- Ch 5,6
Day 5- Ch 7,8
Day 6- Ch 9,10
Day 7- Ch 11
Day 8-Ch 12,13
पारायणववधध:
Day 1- Ch 1
Day 2- Ch 2,3
Day 3-Ch 4,
Day 4- Ch 5-8
Day 5- Ch 9,10
Day 6- Ch 11
Day 7-Ch 12,13
Day 1- Ch 1
Day 2- Ch 2,3,4
Day 3- Ch 5,6
Day 4- Ch 7,8
Day 5- Ch 8
Day 6- Ch 9,10
Day 7- Ch 11
Day 8-Ch 12
Day 9-Ch 13
Day 10*-
अपराधक्षमापणस्तोत्रम
* Day 9 & Day 10 can be
combined
अर्ालास्तोत्रम & कीलकस्तोत्रम to be read daily
॥ देवी माहात्म्यम ॥ ॥ श्री ॥ ॥
श्रीचण्ण्डकाध्यािम ॥ ॐ
बन्धूकक
ु सुमाभासां पञ्चमुण्डाधधवाससिीम । स्फ
ु रच्चन्रकलारत्मिमुक
ु टां
मुण्डमासलिीम ॥
त्रत्रिेत्रां रक्तवसिां पीिोन्ितघटस्तिीम ।
पुस्तक
ं चाक्षमालां च वरं चाभयक
ं क्रमात ॥
दधतीं संस्मरेण्न्ित्मयमुत्तरा्िायमानिताम ।
या चण्डी मधुक
ै टभाहददैत्मयदलिी या माहहषोन्मूसलिी
या धूम्रेक्षणचण्डमुण्डमथिी या रक्तबीजाशिी ।
शण्क्तिः शु्भनिशु्भदैत्मयदलिी या ससद्धधदात्री परा
सा देवी िवकोहटमूनतासहहता मां पातु ववश्वेश्वरी ॥
ध्यािम
॥ अथ अर्गलास्तोत्रम् ॥
ॐ अस्य श्रीअर्ालास्तोत्रमन्त्रस्य ववष्णुरृवषिः,
अिुष्टुप छन्दिः, श्रीमहालक्ष्मीदेवता,
श्रीजर्द्बाप्रीतये सप्तशनतपाठाङ्र्त्मवेि जपे ववनियोर्िः ।
ॐ िमश्चण्ण्डकायै ।
माक
ा ण्डेय उवाच ।
ॐ जय त्मवं देवव चामुण्डे जय भूतापहाररणण ।
जय सवार्ते देवव कालरात्रत्र िमोऽस्तु ते ॥ १॥
जयन्ती मङ्र्ला काली भरकाली कपासलिी ।
दुर्ाा सशवा क्षमा धात्री स्वाहा स्वधा िमोऽस्तु ते ॥ २॥
मधुक
ै टभववध्वंसस ववधातृवरदे िमिः ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ३॥
Ar.St श्लोक 01-03
महहषासुरनििाासश भक्तािां सुखदे िमिः ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ४॥
धूम्रिेत्रवधे देवव धमाकामाथादानयनि ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ५॥
रक्तबीजवधे देवव चण्डमुण्डवविासशनि ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ६॥
निशु्भशु्भनििाासश त्रैलोक्यशुभदे िमिः ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ७॥
वण्न्दताङ्नियुर्े देवव सवासौभाग्यदानयनि ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ८॥
अधचन्त्मयरूपचररते सवाशत्रुवविासशनि ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ९॥
Ar.St श्लोक 04-09
ितेभ्यिः सवादा भक्त्मया चापणे दुररतापहे ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १०॥
स्तुवद्भ्यो भण्क्तपूवं त्मवां चण्ण्डक
े व्याधधिासशनि ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ११॥
चण्ण्डक
े सततं युद्धे जयण्न्त पापिासशनि ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १२॥
देहह सौभाग्यमारोग्यं देहह देवव परं सुखम ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १३॥
ववधेहह देवव कल्याणं ववधेहह ववपुलां धश्रयम ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १४॥
ववधेहह द्ववषतां िाशं ववधेहह बलमुच्चक
ै िः ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १५॥
Ar.St श्लोक 10-15
सुरासुरसशरोरत्मिनिघृष्टचरणेऽण््बक
े ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १६॥
ववद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां क
ु रु ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १७॥
देवव प्रचण्डदोदाण्डदैत्मयदपानिषूहदनि ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १८॥
प्रचण्डदैत्मयदपाघ्िे चण्ण्डक
े प्रणताय मे ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १९॥
चतुभुाजे चतुवाक्त्रसंस्तुते परमेश्वरर ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २०॥
कृ ष्णेि संस्तुते देवव शश्वद्भक्त्मया सदाण््बक
े ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २१॥
Ar.St श्लोक 16-21
हहमाचलसुतािाथसंस्तुते परमेश्वरर ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २२॥
इन्राणीपनतसद्भावपूण्जते परमेश्वरर ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २३॥
देवव भक्तजिोद्दामदत्तािन्दोदयेऽण््बक
े ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २४॥
भायां मिोरमां देहह मिोवृत्तािुसाररणीम ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २५॥
ताररणण दुर्ासंसारसार्रस्याचलोद्भवे ।
रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २६॥
इदं स्तोत्रं पहठत्मवा तु महास्तोत्रं पठेन्िरिः ।
सप्तशतीं समाराध्य वरमाप्िोनत दुलाभम ॥ २७॥
॥ इनत श्रीमाक
ा ण्डेयपुराणे अर्ालास्तोत्रं समाप्तम ॥
Ar.St श्लोक 22-27
अथ कीलकस्तोत्रम ॥
ॐ अस्य श्रीकीलकमन्त्रस्य सशवऋवषिः, अिुष्टुप छन्दिः,
श्रीमहासरस्वती देवता, श्रीजर्द्बाप्रीत्मयथं
सप्तशतीपाठाङ्र्त्मवेि जपे ववनियोर्िः ।
ॐ िमश्चण्ण्डकायै ।
माक
ा ण्डेय उवाच ।
ॐ ववशुद्धज्ञािदेहाय त्रत्रवेदीहदव्यचक्षुषे ।
श्रेयिःप्राण्प्तनिसमत्ताय िमिः सोमाधाधाररणे ॥ १॥
सवामेतद्ववजािीयान्मन्त्राणामवप कीलकम ।
सोऽवप क्षेममवाप्िोनत सततं जप्यतत्मपरिः ॥ २॥
ससद्ध्यन्त्मयुच्चाटिादीनि कमााणण सकलान्यवप ।
एतेि स्तुवतां देवीं स्तोत्रवृन्देि भण्क्ततिः ॥ ३॥
Ki.St श्लोक 01-03
ि मन्त्रो िौषधं तस्य ि ककण्ञ्चदवप ववद्यते ।
वविा जप्येि ससद्ध्येत्तु सवामुच्चाटिाहदकम ॥ ४॥
समग्राण्यवप सेत्मस्यण्न्त लोकशङ्कासममां हरिः ।
कृ त्मवा निमन्त्रयामास सवामेवसमदं शुभम ॥ ५॥
स्तोत्रं वै चण्ण्डकायास्तु तच्च र्ुह्यं चकार सिः ।
समाप्िोनत स पुण्येि तां यथावण्न्िमन्त्रणाम ॥ ६॥
सोऽवप क्षेममवाप्िोनत सवामेव ि संशयिः ।
कृ ष्णायां वा चतुदाश्यामष्ट्यां वा समाहहतिः ॥ ७॥
ददानत प्रनतर्ृह्णानत िान्यथैषा प्रसीदनत ।
इत्मथं रूपेण कीलेि महादेवेि कीसलतम ॥ ८॥
यो निष्कीलां ववधायैिां चण्डीं जपनत नित्मयशिः ।
स ससद्धिः स र्णिः सोऽथ र्न्धवो जायते ध्रुवम ॥ ९॥
ि चैवापाटवं तस्य भयं क्वावप ि जायते ।
िापमृत्मयुवशं यानत मृते च मोक्षमाप्िुयात ॥ १०॥
Ki.St श्लोक 04-10
ज्ञात्मवा प्रारभ्य क
ु वीत ह्यक
ु वााणो वविश्यनत ।
ततो ज्ञात्मवैव स्पूणासमदं प्रारभ्यते बुधैिः ॥ ११॥
सौभाग्याहद च यण्त्मकण्ञ्चद् दृश्यते ललिाजिे ।
तत्मसवं तत्मप्रसादेि तेि जप्यसमदं शुभम ॥ १२॥
शिैस्तु जप्यमािेऽण्स्मि स्तोत्रे स्पवत्तरुच्चक
ै िः ।
भवत्मयेव समग्रावप ततिः प्रारभ्यमेव तत ॥ १३॥
ऐश्वयं तत्मप्रसादेि सौभाग्यारोग्यमेव च ।
शत्रुहानििः परो मोक्षिः स्तूयते सा ि ककं जिैिः ॥ १४॥
चण्ण्डकां हृदयेिावप यिः स्मरेत सततं िरिः ।
हृद्यं काममवाप्िोनत हृहद देवी सदा वसेत ॥ १५॥
अग्रतोऽमुं महादेवकृ तं कीलकवारणम ।
निष्कीलञ्च तथा कृ त्मवा पहठतव्यं समाहहतैिः ॥ १६॥
॥ इनत श्रीभर्वत्मयािः कीलकस्तोत्रं समाप्तम ॥
Ki.St श्लोक 11-16
॥ प्रथमोऽध्यायः ॥
ववनियोर्िः
अस्य श्री प्रथमचररत्रस्य । ब्रह्मा ऋवषिः ।
महाकाली देवता । र्ायत्री छन्दिः । िन्दा शण्क्तिः ।
रक्तदण्न्तका बीजम । अण्ग्िस्तत्त्वम ।
ऋग्वेदिः स्वरूपम । श्रीमहाकालीप्रीत्मयथे
प्रथमचररत्रजपे
ववनियोर्िः ।
। ध्यािम ।
ॐ खड्र्ं चक्रर्देषुचापपररघाञ्छ
ू लं भुशुण्डीं सशरिः
शङ्खं सन्दधतीं करैण्स्त्रियिां सवााङ्र्भूषावृताम ।
यां हन्तुं मधुक
ै टभौ जलजभूस्तुष्टाव सुप्ते हरौ
िीलाश्मद्युनतमास्यपाददशकां सेवे महाकासलकां ॥
ध्यािम
ॐ ऐं मार्
ग ण्डेय उवाच ॥ १॥
सावणणािः सूयातियो यो मिुिः कथ्यतेऽष्टमिः ।
निशामय तदुत्मपवत्तं ववस्तराद्र्दतो मम ॥ २॥
महामायािुभावेि यथा मन्वन्तराधधपिः ।
स बभूव महाभार्िः सावणणास्तियो रवेिः ॥ ३॥
स्वारोधचषेऽन्तरे पूवं चैत्रवंशसमुद्भविः ।
सुरथो िाम राजाभूत्मसमस्ते क्षक्षनतमण्डले ॥ ४॥
तस्य पालयतिः स्यक प्रजािः पुत्रानिवौरसाि ।
बभूवुिः शत्रवो भूपािः कोलाववध्वंससिस्तदा ॥ ५॥
तस्य तैरभवद् युद्धमनतप्रबलदण्ण्डििः ।
न्यूिैरवप स तैयुाद्धे कोलाववध्वंसससभण्जातिः ॥ ६॥
Ch 1-श्लोक 001-006
ततिः स्वपुरमायातो निजदेशाधधपोऽभवत ।
आक्रान्तिः स महाभार्स्तैस्तदा प्रबलाररसभिः ॥ ७॥
अमात्मयैबासलसभदुाष्टैदुाबालस्य दुरात्ममसभिः ।
कोशो बलं चापहृतं तत्रावप स्वपुरे ततिः ॥ ८॥
ततो मृर्याव्याजेि हृतस्वा्यिः स भूपनतिः ।
एकाकी हयमारुह्य जर्ाम र्हिं विम ॥ ९॥
स तत्राश्रममराक्षीद्द्ववजवयास्य मेधसिः ।
प्रशान्तश्वापदाकीणं मुनिसशष्योपशोसभतम ॥ १०॥
तस्थौ कण्ञ्चत्मस कालं च मुनििा तेि सत्मकृ तिः ।
इतश्चेतश्च ववचरंस्तण्स्मि मुनिवराश्रमे ॥ ११॥
सोऽधचन्तयत्तदा तत्र ममत्मवाकृ ष्टमािसिः ।
मत्मपूवविः पासलतं पूवं मया हीिं पुरं हह तत ॥ १२॥
Ch 1-श्लोक 007-012
मद्भृत्मयैस्तैरसद्वृत्तैधामातिः पाल्यते ि वा ।
ि जािे स प्रधािो मे शूरो हस्ती सदामदिः ॥ १३॥
मम वैररवशं यातिः काि भोर्ािुपलप्स्यते ।
ये ममािुर्ता नित्मयं प्रसादधिभोजिैिः ॥ १४॥
अिुवृवत्तं ध्रुवं तेऽद्य क
ु वान्त्मयन्यमहीभृताम ।
अस्यग्व्ययशीलैस्तैिः क
ु वाद्सभिः सततं व्ययम ॥ १५॥
सण्ञ्चतिः सोऽनतदुिःखेि क्षयं कोशो र्समष्यनत ।
एतच्चान्यच्च सततं धचन्तयामास पाधथाविः ॥ १६॥
तत्र ववप्राश्रमाभ्याशे वैश्यमेक
ं ददशा सिः ।
स पृष्टस्तेि कस्त्मवं भो हेतुश्चार्मिेऽत्र किः ॥ १७॥
सशोक इव कस्मात्त्वं दुमािा इव लक्ष्यसे ।
इत्मयाकण्या वचस्तस्य भूपतेिः प्रणयोहदतम ॥ १८॥
Ch 1-श्लोक 013-018
प्रत्मयुवाच स तं वैश्यिः प्रश्रयावितो िृपम ॥ १९॥
वैश्य उवाच ॥ २०॥
समाधधिााम वैश्योऽहमुत्मपन्िो धनििां क
ु ले ॥ २१॥
पुत्रदारैनिारस्तश्च धिलोभादसाधुसभिः ।
ववहीिश्च धिैदाारैिः पुत्रैरादाय मे धिम ॥ २२॥
विमभ्यार्तो दुिःखी निरस्तश्चाप्तबन्धुसभिः ।
सोऽहं ि वेद्सम पुत्राणां क
ु शलाक
ु शलाण्त्ममकाम ॥ २३॥
प्रवृवत्तं स्वजिािां च दाराणां चात्र संण्स्थतिः ।
ककं िु तेषां र्ृहे क्षेममक्षेमं ककं िु सा्प्रतम ॥ २४॥
कथं ते ककं िु सद्वृत्ता दुवृात्तािः ककं िु मे सुतािः ॥ २५॥
राजोवाच ॥ २६॥
यैनिारस्तो भवााँल्लुबधैिः पुत्रदाराहदसभधािैिः ॥ २७॥
Ch 1-श्लोक 019-027
तेषु ककं भवतिः स्िेहमिुबध्िानत मािसम ॥ २८॥
वैश्य उवाच ॥ २९॥
एवमेतद्यथा प्राह भवािस्मद्र्तं वचिः ॥ ३०॥
ककं करोसम ि बध्िानत मम निष्ठु रतां मििः ।
यैिः सन्त्मयज्य वपतृस्िेहं धिलुबधैनिाराकृ तिः ॥ ३१॥
पनतस्वजिहादं च हाहदातेष्वेव मे मििः ।
ककमेतन्िासभजािासम जािन्िवप महामते ॥ ३२॥
यत्मप्रेमप्रवणं धचत्तं ववर्ुणेष्ववप बन्धुषु ।
तेषां कृ ते मे नििःश्वासो दौमािस्यं च जायते ॥ ३३॥
करोसम ककं यन्ि मिस्तेष्वप्रीनतषु निष्ठु रम ॥ ३४॥
मार्
ग ण्डेय उवाच ॥ ३५॥
ततस्तौ सहहतौ ववप्र तं मुनिं समुपण्स्थतौ ॥ ३६॥
Ch 1-श्लोक 028-036
समाधधिााम वैश्योऽसौ स च पाधथावसत्तमिः ।
कृ त्मवा तु तौ यथान्यायं यथाहं तेि संववदम ॥ ३७॥
उपववष्टौ कथािः काण्श्चच्चक्रतुववश्यपाधथावौ ॥ ३८॥
राजोवाच ॥ ३९॥
भर्वंस्त्मवामहं प्रष्टुसमच्छा्येक
ं वदस्व तत ॥ ४०॥
दुिःखाय यन्मे मिसिः स्वधचत्तायत्ततां वविा ।
ममत्मवं र्तराज्यस्य राज्याङ्र्ेष्वणखलेष्ववप ॥ ४१॥
जाितोऽवप यथाज्ञस्य ककमेतन्मुनिसत्तम ।
अयं च निकृ तिः पुत्रैदाारैभृात्मयैस्तथोण्ज्ितिः ॥ ४२॥
स्वजिेि च सन्त्मयक्तस्तेषु हादी तथाप्यनत ।
एवमेष तथाहं च द्वावप्यत्मयन्तदुिःणखतौ ॥ ४३॥
दृष्टदोषेऽवप ववषये ममत्मवाकृ ष्टमािसौ ।
तण्त्मकमेतन्महाभार् यन्मोहो ज्ञानििोरवप ॥ ४४॥
Ch 1-श्लोक 037-044
ममास्य च भवत्मयेषा वववेकान्धस्य मूढता ॥ ४५॥
ऋषिरुवाच ॥ ४६॥
ज्ञािमण्स्त समस्तस्य जन्तोववाषयर्ोचरे ॥ ४७॥
ववषयाश्च महाभार् याण्न्त चैवं पृथक्पृथक ।
हदवान्धािः प्राणणििः क
े धचरात्रावन्धास्तथापरे ४८॥
क
े धचद्हदवा तथा रात्रौ प्राणणिस्तुल्यदृष्टयिः ।
ज्ञानििो मिुजािः सत्मयं ककं तु ते ि हह क
े वलम ॥ ४९॥
यतो हह ज्ञानिििः सवे पशुपक्षक्षमृर्ादयिः ।
ज्ञािं च तन्मिुष्याणां यत्तेषां मृर्पक्षक्षणाम ॥ ५०॥
मिुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोिः ।
ज्ञािेऽवप सनत पश्यैताि पतङ्र्ाञ्छावचञ्चुषु ॥ ५१॥
कणमोक्षादृताि मोहात्मपीड्यमािािवप क्षुधा ।
मािुषा मिुजव्याि सासभलाषािः सुताि प्रनत ॥ ५२॥
Ch 1-श्लोक 045-052
लोभात प्रत्मयुपकाराय िन्वेताि ककं ि पश्यसि ।
तथावप ममतावत्ते मोहर्ते निपानततािः ॥ ५३॥
महामायाप्रभावेण संसारण्स्थनतकाररणा ।
तन्िात्र ववस्मयिः कायो योर्निरा जर्त्मपतेिः ॥ ५४॥
महामाया हरेश्चैषा तया िम्मोह्यते जर्त ।
ज्ञानििामवप चेतांसस देवी भर्वती हह सा ॥ ५५॥
बलादाकृ ष्य मोहाय महामाया प्रयच्छतत ।
तया षविृज्यते ववश्वं जर्देतच्चराचरम ॥ ५६॥
सैषा प्रसन्िा वरदा िृणां भवतत मुक्तये ।
सा ववद्या परमा मुक्तेहेतुभूता सिातिी ॥ ५७॥
संसारबन्धहेतुश्च सैव [सा एव] सवेश्वरेश्वरी ॥ ५८॥
राजोवाच ॥ ५९॥
भर्वि8 का हह सा देवी महामायेनत यां भवाि ॥ ६०॥
Ch 1-श्लोक 053-060
ब्रवीनत कथमुत्मपन्िा सा कमाास्याश्च ककं द्ववज ।
यत्मप्रभावा च सा देवी यत्मस्वरूपा यदुद्भवा ॥ ६१॥
तत्मसवं श्रोतुसमच्छासम त्मवत्तो ब्रह्मववदां वर ॥ ६२॥
ऋषिरुवाच ॥ ६३॥
नित्मयैव सा जर्न्मूनतास्तया सवासमदं ततम ॥ ६४॥
तथावप तत्मसमुत्मपवत्तबाहुधा श्रूयतां मम ।
देवािां कायाससद्ध्यथामाववभावनत सा यदा ॥ ६५॥
उत्मपन्िेनत तदा लोक
े सा नित्मयाप्यसभधीयते ।
योर्निरां यदा ववष्णुजार्त्मयेकाणावीकृ ते ॥ ६६॥
आस्तीया शेषमभजत कल्पान्ते भर्वाि प्रभुिः ।
तदा द्वावसुरौ घोरौ ववख्यातौ मधुक
ै टभौ ॥ ६७॥
ववष्णुकणामलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।
स िासभकमले ववष्णोिः ण्स्थतो ब्रह्मा प्रजापनतिः ॥ ६८॥
Ch 1-श्लोक 061-068
दृष््वा तावसुरौ चोग्रौ प्रसुप्तं च जिादािम ।
तुष्टाव योर्निरां तामेकाग्रहृदयिः ण्स्थतिः ॥ ६९॥
ववबोधिाथााय हरेहाररिेत्रकृ तालयाम ।
ववश्वेश्वरीं जर्द्धात्रीं ण्स्थनतसंहारकाररणीम ॥ ७०॥
निरां भर्वतीं ववष्णोरतुलां तेजसिः प्रभुिः ॥ ७१॥
ब्रह्मोवाच ॥ ७२॥
त्मवं स्वाहा त्मवं स्वधा त्मवं हह वष्कारिः स्वराण्त्ममका ॥ ७३॥
सुधा त्मवमक्षरे नित्मये त्रत्रधा मात्राण्त्ममका ण्स्थता ।
अधामात्रा ण्स्थता नित्मया यािुच्चायााववशेषतिः ॥ ७४॥
त्मवमेव सन्ध्या साववत्री त्मवं देवव जििी परा ।
त्मवयैतद्धायाते ववश्वं त्मवयैतत सृज्यते जर्त ॥ ७५॥
त्मवयैतत पाल्यते देवव त्मवमत्मस्यन्ते च सवादा ।
ववसृष्टौ सृण्ष्टरूपा त्मवं ण्स्थनतरूपा च पालिे ॥ ७६॥
Ch 1-श्लोक 069-076
तथा संहृनतरूपान्ते जर्तोऽस्य जर्न्मये ।
महाववद्या महामाया महामेधा महास्मृनतिः ॥ ७७॥
महामोहा च भवती महादेवी महेश्वरी ।
प्रकृ नतस्त्मवं च सवास्य र्ुणत्रयववभावविी ॥ ७८॥
कालरात्रत्रमाहारात्रत्रमोहरात्रत्रश्च दारुणा ।
त्मवं श्रीस्त्मवमीश्वरी त्मवं ह्रीस्त्मवं बुद्धधबोधलक्षणा ॥ ७९॥
लज्जा पुण्ष्टस्तथा तुण्ष्टस्त्मवं शाण्न्तिः क्षाण्न्तरेव च ।
खड्धर्िी शूसलिी घोरा र्हदिी चकक्रणी तथा ॥ ८०॥
शङ्णखिी चावपिी बाणभुशुण्डीपररघायुधा ।
सौ्या सौ्यतराशेषसौ्येभ्यस्त्मवनतसुन्दरी ॥ ८१॥
परापराणां परमा त्मवमेव परमेश्वरी ।
यच्च ककण्ञ्चत्मक्वधचद्वस्तु सदसद्वाणखलाण्त्ममक
े ॥ ८२॥
Ch 1-श्लोक 077-082
तस्य सवास्य या शण्क्तिः सा त्मवं ककं स्तूयिे मया ।
यया त्मवया जर्त्मरष्टा जर्त्मपात्मयवत्त यो जर्त ॥ ८३॥
सोऽवप निरावशं िीतिः कस्त्मवां स्तोतुसमहेश्वरिः ।
ववष्णुिः शरीरग्रहणमहमीशाि एव च ॥ ८४॥
काररतास्ते यतोऽतस्त्मवां किः स्तोतुं शण्क्तमाि भवेत ।
सा त्मवसमत्मथं प्रभावैिः स्वैरुदारैदेवव संस्तुता ॥ ८५॥
मोहयैतौ दुराधषाावसुरौ मधुक
ै टभौ ।
प्रबोधं च जर्त्मस्वामी िीयतामच्युतो लघु ॥ ८६॥
बोधश्च कक्रयतामस्य हन्तुमेतौ महासुरौ ॥ ८७॥
ऋवषरुवाच ॥ ८८॥
एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ ८९॥
ववष्णोिः प्रबोधिाथााय निहन्तुं मधुक
ै टभौ ।
िेत्रास्यिाससकाबाहुहृदयेभ्यस्तथोरसिः ॥ ९०॥
Ch 1-श्लोक 083-090
निर्ा्य दशािे तस्थौ ब्रह्मणोऽव्यक्तजन्मििः ।
उत्तस्थौ च जर्न्िाथस्तया मुक्तो जिादाििः ॥ ९१॥
एकाणावेऽहहशयिात्ततिः स ददृशे च तौ ।
मधुक
ै टभौ दुरात्ममािावनतवीयापराक्रमौ ॥ ९२॥
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।
समुत्मथाय ततस्ताभ्यां युयुधे भर्वाि हररिः ॥ ९३॥
पञ्चवषासहराणण बाहुप्रहरणो ववभुिः ।
तावप्यनतबलोन्मत्तौ महामायाववमोहहतौ ॥ ९४॥
उक्तवन्तौ वरोऽस्मत्तो वियतासमनत क
े शवम ॥ ९५॥
श्रीभर्वािुवाच ॥ ९६॥
भवेतामद्य मे तुष्टौ मम वध्यावुभाववप ॥ ९७॥
ककमन्येि वरेणात्र एतावद्धध वृतं मया ॥ ९८॥
ऋवषरुवाच ॥ ९९॥
Ch 1-श्लोक 091-098
वण्ञ्चताभ्यासमनत तदा सवामापोमयं जर्त ॥ १००॥
ववलोक्य ताभ्यां र्हदतो भर्वाि कमलेक्षणिः ।
आवां जहह ि यत्रोवी ससललेि पररप्लुता ॥ १०१॥
ऋवषरुवाच ॥ १०२॥
तथेत्मयुक्त्मवा भर्वता शङ्खचक्रर्दाभृता ।
कृ त्मवा चक्र
े ण वै नछन्िे जघिे सशरसी तयोिः ॥ १०३॥
एवमेषा समुत्मपन्िा ब्रह्मणा संस्तुता स्वयम ।
प्रभावमस्या देव्यास्तु भूयिः शृणु वदासम ते ॥ १०४॥
। ऐं ॐ ।
॥ स्वण्स्त श्रीमाक
ा ण्डेयपुराणे सावणणाक
े मन्वन्तरे देवीमाहात्म्ये
मधुक
ै टभवधो िाम प्रथमोऽध्यायिः ॥ १॥
Ch 1-श्लोक 099-104
॥ द्षवतीयोऽध्यायः ॥
ववनियोर्िः
अस्य श्री मध्यमचररत्रस्य ववष्णुरृवषिः ।
श्रीमहालक्ष्मीदेवता ।
उण्ष्णक छन्दिः । शाक्भरी शण्क्तिः । दुर्ाा बीजम ।
वायुस्तत्त्वम ।
यजुवेदिः स्वरूपम । श्रीमहालक्ष्मीप्रीत्मयथे
मध्यमचररत्रजपे ववनियोर्िः ।
। ध्यािम ।
ॐ अक्षरक्परशू र्देषुक
ु सलशं पद्मं धिुिः क
ु ण्ण्डकां
दण्डं शण्क्तमससं च चमा जलजं घण्टां सुराभाजिम ।
शूलं पाशसुदशािे च दधतीं हस्तैिः प्रवालप्रभां
सेवे सैररभमहदािीसमह महालक्ष्मीं सरोजण्स्थताम ॥
Ch2-श्लोक 01-07
ॐ ह्रीं ऋवषरुवाच ॥ १॥
देवासुरमभूद्युद्धं पूणामबदशतं पुरा ।
महहषेऽसुराणामधधपे देवािां च पुरन्दरे ॥ २॥
तत्रासुरैमाहावीयवदेवसैन्यं पराण्जतम ।
ण्जत्मवा च सकलाि देवानिन्रोऽभून्महहषासुरिः ॥ ३॥
ततिः पराण्जता देवािः पद्मयोनिं प्रजापनतम ।
पुरस्कृ त्मय र्तास्तत्र यत्रेशर्रुडध्वजौ ॥ ४॥
यथावृत्तं तयोस्तद्वन्महहषासुरचेण्ष्टतम ।
त्रत्रदशािः कथयामासुदेवासभभवववस्तरम ॥ ५॥
सूयेन्राग्न्यनिलेन्दूिां यमस्य वरुणस्य च ।
अन्येषां चाधधकारान्स स्वयमेवाधधनतष्ठनत ॥ ६॥
स्वर्ााण्न्िराकृ तािः सवे तेि देवर्णा भुवव ।
ववचरण्न्त यथा मत्मयाा महहषेण दुरात्ममिा ॥ ७॥
एतद्विः कधथतं सवाममराररववचेण्ष्टतम ।
शरणं विः प्रपन्िािः स्मो वधस्तस्य ववधचन्त्मयताम ॥ ८॥
इत्मथं निश्य देवािां वचांसस मधुसूदििः ।
चकार कोपं श्भुश्च भ्रुक
ु टीक
ु हटलाििौ ॥ ९॥
ततोऽनतकोपपूणास्य चकक्रणो वदिात्ततिः ।
निश्चक्राम महत्तेजो ब्रह्मणिः शङ्करस्य च ॥ १०॥
अन्येषां चैव देवािां शक्रादीिां शरीरतिः ।
निर्ातं सुमहत्तेजस्तच्चैक्यं समर्च्छत ॥ ११॥
अतीव तेजसिः क
ू टं ज्वलन्तसमव पवातम ।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तहदर्न्तरम ॥ १२॥
अतुलं तत्र तत्तेजिः सवादेवशरीरजम ।
एकस्थं तदभून्िारी व्याप्तलोकत्रयं ण्त्मवषा ॥ १३॥
Ch2-श्लोक 08-13
यदभूच्छा्भवं तेजस्तेिाजायत तन्मुखम ।
या्येि चाभवि क
े शा बाहवो ववष्णुतेजसा ॥ १४॥
सौ्येि स्तियोयुाग्मं मध्यं चैन्रेण चाभवत ।
वारुणेि च जङ्घोरू नित्बस्तेजसा भुविः ॥ १५॥
ब्रह्मणस्तेजसा पादौ तदङ्र्ुल्योऽक
ा तेजसा ।
वसूिां च कराङ्र्ुल्यिः कौबेरेण च िाससका ॥ १६॥
तस्यास्तु दन्तािः स्भूतािः प्राजापत्मयेि तेजसा ।
ियित्रत्रतयं जज्ञे तथा पावकतेजसा ॥ १७॥
भ्रुवौ च सन्ध्ययोस्तेजिः श्रवणावनिलस्य च ।
अन्येषां चैव देवािां स्भवस्तेजसां सशवा ॥ १८॥
ततिः समस्तदेवािां तेजोरासशसमुद्भवाम ।
तां ववलोक्य मुदं प्रापुरमरा महहषाहदातािः ।
ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ १९॥
Ch2-श्लोक 14-19
शूलं शूलाद्ववनिष्कृ ष्य ददौ तस्यै वपिाकधृक ।
चक्र
ं च दत्तवाि कृ ष्णिः समुत्मपा्य स्वचक्रतिः ॥ २०॥
शङ्खं च वरुणिः शण्क्तं ददौ तस्यै हुताशििः ।
मारुतो दत्तवांश्चापं बाणपूणे तथेषुधी ॥ २१॥
वज्रसमन्रिः समुत्मपा्य क
ु सलशादमराधधपिः ।
ददौ तस्यै सहराक्षो घण्टामैरावताद्र्जात ॥ २२॥
कालदण्डाद्यमो दण्डं पाशं चा्बुपनतदादौ ।
प्रजापनतश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम ॥ २३॥
समस्तरोमक
ू पेषु निजरश्मीि हदवाकरिः ।
कालश्च दत्तवाि खड्र्ं तस्यै चमा च निमालम ॥ २४॥
क्षीरोदश्चामलं हारमजरे च तथा्बरे ।
चूडामणणं तथा हदव्यं क
ु ण्डले कटकानि च ॥ २५॥
Ch2-श्लोक 20-25
अधाचन्रं तथा शुभ्रं क
े यूराि सवाबाहुषु ।
िूपुरौ ववमलौ तद्वद् ग्रैवेयकमिुत्तमम ॥ २६॥
अङ्र्ुलीयकरत्मिानि समस्तास्वङ्र्ुलीषु च ।
ववश्वकमाा ददौ तस्यै परशुं चानतनिमालम ॥ २७॥
अस्त्राण्यिेकरूपाणण तथाभेद्यं च दंशिम ।
अ्लािपङ्कजां मालां सशरस्युरसस चापराम ॥ २८॥
अददज्जलधधस्तस्यै पङ्कजं चानतशोभिम ।
हहमवाि वाहिं ससंहं रत्मिानि ववववधानि च ॥ २९॥
ददावशून्यं सुरया पािपात्रं धिाधधपिः ।
शेषश्च सवािार्ेशो महामणणववभूवषतम ॥ ३०॥
िार्हारं ददौ तस्यै धत्ते यिः पृधथवीसममाम ।
अन्यैरवप सुरैदेवी भूषणैरायुधैस्तथा ॥ ३१॥
Ch2-श्लोक 26-31
स्मानिता ििादोच्चैिः सा्टहासं मुहुमुाहुिः ।
तस्या िादेि घोरेण कृ त्मस्िमापूररतं िभिः ॥ ३२॥
अमायतानतमहता प्रनतशबदो महािभूत ।
चुक्षुभुिः सकला लोकािः समुराश्च चकण््परे ॥ ३३॥
चचाल वसुधा चेलुिः सकलाश्च महीधरािः ।
जयेनत देवाश्च मुदा तामूचुिः ससंहवाहहिीम ॥ ३४॥
तुष्टुवुमुाियश्चैिां भण्क्तिम्रात्मममूतायिः ।
दृष््वा समस्तं सङ्क्षुबधं त्रैलोक्यममरारयिः ॥ ३५॥
सन्िद्धाणखलसैन्यास्ते समुत्तस्थुरुदायुधािः ।
आिः ककमेतहदनत क्रोधादाभाष्य महहषासुरिः ॥ ३६॥
Ch2-श्लोक 32-36
अभ्यधावत तं शबदमशेषैरसुरैवृातिः ।
स ददशा ततो देवीं व्याप्तलोकत्रयां ण्त्मवषा ॥ ३७॥
पादाक्रान्त्मया ितभुवं ककरीटोण्ल्लणखता्बराम ।
क्षोसभताशेषपातालां धिुज्याानििःस्विेि ताम ॥ ३८॥
हदशो भुजसहरेण समन्ताद्व्याप्य संण्स्थताम ।
ततिः प्रववृते युद्धं तया देव्या सुरद्ववषाम ॥ ३९॥
शस्त्रास्त्रैबाहुधा मुक्तैरादीवपतहदर्न्तरम ।
महहषासुरसेिािीण्श्चक्षुराख्यो महासुरिः ॥ ४०॥
युयुधे चामरश्चान्यैश्चतुरङ्र्बलाण्न्वतिः ।
रथािामयुतैिः षड्सभरुदग्राख्यो महासुरिः ॥ ४१॥
अयुध्यतायुतािां च सहरेण महाहिुिः ।
पञ्चाशद्सभश्च नियुतैरससलोमा महासुरिः ॥ ४२॥
Ch2-श्लोक 37-42
अयुतािां शतैिः षड्सभबााष्कलो युयुधे रणे ।
र्जवाण्जसहरौघैरिेक
ै िः पररवाररतिः ॥ ४३॥
वृतो रथािां को्या च युद्धे तण्स्मन्ियुध्यत ।
त्रबडालाख्योऽयुतािां च पञ्चाशद्सभरथायुतैिः ॥ ४४॥
युयुधे संयुर्े तत्र रथािां पररवाररतिः ।
अन्ये च तत्रायुतशो रथिार्हयैवृातािः ॥ ४५॥
युयुधुिः संयुर्े देव्या सह तत्र महासुरािः ।
कोहटकोहटसहरैस्तु रथािां दण्न्तिां तथा ॥ ४६॥
हयािां च वृतो युद्धे तत्राभून्महहषासुरिः ।
तोमरैसभाण्न्दपालैश्च शण्क्तसभमुासलैस्तथा ॥ ४७॥
युयुधुिः संयुर्े देव्या खड्र्ैिः परशुप्हटशैिः ।
क
े धचच्च धचक्षक्षपुिः शक्तीिः क
े धचत पाशांस्तथापरे ॥ ४८॥
Ch2-श्लोक 43-48
देवीं खड्र्प्रहारैस्तु ते तां हन्तुं प्रचक्रमुिः ।
सावप देवी ततस्तानि शस्त्राण्यस्त्राणण चण्ण्डका ॥ ४९॥
लीलयैव प्रधचच्छेद निजशस्त्रास्त्रववषाणी ।
अिायस्ताििा देवी स्तूयमािा सुरवषासभिः ॥ ५०॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणण चेश्वरी ।
सोऽवप क्र
ु द्धो धुतसटो देव्या वाहिक
े सरी ॥ ५१॥
चचारासुरसैन्येषु विेण्ष्वव हुताशििः ।
नििःश्वासाि मुमुचे यांश्च युध्यमािा रणेऽण््बका ॥ ५२॥
त एव सद्यिः स्भूता र्णािः शतसहरशिः ।
युयुधुस्ते परशुसभसभाण्न्दपालाससप्हटशैिः ॥ ५३॥
िाशयन्तोऽसुरर्णाि देवीशक्त्मयुपबृंहहतािः ।
अवादयन्त पटहाि र्णािः शङ्खांस्तथापरे ॥ ५४॥
Ch2-श्लोक 49-54
मृदङ्र्ांश्च तथैवान्ये तण्स्मि युद्धमहोत्मसवे ।
ततो देवी त्रत्रशूलेि र्दया शण्क्तवृण्ष्टसभिः ॥ ५५॥
खड्र्ाहदसभश्च शतशो निजघाि महासुराि ।
पातयामास चैवान्याि घण्टास्विववमोहहताि ॥ ५६॥
असुराि भुवव पाशेि बद्ध्वा चान्यािकषायत ।
क
े धचद् द्ववधाकृ तास्तीक्ष्णैिः खड्र्पातैस्तथापरे ॥ ५७॥
ववपोधथता निपातेि र्दया भुवव शेरते ।
वेमुश्च क
े धचरुधधरं मुसलेि भृशं हतािः ॥ ५८॥
क
े धचण्न्िपनतता भूमौ सभन्िािः शूलेि वक्षसस ।
निरन्तरािः शरौघेण कृ तािः क
े धचरणाण्जरे ॥ ५९॥
Ch2-श्लोक 55-59
श्येिािुकाररणिः प्राणाि मुमुचुण्स्त्रदशादािािः ।
क
े षाण्ञ्चद् बाहवण्श्छन्िाण्श्छन्िग्रीवास्तथापरे ॥ ६०॥
सशरांसस पेतुरन्येषामन्ये मध्ये ववदाररतािः ।
ववण्च्छन्िजङ्घास्त्मवपरे पेतुरुव्यां महासुरािः ॥ ६१॥
एकबाह्वक्षक्षचरणािः क
े धचद्देव्या द्ववधाकृ तािः ।
नछन्िेऽवप चान्ये सशरसस पनततािः पुिरुण्त्मथतािः ॥ ६२॥
कबन्धा युयुधुदेव्या र्ृहीतपरमायुधािः ।
ििृतुश्चापरे तत्र युद्धे तूयालयाधश्रतािः ॥ ६३॥
कबन्धाण्श्छन्िसशरसिः खड्र्शक्त्मयृण्ष्टपाणयिः ।
नतष्ठ नतष्ठेनत भाषन्तो देवीमन्ये महासुरािः ॥ ६४॥
Ch2-श्लोक 60-64
पानततै रथिार्ाश्वैरसुरैश्च वसुन्धरा ।
अर््या साभवत्तत्र यत्राभूत स महारणिः ॥ ६५॥
शोणणतौघा महािद्यिः सद्यस्तत्र प्रसुरुवुिः ।
मध्ये चासुरसैन्यस्य वारणासुरवाण्जिाम ॥ ६६॥
क्षणेि तन्महासैन्यमसुराणां तथाण््बका ।
निन्ये क्षयं यथा वण्ह्िस्तृणदारुमहाचयम ॥ ६७॥
स च ससंहो महािादमुत्मसृजि धुतक
े सरिः ।
शरीरेभ्योऽमरारीणामसूनिव ववधचन्वनत ॥ ६८॥
देव्या र्णैश्च तैस्तत्र कृ तं युद्धं तथासुरैिः ।
यथैषां तुतुषुदेवािः पुष्पवृण्ष्टमुचो हदवव ॥ ६९॥
॥ स्वस्स्त श्रीमार्
ग ण्डेयपुराणे िावर्णगर्
े मन्वन्तरे देवीमाहात्मम्ये
महहिािुरिैन्यवधो नाम द्षवतीयोऽध्यायः ॥ २॥
Ch2-श्लोक 65-69
॥ तृतीयोऽध्यायः ॥
ॐ ऋवषरुवाच ॥ १॥
निहन्यमािं तत्मसैन्यमवलोक्य महासुरिः ।
सेिािीण्श्चक्षुरिः कोपाद्ययौ योद्धुमथाण््बकाम ॥ २॥
स देवीं शरवषेण ववषा समरेऽसुरिः ।
यथा मेरुधर्रेिः शृङ्र्ं तोयवषेण तोयदिः ॥ ३॥
तस्य नछत्मवा ततो देवी लीलयैव शरोत्मकराि ।
जघाि तुरर्ान्बाणैयान्तारं चैव वाण्जिाम ॥ ४॥
धचच्छेद च धिुिः सद्यो ध्वजं चानतसमुच्छ
ृ तम ।
ववव्याध चैव र्ात्रेषु नछन्िधन्वािमाशुर्ैिः ॥ ५॥
सण्च्छन्िधन्वा ववरथो हताश्वो हतसारधथिः ।
अभ्यधावत तां देवीं खड्र्चमाधरोऽसुरिः ॥ ६॥
ससंहमाहत्मय खड्र्ेि तीक्ष्णधारेण मूधानि ।
आजघाि भुजे सव्ये देवीमप्यनतवेर्वाि ॥ ७॥
Ch-03-श्लोक 01-07
तस्यािः खड्र्ो भुजं प्राप्य पफाल िृपिन्दि ।
ततो जग्राह शूलं स कोपादरुणलोचििः ॥ ८॥
धचक्षेप च ततस्तत्तु भरकाल्यां महासुरिः ।
जाज्वल्यमािं तेजोभी रववत्रब्बसमवा्बरात ॥ ९॥
दृष््वा तदापतच्छ
ू लं देवी शूलममुञ्चत ।
तेि तच्छतधा िीतं शूलं स च महासुरिः ॥ १०॥
हते तण्स्मन्महावीये महहषस्य चमूपतौ ।
आजर्ाम र्जारूढश्चामरण्स्त्रदशादाििः ॥ ११॥
सोऽवप शण्क्तं मुमोचाथ देव्यास्तामण््बका रुतम ।
हुङ्कारासभहतां भूमौ पातयामास निष्प्रभाम ॥ १२॥
भग्िां शण्क्तं निपनततां दृष््वा क्रोधसमण्न्वतिः ।
धचक्षेप चामरिः शूलं बाणैस्तदवप साण्च्छित ॥ १३॥
Ch-03-श्लोक 08-13
ततिः ससंहिः समुत्मपत्मय र्जक
ु ्भान्तरे ण्स्थतिः ।
बाहुयुद्धेि युयुधे तेिोच्चैण्स्त्रदशाररणा ॥ १४॥
युध्यमािौ ततस्तौ तु तस्मान्िार्ान्महीं र्तौ ।
युयुधातेऽनतसंरबधौ प्रहारैरनतदारुणैिः ॥ १५॥
ततो वेर्ात खमुत्मपत्मय निपत्मय च मृर्ाररणा ।
करप्रहारेण सशरश्चामरस्य पृथक कृ तम ॥ १६॥
उदग्रश्च रणे देव्या सशलावृक्षाहदसभहातिः ।
दन्तमुण्ष्टतलैश्चैव करालश्च निपानततिः ॥ १७॥
देवी क्र
ु द्धा र्दापातैश्चूणायामास चोद्धतम ।
बाष्कलं सभण्न्दपालेि बाणैस्ताम्रं तथान्धकम ॥ १८॥
उग्रास्यमुग्रवीयं च तथैव च महाहिुम ।
त्रत्रिेत्रा च त्रत्रशूलेि जघाि परमेश्वरी ॥ १९॥
Ch-03-श्लोक 14-19
त्रबडालस्याससिा कायात पातयामास वै सशरिः ।
दुधारं दुमुाखं चोभौ शरैनिान्ये यमक्षयम ॥ २०॥
एवं सङ्क्षीयमाणे तु स्वसैन्ये महहषासुरिः ।
माहहषेण स्वरूपेण त्रासयामास ताि र्णाि ॥ २१॥
कांण्श्चत्तुण्डप्रहारेण खुरक्षेपैस्तथापराि ।
लाङ्र्ूलताडडतांश्चान्याि शृङ्र्ाभ्यां च ववदाररताि ॥ २२॥
वेर्ेि कांण्श्चदपरान्िादेि भ्रमणेि च ।
नििःश्वासपविेिान्यान्पातयामास भूतले ॥ २३॥
निपात्मय प्रमथािीकमभ्यधावत सोऽसुरिः ।
ससंहं हन्तुं महादेव्यािः कोपं चक्र
े ततोऽण््बका ॥ २४॥
सोऽवप कोपान्महावीयािः खुरक्षुण्णमहीतलिः ।
शृङ्र्ाभ्यां पवातािुच्चांण्श्चक्षेप च ििाद च ॥ २५॥
Ch-03-श्लोक 20-25
वेर्भ्रमणववक्षुण्णा मही तस्य व्यशीयात ।
लाङ्र्ूलेिाहतश्चाण्बधिः प्लावयामास सवातिः ॥ २६॥
धुतशृङ्र्ववसभन्िाश्च खण्डं खण्डं ययुघािािः ।
श्वासानिलास्तािः शतशो निपेतुिाभसोऽचलािः ॥ २७॥
इनत क्रोधसमाध्मातमापतन्तं महासुरम ।
दृष््वा सा चण्ण्डका कोपं तद्वधाय तदाकरोत ॥ २८॥
सा क्षक्षप्त्मवा तस्य वै पाशं तं बबन्ध महासुरम ।
तत्मयाज माहहषं रूपं सोऽवप बद्धो महामृधे ॥ २९॥
ततिः ससंहोऽभवत्मसद्यो यावत्तस्याण््बका सशरिः ।
नछिवत्त तावत पुरुषिः खड्र्पाणणरदृश्यत ॥ ३०॥
तत एवाशु पुरुषं देवी धचच्छेद सायक
ै िः ।
तं खड्र्चमाणा साधं ततिः सोऽभून्महार्जिः ॥ ३१॥
Ch-03-श्लोक 26-31
करेण च महाससंहं तं चकषा जर्जा च ।
कषातस्तु करं देवी खड्र्ेि निरकृ न्तत ॥ ३२॥
ततो महासुरो भूयो माहहषं वपुराण्स्थतिः ।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम ॥ ३३॥
ततिः क्र
ु द्धा जर्न्माता चण्ण्डका पािमुत्तमम ।
पपौ पुििः पुिश्चैव जहासारुणलोचिा ॥ ३४॥
ििदा चासुरिः सोऽवप बलवीयामदोद्धतिः ।
ववषाणाभ्यां च धचक्षेप चण्ण्डकां प्रनत भूधराि ॥ ३५॥
सा च तान्प्रहहतांस्तेि चूणायन्ती शरोत्मकरैिः ।
उवाच तं मदोद्धूतमुखरार्ाक
ु लाक्षरम ॥ ३६॥
देव्युवाच ॥ ३७॥
र्जा र्जा क्षणं मूढ मधु यावण्त्मपबा्यहम ।
मया त्मवनय हतेऽत्रैव र्ण्जाष्यन्त्मयाशु देवतािः ॥ ३८॥
Ch-03-श्लोक 32-38
ऋवषरुवाच ॥ ३९॥
एवमुक्त्मवा समुत्मपत्मय सारूढा तं महासुरम ।
पादेिाक्र्य कण्ठे च शूलेिैिमताडयत ॥ ४०॥
ततिः सोऽवप पदाक्रान्तस्तया निजमुखात्तदा ।
अधानिष्क्रान्त एवासीद्देव्या वीयेण संवृतिः ॥ ४१॥
अधानिष्क्रान्त एवासौ युध्यमािो महासुरिः ।
तया महाससिा देव्या सशरण्श्छत्त्वा निपानततिः ॥ ४२॥
ततो हाहाकृ तं सवं दैत्मयसैन्यं ििाश तत ।
प्रहषं च परं जग्मुिः सकला देवतार्णािः ॥ ४३॥
तुष्टुवुस्तां सुरा देवीं सहहदव्यैमाहवषासभिः ।
जर्ुर्ान्धवापतयो ििृतुश्चाप्सरोर्णािः ॥ ४४॥
॥ स्वस्स्त श्रीमार्
ग ण्डेयपुराणे िावर्णगर्
े मन्वन्तरे देवीमाहात्मम्ये
महहिािुरवधो नाम तृतीयोऽध्यायः ॥ ३॥
Ch-03-श्लोक 39-43
॥ चतुथोऽध्यायः ॥
ॐ ऋवषरुवाच ॥ १॥
शक्रादयिः सुरर्णा निहतेऽनतवीये
तण्स्मन्दुरात्ममनि सुराररबले च देव्या ।
तां तुष्टुवुिः प्रणनतिम्रसशरोधरांसा
वाण्ग्भिः प्रहषापुलकोद्र्मचारुदेहािः ॥ २॥
देव्या यया ततसमदं जर्दात्ममशक्त्मया
नििःशेषदेवर्णशण्क्तसमूहमूत्मयाा ।
तामण््बकामणखलदेवमहवषापूज्यां
भक्त्मया ितािः स्म ववदधातु शुभानि सा ििः ॥ ३॥
यस्यािः प्रभावमतुलं भर्वाििन्तो
ब्रह्मा हरश्च ि हह वक्तुमलं बलं च ।
सा चण्ण्डकाणखलजर्त्मपररपालिाय
िाशाय चाशुभभयस्य मनतं करोतु ॥ ४॥
Ch-04-श्लोक 01-04
या श्रीिः स्वयं सुकृ नतिां भविेष्वलक्ष्मीिः
पापात्ममिां कृ तधधयां हृदयेषु बुद्धधिः ।
श्रद्धा सतां क
ु लजिप्रभवस्य लज्जा
तां त्मवां ितािः स्म पररपालय देवव ववश्वम ॥ ५॥
ककं वणायाम तव रूपमधचन्त्मयमेतत
ककञ्चानतवीयामसुरक्षयकारर भूरर ।
ककं चाहवेषु चररतानि तवानत यानि
सवेषु देव्यसुरदेवर्णाहदक
े षु ॥ ६॥
हेतुिः समस्तजर्तां त्रत्रर्ुणावप दोषै-
िा ज्ञायसे हररहराहदसभरप्यपारा ।
सवााश्रयाणखलसमदं जर्दंशभूत-
मव्याकृ ता हह परमा प्रकृ नतस्त्मवमाद्या ॥ ७॥
Ch-04-श्लोक 05-07
यस्यािः समस्तसुरता समुदीरणेि
तृण्प्तं प्रयानत सकलेषु मखेषु देवव ।
स्वाहासस वै वपतृर्णस्य च तृण्प्तहेतु-
रुच्चायासे त्मवमत एव जिैिः स्वधा च ॥ ८॥
या मुण्क्तहेतुरववधचन्त्मयमहािता त्मवं
अभ्यस्यसे सुनियतेण्न्रयतत्त्वसारैिः ।
मोक्षाधथासभमुानिसभरस्तसमस्तदोषै-
ववाद्यासस सा भर्वती परमा हह देवव ॥ ९॥
शबदाण्त्ममका सुववमलग्याजुषां निधाि-
मुद्र्ीथर्यपदपाठवतां च सा्िाम ।
देवव त्रयी भर्वती भवभाविाय
वाताासस सवाजर्तां परमानताहन्त्री ॥ १०॥
Ch-04-श्लोक 08-10
मेधासस देवव ववहदताणखलशास्त्रसारा
दुर्ाासस दुर्ाभवसार्रिौरसङ्र्ा ।
श्रीिः क
ै टभाररहृदयैककृ ताधधवासा
र्ौरी त्मवमेव शसशमौसलकृ तप्रनतष्ठा ॥ ११॥
ईषत्मसहासममलं पररपूणाचन्र-
त्रब्बािुकारर किकोत्तमकाण्न्तकान्तम ।
अत्मयद्भुतं प्रहृतमात्तरुषा तथावप
वक्त्रं ववलोक्य सहसा महहषासुरेण ॥ १२॥
दृष््वा तु देवव क
ु वपतं भ्रुक
ु टीकराल-
मुद्यच्छशाङ्कसदृशच्छवव यन्ि सद्यिः ।
प्राणाि मुमोच महहषस्तदतीव धचत्रं
क
ै जीव्यते हह क
ु वपतान्तकदशािेि ॥ १३॥
Ch-04-श्लोक 11-13
देवव प्रसीद परमा भवती भवाय
सद्यो वविाशयसस कोपवती क
ु लानि ।
ववज्ञातमेतदधुिैव यदस्तमेत-
न्िीतं बलं सुववपुलं महहषासुरस्य ॥ १४॥
ते स्मता जिपदेषु धिानि तेषां
तेषां यशांसस ि च सीदनत बन्धुवर्ािः ।
धन्यास्त एव निभृतात्ममजभृत्मयदारा
येषां सदाभ्युदयदा भवती प्रसन्िा ॥ १५॥
ध्यााणण देवव सकलानि सदैव कमाा-
ण्यत्मयादृतिः प्रनतहदिं सुकृ ती करोनत ।
स्वर्ं प्रयानत च ततो भवती प्रसादा-
ल्लोकत्रयेऽवप फलदा ििु देवव तेि ॥ १६॥
Ch-04-श्लोक 14-16
दुर्े स्मृता हरसस भीनतमशेषजन्तोिः
स्वस्थैिः स्मृता मनतमतीव शुभां ददासस ।
दाररद्र्यदुिःखभयहाररणण का त्मवदन्या
सवोपकारकरणाय सदाराधचत्ता ॥ १७॥
एसभहातैजार्दुपैनत सुखं तथैते
क
ु वान्तु िाम िरकाय धचराय पापम ।
सङ्ग्राममृत्मयुमधधर््य हदवं प्रयान्तु
मत्मवेनत िूिमहहताण्न्वनिहंसस देवव ॥ १८॥
दृष््वैव ककं ि भवती प्रकरोनत भस्म
सवाासुरािररषु यत्मप्रहहणोवष शस्त्रम ।
लोकान्प्रयान्तु ररपवोऽवप हह शस्त्रपूता
इत्मथं मनतभावनत तेष्वहहतेषुसाध्वी ॥ १९॥
Ch-04-श्लोक 17-19
खड्र्प्रभानिकरववस्फ
ु रणैस्तथोग्रैिः
शूलाग्रकाण्न्तनिवहेि दृशोऽसुराणाम ।
यन्िार्ता ववलयमंशुमहदन्दुखण्ड-
योग्याििं तव ववलोकयतां तदेतत ॥ २०॥
दुवृात्तवृत्तशमिं तव देवव शीलं
रूपं तथैतदववधचन्त्मयमतुल्यमन्यैिः ।
वीयं च हन्तृ हृतदेवपराक्रमाणां
वैररष्ववप प्रकहटतैव दया त्मवयेत्मथम ॥ २१॥
क
े िोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकायानतहारर क
ु त्र ।
धचत्ते कृ पा समरनिष्ठु रता च दृष्टा
त्मवय्येव देवव वरदे भुवित्रयेऽवप ॥ २२॥
Ch-04-श्लोक 20-22
त्रैलोक्यमेतदणखलं ररपुिाशिेि
त्रातं त्मवया समरमूधानि तेऽवप हत्मवा ।
िीता हदवं ररपुर्णा भयमप्यपास्तम
अस्माकमुन्मदसुराररभवं िमस्ते ॥ २३॥
शूलेि पाहह िो देवव पाहह खड्र्ेि चाण््बक
े ।
घण्टास्विेि ििः पाहह चापज्यानििःस्विेि च ॥ २४॥
प्राच्यां रक्ष प्रतीच्यां च चण्ण्डक
े रक्ष दक्षक्षणे ।
भ्रामणेिात्ममशूलस्य उत्तरस्यां तथेश्वरर ॥ २५॥
सौ्यानि यानि रूपाणण त्रैलोक्ये ववचरण्न्त ते ।
यानि चात्मयन्तघोराणण तै रक्षास्मांस्तथा भुवम ॥ २६॥
खड्र्शूलर्दादीनि यानि चास्त्रानि तेऽण््बक
े ।
करपल्लवसङ्र्ीनि तैरस्मान्रक्ष सवातिः ॥ २७॥
ऋवषरुवाच ॥ २८॥
Ch-04-श्लोक 23-28
एवं स्तुता सुरैहदाव्यैिः क
ु सुमैिान्दिोद्भवैिः ।
अधचाता जर्तां धात्री तथा र्न्धािुलेपिैिः ॥ २९॥
भक्त्मया समस्तैण्स्त्रदशैहदाव्यैधूापैिः सुधूवपता ।
प्राह प्रसादसुमुखी समस्ताि प्रणताि सुराि ॥ ३०॥
देव्युवाच ॥ ३१॥
वियतां त्रत्रदशािः सवे यदस्मत्तोऽसभवाण्ञ्छतम ॥ ३२॥
देवा ऊचुिः ॥ ३३॥
भर्वत्मया कृ तं सवं ि ककण्ञ्चदवसशष्यते ॥ ३४॥
यदयं निहतिः शत्रुरस्माक
ं महहषासुरिः ।
यहद चावप वरो देयस्त्मवयास्माक
ं महेश्वरर ॥ ३५॥
संस्मृता संस्मृता त्मवं िो हहंसेथािः परमापदिः ।
यश्च मत्मयािः स्तवैरेसभस्त्मवां स्तोष्यत्मयमलाििे ॥ ३६॥
तस्य ववत्तद्ाधधववभवैधािदाराहदस्पदाम ।
वृद्धयेऽस्मत्मप्रसन्िा त्मवं भवेथािः सवादाण््बक
े ॥ ३७॥
Ch-04-श्लोक 29-37
ऋवषरुवाच ॥ ३८॥
इनत प्रसाहदता देवैजार्तोऽथे तथात्ममििः ।
तथेत्मयुक्त्मवा भरकाली बभूवान्तहहाता िृप ॥ ३९॥
इत्मयेतत्मकधथतं भूप स्भूता सा यथा पुरा ।
देवी देवशरीरेभ्यो जर्त्मत्रयहहतैवषणी ॥ ४०॥
पुिश्च र्ौरीदेहात्मसा समुद्भूता यथाभवत ।
वधाय दुष्टदैत्मयािां तथा शु्भनिशु्भयोिः ॥ ४१॥
रक्षणाय च लोकािां देवािामुपकाररणी ।
तच्छ
ृ णुष्व मयाख्यातं यथावत्मकथयासम ते ॥ ४२॥
। ह्रीं ॐ ।
॥ स्वस्स्त श्रीमार्
ग ण्डेयपुराणे िावर्णगर्
े मन्वन्तरे देवीमाहात्मम्ये
शक्राहदस्तुततनागम चतुथोऽध्यायः ॥ ४॥
Ch-04-श्लोक 38-42
॥ पञ्चमोऽध्यायः ॥
ववनियोर्िः
अस्य श्री उत्तरचररत्रस्य रुर ऋवषिः ।
श्रीमहासरस्वती देवता ।
अिुष्टुप छन्दिः । भीमा शण्क्तिः । भ्रामरी बीजम ।
सूयास्तत्त्वम ।
सामवेदिः स्वरूपम । श्रीमहासरस्वतीप्रीत्मयथे
उत्तरचररत्रपाठे
ववनियोर्िः ।
ध्यािम
घण्टाशूलहलानि शङ्खमुसले चक्र
ं धिुिः सायक
ं
हस्ताबजैदाधतीं घिान्तववलसच्छीतांशुतुल्यप्रभाम ।
र्ौरीदेहसमुद्भवां त्रत्रजर्तामाधारभूतां महा-
पूवाामत्र सरस्वतीमिुभजे शु्भाहददैत्मयाहदािीम ॥
ॐ क्लीं ऋवषरुवाच ॥ १॥
पुरा शु्भनिशु्भाभ्यामसुराभ्यां शचीपतेिः ।
त्रैलोक्यं यज्ञभार्ाश्च हृता मदबलाश्रयात ॥ २॥
तावेव सूयातां तद्वदधधकारं तथैन्दवम ।
कौबेरमथ या्यं च चक्राते वरुणस्य च ॥ ३॥
तावेव पविद्ाधधं च चक्रतुवाण्ह्िकमा च ।
ततो देवा ववनिधूाता भ्रष्टराज्यािः पराण्जतािः ॥ ४॥
हृताधधकाराण्स्त्रदशास्ताभ्यां सवे निराकृ तािः ।
महासुराभ्यां तां देवीं संस्मरन्त्मयपराण्जताम ॥ ५॥
तयास्माक
ं वरो दत्तो यथापत्मसु स्मृताणखलािः ।
भवतां िाशनयष्यासम तत्मक्षणात्मपरमापदिः ॥ ६॥
इनत कृ त्मवा मनतं देवा हहमवन्तं िर्ेश्वरम ।
जग्मुस्तत्र ततो देवीं ववष्णुमायां प्रतुष्टुवुिः ॥ ७॥
Ch-05-श्लोक001-007
देवा ऊचुिः ॥ ८॥
िमो देव्यै महादेव्यै सशवायै सततं िमिः ।
िमिः प्रकृ त्मयै भरायै नियतािः प्रणतािः स्म ताम ॥ ९॥
रौरायै िमो नित्मयायै र्ौयव धात्र्यै िमो िमिः ।
ज्योत्मस्िायै चेन्दुरूवपण्यै सुखायै सततं िमिः ॥ १०॥
कल्याण्यै प्रणतां वृद्ध्यै ससद्ध्यै क
ु मो िमो िमिः ।
िैरृत्मयै भूभृतां लक्ष््यै शवााण्यै ते िमो िमिः ॥ ११॥
दुर्ाायै दुर्ापारायै सारायै सवाकाररण्यै ।
ख्यात्मयै तथैव कृ ष्णायै धूम्रायै सततं िमिः ॥ १२॥
अनतसौ्यानतरौरायै ितास्तस्यै िमो िमिः ।
िमो जर्त्मप्रनतष्ठायै देव्यै कृ त्मयै िमो िमिः ॥ १३॥
या देवी सवाभूतेषु ववष्णुमायेनत शण्बदता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ १४-१६॥
Ch-05-श्लोक008-016
या देवी सवाभूतेषु चेतिेत्मयसभधीयते ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ १७-१९॥
या देवी सवाभूतेषु बुद्धधरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ २०-२२॥
या देवी सवाभूतेषु निरारूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ २३-२५॥
या देवी सवाभूतेषु क्षुधारूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ २६-२८॥
या देवी सवाभूतेषु छायारूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ २९-३१॥
या देवी सवाभूतेषु शण्क्तरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ३२-३४॥
Ch-05-श्लोक017-034
या देवी सवाभूतेषु तृष्णारूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ३५-३७॥
या देवी सवाभूतेषु क्षाण्न्तरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ३८-४०॥
या देवी सवाभूतेषु जानतरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ४१-४३॥
या देवी सवाभूतेषु लज्जारूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ४४-४६॥
या देवी सवाभूतेषु शाण्न्तरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ४७-४९॥
या देवी सवाभूतेषु श्रद्धारूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ५०-५२॥
Ch-05-श्लोक035-052
या देवी सवाभूतेषु काण्न्तरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ५३-५५॥
या देवी सवाभूतेषु लक्ष्मीरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ५६-५८॥
या देवी सवाभूतेषु वृवत्तरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ५९-६१॥
या देवी सवाभूतेषु स्मृनतरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ६२-६४॥
या देवी सवाभूतेषु दयारूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ६५-६७॥
या देवी सवाभूतेषु तुण्ष्टरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ६८-७०॥
Ch-05-श्लोक053-070
या देवी सवाभूतेषु मातृरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ७१-७३॥
या देवी सवाभूतेषु भ्राण्न्तरूपेण संण्स्थता ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ७४-७६॥
इण्न्रयाणामधधष्ठात्री भूतािां चाणखलेषु या ।
भूतेषु सततं तस्यै व्याप्त्मयै देव्यै िमो िमिः ॥ ७७॥
धचनतरूपेण या कृ त्मस्िमेतद् व्याप्य ण्स्थता जर्त ।
िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ७८-८०॥
स्तुता सुरैिः पूवामभीष्टसंश्रया-
त्तथा सुरेन्रेण हदिेषु सेववता ।
करोतु सा ििः शुभहेतुरीश्वरी
शुभानि भराण्यसभहन्तु चापदिः ॥ ८१॥
Ch-05-श्लोक071-081
या सा्प्रतं चोद्धतदैत्मयतावपतै-रस्मासभरीशा च सुरैिामस्यते ।
या च स्मृता तत्मक्षणमेव हण्न्त ििः सवाापदो भण्क्तवविम्रमूनतासभिः ॥ ८२॥
ऋवषरुवाच ॥ ८३॥
एवं स्तवासभयुक्तािां देवािां तत्र पावाती ।
स्िातुमभ्याययौ तोये जाह्िव्या िृपिन्दि ॥ ८४॥
साब्रवीत्ताि सुराि सुभ्रूभावद्सभिः स्तूयतेऽत्र का ।
शरीरकोशतश्चास्यािः समुद्भूताब्रवीण्च्छवा ॥ ८५॥
स्तोत्रं ममैतण्त्मक्रयते शु्भदैत्मयनिराकृ तैिः ।
देवैिः समेतैिः समरे निशु्भेि पराण्जतैिः ॥ ८६॥
Ch-05-श्लोक082-086
शरीरकोशाद्यत्तस्यािः पावात्मया नििःसृताण््बका ।
कौसशकीनत समस्तेषु ततो लोक
े षु र्ीयते ॥ ८७॥
तस्यां ववनिर्ातायां तु कृ ष्णाभूत्मसावप पावाती ।
कासलक
े नत समाख्याता हहमाचलकृ ताश्रया ॥ ८८॥
ततोऽण््बकां परं रूपं त्रबभ्राणां सुमिोहरम ।
ददशा चण्डो मुण्डश्च भृत्मयौ शु्भनिशु्भयोिः ॥ ८९॥
ताभ्यां शु्भाय चाख्याता सातीव सुमिोहरा ।
काप्यास्ते स्त्री महाराज भासयन्ती हहमाचलम ॥ ९०॥
िैव तादृक क्वधचरूपं दृष्टं क
े िधचदुत्तमम ।
ज्ञायतां काप्यसौ देवी र्ृह्यतां चासुरेश्वर ॥ ९१॥
स्त्रीरत्मिमनतचावाङ्र्ी द्योतयन्ती हदशण्स्त्मवषा ।
सा तु नतष्ठनत दैत्मयेन्र तां भवाि रष्टुमहानत ॥ ९२॥
Ch-05-श्लोक087-092
यानि रत्मिानि मणयो र्जाश्वादीनि वै प्रभो ।
त्रैलोक्ये तु समस्तानि सा्प्रतं भाण्न्त ते र्ृहे ॥ ९३॥
ऐरावतिः समािीतो र्जरत्मिं पुरन्दरात ।
पाररजाततरुश्चायं तथैवोच्चैिःश्रवा हयिः ॥ ९४॥
ववमािं हंससंयुक्तमेतवत्तष्ठनत तेऽङ्र्णे ।
रत्मिभूतसमहािीतं यदासीद्वेधसोऽद्भुतम ॥ ९५॥
निधधरेष महापद्मिः समािीतो धिेश्वरात ।
ककञ्जण्ल्किीं ददौ चाण्बधमाालाम्लािपङ्कजाम ॥ ९६॥
छत्रं ते वारुणं र्ेहे काञ्चिरावव नतष्ठनत ।
तथायं स्यन्दिवरो यिः पुरासीत्मप्रजापतेिः ॥ ९७॥
मृत्मयोरुत्मक्राण्न्तदा िाम शण्क्तरीश त्मवया हृता ।
पाशिः ससललराजस्य भ्रातुस्तव पररग्रहे ॥ ९८॥
Ch-05-श्लोक093-098
निशु्भस्याण्बधजाताश्च समस्ता रत्मिजातयिः ।
वण्ह्िरवप ददौ तुभ्यमण्ग्िशौचे च वाससी ॥ ९९॥
एवं दैत्मयेन्र रत्मिानि समस्तान्याहृतानि ते ।
स्त्रीरत्मिमेषा कल्याणी त्मवया कस्मान्ि र्ृह्यते ॥ १००॥
ऋवषरुवाच ॥ १०१॥
निश्येनत वचिः शु्भिः स तदा चण्डमुण्डयोिः ।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम ॥ १०२॥
इनत चेनत च वक्तव्या सा र्त्मवा वचिान्मम ।
यथा चाभ्येनत स्प्रीत्मया तथा कायं त्मवया लघु ॥ १०३॥
स तत्र र्त्मवा यत्रास्ते शैलोद्देशेऽनतशोभिे ।
तां च देवीं ततिः प्राह श्लक्ष्णं मधुरया धर्रा ॥ १०४॥
Ch-05-श्लोक099-104
दूत उवाच ॥ १०५॥
देवव दैत्मयेश्वरिः शु्भस्त्रैलोक्ये परमेश्वरिः ।
दूतोऽहं प्रेवषतस्तेि त्मवत्मसकाशसमहार्तिः ॥ १०६॥
अव्याहताज्ञिः सवाासु यिः सदा देवयोनिषु ।
निण्जाताणखलदैत्मयाररिः स यदाह शृणुष्व तत ॥ १०७॥
मम त्रैलोक्यमणखलं मम देवा वशािुर्ािः ।
यज्ञभार्ािहं सवाािुपाश्िासम पृथक पृथक ॥ १०८॥
त्रैलोक्ये वररत्मिानि मम वश्यान्यशेषतिः ।
तथैव र्जरत्मिं च हृतं देवेन्रवाहिम ॥ १०९॥
क्षीरोदमथिोद्भूतमश्वरत्मिं ममामरैिः ।
उच्चैिःश्रवससंज्ञं तत्मप्रणणपत्मय समवपातम ॥ ११०॥
यानि चान्यानि देवेषु र्न्धवेषूरर्ेषु च ।
रत्मिभूतानि भूतानि तानि मय्येव शोभिे ॥ १११॥
Ch-05-श्लोक105-111
स्त्रीरत्मिभूतां त्मवां देवव लोक
े मन्यामहे वयम ।
सा त्मवमस्मािुपार्च्छ यतो रत्मिभुजो वयम ॥ ११२॥
मां वा ममािुजं वावप निशु्भमुरुववक्रमम ।
भज त्मवं चञ्चलापाङ्धर् रत्मिभूतासस वै यतिः ॥ ११३॥
परमैश्वयामतुलं प्राप्स्यसे मत्मपररग्रहात ।
एतद्बुद्ध्या समालोच्य मत्मपररग्रहतां िज ॥ ११४॥
ऋवषरुवाच ॥ ११५॥
इत्मयुक्ता सा तदा देवी र््भीरान्तिःण्स्मता जर्ौ ।
दुर्ाा भर्वती भरा ययेदं धायाते जर्त ॥ ११६॥
देव्युवाच ॥ ११७॥
सत्मयमुक्तं त्मवया िात्र समथ्या ककण्ञ्चत्त्वयोहदतम ।
त्रैलोक्याधधपनतिः शु्भो निशु्भश्चावप तादृशिः ॥ ११८॥
Ch-05-श्लोक112-118
ककं त्मवत्र यत्मप्रनतज्ञातं समथ्या तण्त्मक्रयते कथम ।
श्रूयतामल्पबुद्धधत्मवात्मप्रनतज्ञा या कृ ता पुरा ॥ ११९॥
यो मां जयनत सङ्ग्रामे यो मे दपं व्यपोहनत ।
यो मे प्रनतबलो लोक
े स मे भताा भववष्यनत ॥ १२०॥
तदार्च्छतु शु्भोऽत्र निशु्भो वा महाबलिः ।
मां ण्जत्मवा ककं धचरेणात्र पाणणं र्ृह्णातु मे लघु ॥ १२१॥
दूत उवाच ॥ १२२॥
अवसलप्तासस मैवं त्मवं देवव ब्रूहह ममाग्रतिः ।
त्रैलोक्ये किः पुमांण्स्तष्ठेदग्रे शु्भनिशु्भयोिः ॥ १२३॥
अन्येषामवप दैत्मयािां सवे देवा ि वै युधध ।
नतष्ठण्न्त स्मुखे देवव ककं पुििः स्त्री त्मवमेककका ॥ १२४॥
Ch-05-श्लोक119-124
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam
Devi Mahatmyam

Mais conteúdo relacionado

Mais procurados

मौखरी वंश का राजनीतिक इतिहास
मौखरी वंश का राजनीतिक इतिहास मौखरी वंश का राजनीतिक इतिहास
मौखरी वंश का राजनीतिक इतिहास Virag Sontakke
 
Political History of Pallava Dynasty
Political History of Pallava DynastyPolitical History of Pallava Dynasty
Political History of Pallava DynastyVirag Sontakke
 
Political history of Sindh
Political history of SindhPolitical history of Sindh
Political history of SindhVirag Sontakke
 
पुष्यभूति वंश .pptx
पुष्यभूति वंश .pptxपुष्यभूति वंश .pptx
पुष्यभूति वंश .pptxVirag Sontakke
 
کارنامەی ناونیشان لە دەقەوالاکانی شێرکۆ بێکەسدا
 کارنامەی ناونیشان لە دەقەوالاکانی شێرکۆ بێکەسدا کارنامەی ناونیشان لە دەقەوالاکانی شێرکۆ بێکەسدا
کارنامەی ناونیشان لە دەقەوالاکانی شێرکۆ بێکەسداdr.luqmanraouf
 
Military Administration and Ethics of War in Ancient India
Military Administration and Ethics of War in Ancient IndiaMilitary Administration and Ethics of War in Ancient India
Military Administration and Ethics of War in Ancient IndiaBanaras Hindu University
 
Political history of karkot dynasty
Political history of karkot dynasty Political history of karkot dynasty
Political history of karkot dynasty Virag Sontakke
 
یاخیبوون لە شیعرەکانی شێرکۆبێکەسدا
  یاخیبوون لە شیعرەکانی شێرکۆبێکەسدا  یاخیبوون لە شیعرەکانی شێرکۆبێکەسدا
یاخیبوون لە شیعرەکانی شێرکۆبێکەسداdr.luqmanraouf
 
Meaning and nature of religion
Meaning and nature of religionMeaning and nature of religion
Meaning and nature of religionVirag Sontakke
 
Yantropakaranani 2: Heating Devices used in Ayurveda
Yantropakaranani 2: Heating Devices used in AyurvedaYantropakaranani 2: Heating Devices used in Ayurveda
Yantropakaranani 2: Heating Devices used in AyurvedaAparnaNandakumar12
 
Religion of vedic and later vedic
Religion of vedic and later vedic Religion of vedic and later vedic
Religion of vedic and later vedic Virag Sontakke
 
Musha mudra & sandhi
Musha mudra & sandhiMusha mudra & sandhi
Musha mudra & sandhidevayu
 
Political History of Kalyani Chalukya
Political History of Kalyani ChalukyaPolitical History of Kalyani Chalukya
Political History of Kalyani ChalukyaVirag Sontakke
 
Early (First) Pandya Dynasty
Early (First) Pandya DynastyEarly (First) Pandya Dynasty
Early (First) Pandya DynastyVirag Sontakke
 
Concept of aatma and bramha
Concept of aatma and bramhaConcept of aatma and bramha
Concept of aatma and bramhaVirag Sontakke
 
वातापी के चालुक्य वंश का इतिहास .pptx
वातापी के चालुक्य वंश का इतिहास  .pptxवातापी के चालुक्य वंश का इतिहास  .pptx
वातापी के चालुक्य वंश का इतिहास .pptxVirag Sontakke
 

Mais procurados (20)

मौखरी वंश का राजनीतिक इतिहास
मौखरी वंश का राजनीतिक इतिहास मौखरी वंश का राजनीतिक इतिहास
मौखरी वंश का राजनीतिक इतिहास
 
Political History of Pallava Dynasty
Political History of Pallava DynastyPolitical History of Pallava Dynasty
Political History of Pallava Dynasty
 
Primitive Religion
Primitive ReligionPrimitive Religion
Primitive Religion
 
Political history of Sindh
Political history of SindhPolitical history of Sindh
Political history of Sindh
 
पुष्यभूति वंश .pptx
पुष्यभूति वंश .pptxपुष्यभूति वंश .pptx
पुष्यभूति वंश .pptx
 
کارنامەی ناونیشان لە دەقەوالاکانی شێرکۆ بێکەسدا
 کارنامەی ناونیشان لە دەقەوالاکانی شێرکۆ بێکەسدا کارنامەی ناونیشان لە دەقەوالاکانی شێرکۆ بێکەسدا
کارنامەی ناونیشان لە دەقەوالاکانی شێرکۆ بێکەسدا
 
Military Administration and Ethics of War in Ancient India
Military Administration and Ethics of War in Ancient IndiaMilitary Administration and Ethics of War in Ancient India
Military Administration and Ethics of War in Ancient India
 
Political history of karkot dynasty
Political history of karkot dynasty Political history of karkot dynasty
Political history of karkot dynasty
 
یاخیبوون لە شیعرەکانی شێرکۆبێکەسدا
  یاخیبوون لە شیعرەکانی شێرکۆبێکەسدا  یاخیبوون لە شیعرەکانی شێرکۆبێکەسدا
یاخیبوون لە شیعرەکانی شێرکۆبێکەسدا
 
Syadwad-Anekantwad
Syadwad-AnekantwadSyadwad-Anekantwad
Syadwad-Anekantwad
 
Meaning and nature of religion
Meaning and nature of religionMeaning and nature of religion
Meaning and nature of religion
 
Yantropakaranani 2: Heating Devices used in Ayurveda
Yantropakaranani 2: Heating Devices used in AyurvedaYantropakaranani 2: Heating Devices used in Ayurveda
Yantropakaranani 2: Heating Devices used in Ayurveda
 
Religion of vedic and later vedic
Religion of vedic and later vedic Religion of vedic and later vedic
Religion of vedic and later vedic
 
Musha mudra & sandhi
Musha mudra & sandhiMusha mudra & sandhi
Musha mudra & sandhi
 
History of Vakataka's
History of Vakataka'sHistory of Vakataka's
History of Vakataka's
 
Political History of Kalyani Chalukya
Political History of Kalyani ChalukyaPolitical History of Kalyani Chalukya
Political History of Kalyani Chalukya
 
Early (First) Pandya Dynasty
Early (First) Pandya DynastyEarly (First) Pandya Dynasty
Early (First) Pandya Dynasty
 
Translation and ict
Translation and ictTranslation and ict
Translation and ict
 
Concept of aatma and bramha
Concept of aatma and bramhaConcept of aatma and bramha
Concept of aatma and bramha
 
वातापी के चालुक्य वंश का इतिहास .pptx
वातापी के चालुक्य वंश का इतिहास  .pptxवातापी के चालुक्य वंश का इतिहास  .pptx
वातापी के चालुक्य वंश का इतिहास .pptx
 

Semelhante a Devi Mahatmyam

मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfSushant Sah
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायanandmuchandi1
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogenKVS
 
द्वन्द्व समास
द्वन्द्व समासद्वन्द्व समास
द्वन्द्व समासDev Chauhan
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sejal Agarwal
 
Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Aditi Bhushan
 

Semelhante a Devi Mahatmyam (20)

D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
Sanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdfSanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdf
 
Shree ram rakhsha
Shree ram rakhshaShree ram rakhsha
Shree ram rakhsha
 
Sanskrit slogen
Sanskrit slogenSanskrit slogen
Sanskrit slogen
 
द्वन्द्व समास
द्वन्द्व समासद्वन्द्व समास
द्वन्द्व समास
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
SANSKRIT - JUDE.pdf
SANSKRIT - JUDE.pdfSANSKRIT - JUDE.pdf
SANSKRIT - JUDE.pdf
 
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdfSanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
 
Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]
 
Sanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdfSanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdf
 

Mais de Nanda Mohan Shenoy

Mais de Nanda Mohan Shenoy (20)

Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
F29- Mukundamala- Part-3
F29- Mukundamala- Part-3 F29- Mukundamala- Part-3
F29- Mukundamala- Part-3
 
F28-Mukundamala Part-2
F28-Mukundamala Part-2F28-Mukundamala Part-2
F28-Mukundamala Part-2
 
F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7
 
F25 samskritham21-
F25 samskritham21-F25 samskritham21-
F25 samskritham21-
 
F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5
 
F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4 F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4
 

Devi Mahatmyam

  • 2. Total- 137 Chapters Chapters- 81-93 is देवी माहात्म्यम Also known as • दुर्ाासप्तशती • चण्डी पाठ • 700 Slokas पुराणम
  • 3. C h Ch Name Cou nt C h Ch Name Slok as Ch Cou nt 1 मधुक ै टभवध: 104 5 देव्या दूतसंवाद: 129 10 शु्भवध: 32 2 महहषासुरसैन्यव ध: 69 6 शु्भनिशु्भसे िािीधूम्रलोचि वध: 24 11 िारायणीस्तु नत: 55 3 महहषासुरवध: 44 7 चण्डमुण्डवध: 27 12 भर्वती वाक्यं 41 4 शक्राहदस्तुनत: 42 8 रक्तबीजवध: 63 13 सुरथवैश्ययोवा रप्रदािं 29 9 निशु्भवध: 41 259 284 157 Chapters
  • 4. The दुर्ाासप्तशती is categorized into three parts प्रथम चररत्रम- Ch 1 • श्रीमहाकाली मध्यम चररतम - Ch 2-4 • महालक्ष्मी उत्तम चररतम – Ch 5-13 • सरस्वती Three Sections
  • 6. • In the beginning • श्रीचण्ण्डकाध्यािम • अर्ालास्तोत्रम • कीलकस्तोत्रम • In the end • अथ अपराधक्षमापणस्तोत्रम Reading Types • Three Days (one charitham each day) • Seven Days • Eight Days • Nine Days • In South India there is a tradition of keepings the books for Puja on Durgastami and then take it out on Vijaya Dashami Day. • So it is recommended to read it in 7 or 8 Days. पारायणववधध:
  • 7. Day 1- Ch 1 Day 2- Ch 2,3 Day 3-Ch 4, Day 4- Ch 5,6 Day 5- Ch 7,8 Day 6- Ch 9,10 Day 7- Ch 11 Day 8-Ch 12,13 पारायणववधध: Day 1- Ch 1 Day 2- Ch 2,3 Day 3-Ch 4, Day 4- Ch 5-8 Day 5- Ch 9,10 Day 6- Ch 11 Day 7-Ch 12,13 Day 1- Ch 1 Day 2- Ch 2,3,4 Day 3- Ch 5,6 Day 4- Ch 7,8 Day 5- Ch 8 Day 6- Ch 9,10 Day 7- Ch 11 Day 8-Ch 12 Day 9-Ch 13 Day 10*- अपराधक्षमापणस्तोत्रम * Day 9 & Day 10 can be combined अर्ालास्तोत्रम & कीलकस्तोत्रम to be read daily
  • 8. ॥ देवी माहात्म्यम ॥ ॥ श्री ॥ ॥ श्रीचण्ण्डकाध्यािम ॥ ॐ बन्धूकक ु सुमाभासां पञ्चमुण्डाधधवाससिीम । स्फ ु रच्चन्रकलारत्मिमुक ु टां मुण्डमासलिीम ॥ त्रत्रिेत्रां रक्तवसिां पीिोन्ितघटस्तिीम । पुस्तक ं चाक्षमालां च वरं चाभयक ं क्रमात ॥ दधतीं संस्मरेण्न्ित्मयमुत्तरा्िायमानिताम । या चण्डी मधुक ै टभाहददैत्मयदलिी या माहहषोन्मूसलिी या धूम्रेक्षणचण्डमुण्डमथिी या रक्तबीजाशिी । शण्क्तिः शु्भनिशु्भदैत्मयदलिी या ससद्धधदात्री परा सा देवी िवकोहटमूनतासहहता मां पातु ववश्वेश्वरी ॥ ध्यािम
  • 9. ॥ अथ अर्गलास्तोत्रम् ॥ ॐ अस्य श्रीअर्ालास्तोत्रमन्त्रस्य ववष्णुरृवषिः, अिुष्टुप छन्दिः, श्रीमहालक्ष्मीदेवता, श्रीजर्द्बाप्रीतये सप्तशनतपाठाङ्र्त्मवेि जपे ववनियोर्िः । ॐ िमश्चण्ण्डकायै । माक ा ण्डेय उवाच । ॐ जय त्मवं देवव चामुण्डे जय भूतापहाररणण । जय सवार्ते देवव कालरात्रत्र िमोऽस्तु ते ॥ १॥ जयन्ती मङ्र्ला काली भरकाली कपासलिी । दुर्ाा सशवा क्षमा धात्री स्वाहा स्वधा िमोऽस्तु ते ॥ २॥ मधुक ै टभववध्वंसस ववधातृवरदे िमिः । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ३॥ Ar.St श्लोक 01-03
  • 10. महहषासुरनििाासश भक्तािां सुखदे िमिः । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ४॥ धूम्रिेत्रवधे देवव धमाकामाथादानयनि । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ५॥ रक्तबीजवधे देवव चण्डमुण्डवविासशनि । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ६॥ निशु्भशु्भनििाासश त्रैलोक्यशुभदे िमिः । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ७॥ वण्न्दताङ्नियुर्े देवव सवासौभाग्यदानयनि । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ८॥ अधचन्त्मयरूपचररते सवाशत्रुवविासशनि । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ९॥ Ar.St श्लोक 04-09
  • 11. ितेभ्यिः सवादा भक्त्मया चापणे दुररतापहे । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १०॥ स्तुवद्भ्यो भण्क्तपूवं त्मवां चण्ण्डक े व्याधधिासशनि । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ ११॥ चण्ण्डक े सततं युद्धे जयण्न्त पापिासशनि । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १२॥ देहह सौभाग्यमारोग्यं देहह देवव परं सुखम । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १३॥ ववधेहह देवव कल्याणं ववधेहह ववपुलां धश्रयम । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १४॥ ववधेहह द्ववषतां िाशं ववधेहह बलमुच्चक ै िः । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १५॥ Ar.St श्लोक 10-15
  • 12. सुरासुरसशरोरत्मिनिघृष्टचरणेऽण््बक े । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १६॥ ववद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां क ु रु । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १७॥ देवव प्रचण्डदोदाण्डदैत्मयदपानिषूहदनि । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १८॥ प्रचण्डदैत्मयदपाघ्िे चण्ण्डक े प्रणताय मे । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ १९॥ चतुभुाजे चतुवाक्त्रसंस्तुते परमेश्वरर । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २०॥ कृ ष्णेि संस्तुते देवव शश्वद्भक्त्मया सदाण््बक े । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २१॥ Ar.St श्लोक 16-21
  • 13. हहमाचलसुतािाथसंस्तुते परमेश्वरर । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २२॥ इन्राणीपनतसद्भावपूण्जते परमेश्वरर । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २३॥ देवव भक्तजिोद्दामदत्तािन्दोदयेऽण््बक े । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २४॥ भायां मिोरमां देहह मिोवृत्तािुसाररणीम । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २५॥ ताररणण दुर्ासंसारसार्रस्याचलोद्भवे । रूपं देहह जयं देहह यशो देहह द्ववषो जहह ॥ २६॥ इदं स्तोत्रं पहठत्मवा तु महास्तोत्रं पठेन्िरिः । सप्तशतीं समाराध्य वरमाप्िोनत दुलाभम ॥ २७॥ ॥ इनत श्रीमाक ा ण्डेयपुराणे अर्ालास्तोत्रं समाप्तम ॥ Ar.St श्लोक 22-27
  • 14. अथ कीलकस्तोत्रम ॥ ॐ अस्य श्रीकीलकमन्त्रस्य सशवऋवषिः, अिुष्टुप छन्दिः, श्रीमहासरस्वती देवता, श्रीजर्द्बाप्रीत्मयथं सप्तशतीपाठाङ्र्त्मवेि जपे ववनियोर्िः । ॐ िमश्चण्ण्डकायै । माक ा ण्डेय उवाच । ॐ ववशुद्धज्ञािदेहाय त्रत्रवेदीहदव्यचक्षुषे । श्रेयिःप्राण्प्तनिसमत्ताय िमिः सोमाधाधाररणे ॥ १॥ सवामेतद्ववजािीयान्मन्त्राणामवप कीलकम । सोऽवप क्षेममवाप्िोनत सततं जप्यतत्मपरिः ॥ २॥ ससद्ध्यन्त्मयुच्चाटिादीनि कमााणण सकलान्यवप । एतेि स्तुवतां देवीं स्तोत्रवृन्देि भण्क्ततिः ॥ ३॥ Ki.St श्लोक 01-03
  • 15. ि मन्त्रो िौषधं तस्य ि ककण्ञ्चदवप ववद्यते । वविा जप्येि ससद्ध्येत्तु सवामुच्चाटिाहदकम ॥ ४॥ समग्राण्यवप सेत्मस्यण्न्त लोकशङ्कासममां हरिः । कृ त्मवा निमन्त्रयामास सवामेवसमदं शुभम ॥ ५॥ स्तोत्रं वै चण्ण्डकायास्तु तच्च र्ुह्यं चकार सिः । समाप्िोनत स पुण्येि तां यथावण्न्िमन्त्रणाम ॥ ६॥ सोऽवप क्षेममवाप्िोनत सवामेव ि संशयिः । कृ ष्णायां वा चतुदाश्यामष्ट्यां वा समाहहतिः ॥ ७॥ ददानत प्रनतर्ृह्णानत िान्यथैषा प्रसीदनत । इत्मथं रूपेण कीलेि महादेवेि कीसलतम ॥ ८॥ यो निष्कीलां ववधायैिां चण्डीं जपनत नित्मयशिः । स ससद्धिः स र्णिः सोऽथ र्न्धवो जायते ध्रुवम ॥ ९॥ ि चैवापाटवं तस्य भयं क्वावप ि जायते । िापमृत्मयुवशं यानत मृते च मोक्षमाप्िुयात ॥ १०॥ Ki.St श्लोक 04-10
  • 16. ज्ञात्मवा प्रारभ्य क ु वीत ह्यक ु वााणो वविश्यनत । ततो ज्ञात्मवैव स्पूणासमदं प्रारभ्यते बुधैिः ॥ ११॥ सौभाग्याहद च यण्त्मकण्ञ्चद् दृश्यते ललिाजिे । तत्मसवं तत्मप्रसादेि तेि जप्यसमदं शुभम ॥ १२॥ शिैस्तु जप्यमािेऽण्स्मि स्तोत्रे स्पवत्तरुच्चक ै िः । भवत्मयेव समग्रावप ततिः प्रारभ्यमेव तत ॥ १३॥ ऐश्वयं तत्मप्रसादेि सौभाग्यारोग्यमेव च । शत्रुहानििः परो मोक्षिः स्तूयते सा ि ककं जिैिः ॥ १४॥ चण्ण्डकां हृदयेिावप यिः स्मरेत सततं िरिः । हृद्यं काममवाप्िोनत हृहद देवी सदा वसेत ॥ १५॥ अग्रतोऽमुं महादेवकृ तं कीलकवारणम । निष्कीलञ्च तथा कृ त्मवा पहठतव्यं समाहहतैिः ॥ १६॥ ॥ इनत श्रीभर्वत्मयािः कीलकस्तोत्रं समाप्तम ॥ Ki.St श्लोक 11-16
  • 18. ववनियोर्िः अस्य श्री प्रथमचररत्रस्य । ब्रह्मा ऋवषिः । महाकाली देवता । र्ायत्री छन्दिः । िन्दा शण्क्तिः । रक्तदण्न्तका बीजम । अण्ग्िस्तत्त्वम । ऋग्वेदिः स्वरूपम । श्रीमहाकालीप्रीत्मयथे प्रथमचररत्रजपे ववनियोर्िः ।
  • 19. । ध्यािम । ॐ खड्र्ं चक्रर्देषुचापपररघाञ्छ ू लं भुशुण्डीं सशरिः शङ्खं सन्दधतीं करैण्स्त्रियिां सवााङ्र्भूषावृताम । यां हन्तुं मधुक ै टभौ जलजभूस्तुष्टाव सुप्ते हरौ िीलाश्मद्युनतमास्यपाददशकां सेवे महाकासलकां ॥ ध्यािम
  • 20. ॐ ऐं मार् ग ण्डेय उवाच ॥ १॥ सावणणािः सूयातियो यो मिुिः कथ्यतेऽष्टमिः । निशामय तदुत्मपवत्तं ववस्तराद्र्दतो मम ॥ २॥ महामायािुभावेि यथा मन्वन्तराधधपिः । स बभूव महाभार्िः सावणणास्तियो रवेिः ॥ ३॥ स्वारोधचषेऽन्तरे पूवं चैत्रवंशसमुद्भविः । सुरथो िाम राजाभूत्मसमस्ते क्षक्षनतमण्डले ॥ ४॥ तस्य पालयतिः स्यक प्रजािः पुत्रानिवौरसाि । बभूवुिः शत्रवो भूपािः कोलाववध्वंससिस्तदा ॥ ५॥ तस्य तैरभवद् युद्धमनतप्रबलदण्ण्डििः । न्यूिैरवप स तैयुाद्धे कोलाववध्वंसससभण्जातिः ॥ ६॥ Ch 1-श्लोक 001-006
  • 21. ततिः स्वपुरमायातो निजदेशाधधपोऽभवत । आक्रान्तिः स महाभार्स्तैस्तदा प्रबलाररसभिः ॥ ७॥ अमात्मयैबासलसभदुाष्टैदुाबालस्य दुरात्ममसभिः । कोशो बलं चापहृतं तत्रावप स्वपुरे ततिः ॥ ८॥ ततो मृर्याव्याजेि हृतस्वा्यिः स भूपनतिः । एकाकी हयमारुह्य जर्ाम र्हिं विम ॥ ९॥ स तत्राश्रममराक्षीद्द्ववजवयास्य मेधसिः । प्रशान्तश्वापदाकीणं मुनिसशष्योपशोसभतम ॥ १०॥ तस्थौ कण्ञ्चत्मस कालं च मुनििा तेि सत्मकृ तिः । इतश्चेतश्च ववचरंस्तण्स्मि मुनिवराश्रमे ॥ ११॥ सोऽधचन्तयत्तदा तत्र ममत्मवाकृ ष्टमािसिः । मत्मपूवविः पासलतं पूवं मया हीिं पुरं हह तत ॥ १२॥ Ch 1-श्लोक 007-012
  • 22. मद्भृत्मयैस्तैरसद्वृत्तैधामातिः पाल्यते ि वा । ि जािे स प्रधािो मे शूरो हस्ती सदामदिः ॥ १३॥ मम वैररवशं यातिः काि भोर्ािुपलप्स्यते । ये ममािुर्ता नित्मयं प्रसादधिभोजिैिः ॥ १४॥ अिुवृवत्तं ध्रुवं तेऽद्य क ु वान्त्मयन्यमहीभृताम । अस्यग्व्ययशीलैस्तैिः क ु वाद्सभिः सततं व्ययम ॥ १५॥ सण्ञ्चतिः सोऽनतदुिःखेि क्षयं कोशो र्समष्यनत । एतच्चान्यच्च सततं धचन्तयामास पाधथाविः ॥ १६॥ तत्र ववप्राश्रमाभ्याशे वैश्यमेक ं ददशा सिः । स पृष्टस्तेि कस्त्मवं भो हेतुश्चार्मिेऽत्र किः ॥ १७॥ सशोक इव कस्मात्त्वं दुमािा इव लक्ष्यसे । इत्मयाकण्या वचस्तस्य भूपतेिः प्रणयोहदतम ॥ १८॥ Ch 1-श्लोक 013-018
  • 23. प्रत्मयुवाच स तं वैश्यिः प्रश्रयावितो िृपम ॥ १९॥ वैश्य उवाच ॥ २०॥ समाधधिााम वैश्योऽहमुत्मपन्िो धनििां क ु ले ॥ २१॥ पुत्रदारैनिारस्तश्च धिलोभादसाधुसभिः । ववहीिश्च धिैदाारैिः पुत्रैरादाय मे धिम ॥ २२॥ विमभ्यार्तो दुिःखी निरस्तश्चाप्तबन्धुसभिः । सोऽहं ि वेद्सम पुत्राणां क ु शलाक ु शलाण्त्ममकाम ॥ २३॥ प्रवृवत्तं स्वजिािां च दाराणां चात्र संण्स्थतिः । ककं िु तेषां र्ृहे क्षेममक्षेमं ककं िु सा्प्रतम ॥ २४॥ कथं ते ककं िु सद्वृत्ता दुवृात्तािः ककं िु मे सुतािः ॥ २५॥ राजोवाच ॥ २६॥ यैनिारस्तो भवााँल्लुबधैिः पुत्रदाराहदसभधािैिः ॥ २७॥ Ch 1-श्लोक 019-027
  • 24. तेषु ककं भवतिः स्िेहमिुबध्िानत मािसम ॥ २८॥ वैश्य उवाच ॥ २९॥ एवमेतद्यथा प्राह भवािस्मद्र्तं वचिः ॥ ३०॥ ककं करोसम ि बध्िानत मम निष्ठु रतां मििः । यैिः सन्त्मयज्य वपतृस्िेहं धिलुबधैनिाराकृ तिः ॥ ३१॥ पनतस्वजिहादं च हाहदातेष्वेव मे मििः । ककमेतन्िासभजािासम जािन्िवप महामते ॥ ३२॥ यत्मप्रेमप्रवणं धचत्तं ववर्ुणेष्ववप बन्धुषु । तेषां कृ ते मे नििःश्वासो दौमािस्यं च जायते ॥ ३३॥ करोसम ककं यन्ि मिस्तेष्वप्रीनतषु निष्ठु रम ॥ ३४॥ मार् ग ण्डेय उवाच ॥ ३५॥ ततस्तौ सहहतौ ववप्र तं मुनिं समुपण्स्थतौ ॥ ३६॥ Ch 1-श्लोक 028-036
  • 25. समाधधिााम वैश्योऽसौ स च पाधथावसत्तमिः । कृ त्मवा तु तौ यथान्यायं यथाहं तेि संववदम ॥ ३७॥ उपववष्टौ कथािः काण्श्चच्चक्रतुववश्यपाधथावौ ॥ ३८॥ राजोवाच ॥ ३९॥ भर्वंस्त्मवामहं प्रष्टुसमच्छा्येक ं वदस्व तत ॥ ४०॥ दुिःखाय यन्मे मिसिः स्वधचत्तायत्ततां वविा । ममत्मवं र्तराज्यस्य राज्याङ्र्ेष्वणखलेष्ववप ॥ ४१॥ जाितोऽवप यथाज्ञस्य ककमेतन्मुनिसत्तम । अयं च निकृ तिः पुत्रैदाारैभृात्मयैस्तथोण्ज्ितिः ॥ ४२॥ स्वजिेि च सन्त्मयक्तस्तेषु हादी तथाप्यनत । एवमेष तथाहं च द्वावप्यत्मयन्तदुिःणखतौ ॥ ४३॥ दृष्टदोषेऽवप ववषये ममत्मवाकृ ष्टमािसौ । तण्त्मकमेतन्महाभार् यन्मोहो ज्ञानििोरवप ॥ ४४॥ Ch 1-श्लोक 037-044
  • 26. ममास्य च भवत्मयेषा वववेकान्धस्य मूढता ॥ ४५॥ ऋषिरुवाच ॥ ४६॥ ज्ञािमण्स्त समस्तस्य जन्तोववाषयर्ोचरे ॥ ४७॥ ववषयाश्च महाभार् याण्न्त चैवं पृथक्पृथक । हदवान्धािः प्राणणििः क े धचरात्रावन्धास्तथापरे ४८॥ क े धचद्हदवा तथा रात्रौ प्राणणिस्तुल्यदृष्टयिः । ज्ञानििो मिुजािः सत्मयं ककं तु ते ि हह क े वलम ॥ ४९॥ यतो हह ज्ञानिििः सवे पशुपक्षक्षमृर्ादयिः । ज्ञािं च तन्मिुष्याणां यत्तेषां मृर्पक्षक्षणाम ॥ ५०॥ मिुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोिः । ज्ञािेऽवप सनत पश्यैताि पतङ्र्ाञ्छावचञ्चुषु ॥ ५१॥ कणमोक्षादृताि मोहात्मपीड्यमािािवप क्षुधा । मािुषा मिुजव्याि सासभलाषािः सुताि प्रनत ॥ ५२॥ Ch 1-श्लोक 045-052
  • 27. लोभात प्रत्मयुपकाराय िन्वेताि ककं ि पश्यसि । तथावप ममतावत्ते मोहर्ते निपानततािः ॥ ५३॥ महामायाप्रभावेण संसारण्स्थनतकाररणा । तन्िात्र ववस्मयिः कायो योर्निरा जर्त्मपतेिः ॥ ५४॥ महामाया हरेश्चैषा तया िम्मोह्यते जर्त । ज्ञानििामवप चेतांसस देवी भर्वती हह सा ॥ ५५॥ बलादाकृ ष्य मोहाय महामाया प्रयच्छतत । तया षविृज्यते ववश्वं जर्देतच्चराचरम ॥ ५६॥ सैषा प्रसन्िा वरदा िृणां भवतत मुक्तये । सा ववद्या परमा मुक्तेहेतुभूता सिातिी ॥ ५७॥ संसारबन्धहेतुश्च सैव [सा एव] सवेश्वरेश्वरी ॥ ५८॥ राजोवाच ॥ ५९॥ भर्वि8 का हह सा देवी महामायेनत यां भवाि ॥ ६०॥ Ch 1-श्लोक 053-060
  • 28. ब्रवीनत कथमुत्मपन्िा सा कमाास्याश्च ककं द्ववज । यत्मप्रभावा च सा देवी यत्मस्वरूपा यदुद्भवा ॥ ६१॥ तत्मसवं श्रोतुसमच्छासम त्मवत्तो ब्रह्मववदां वर ॥ ६२॥ ऋषिरुवाच ॥ ६३॥ नित्मयैव सा जर्न्मूनतास्तया सवासमदं ततम ॥ ६४॥ तथावप तत्मसमुत्मपवत्तबाहुधा श्रूयतां मम । देवािां कायाससद्ध्यथामाववभावनत सा यदा ॥ ६५॥ उत्मपन्िेनत तदा लोक े सा नित्मयाप्यसभधीयते । योर्निरां यदा ववष्णुजार्त्मयेकाणावीकृ ते ॥ ६६॥ आस्तीया शेषमभजत कल्पान्ते भर्वाि प्रभुिः । तदा द्वावसुरौ घोरौ ववख्यातौ मधुक ै टभौ ॥ ६७॥ ववष्णुकणामलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ । स िासभकमले ववष्णोिः ण्स्थतो ब्रह्मा प्रजापनतिः ॥ ६८॥ Ch 1-श्लोक 061-068
  • 29. दृष््वा तावसुरौ चोग्रौ प्रसुप्तं च जिादािम । तुष्टाव योर्निरां तामेकाग्रहृदयिः ण्स्थतिः ॥ ६९॥ ववबोधिाथााय हरेहाररिेत्रकृ तालयाम । ववश्वेश्वरीं जर्द्धात्रीं ण्स्थनतसंहारकाररणीम ॥ ७०॥ निरां भर्वतीं ववष्णोरतुलां तेजसिः प्रभुिः ॥ ७१॥ ब्रह्मोवाच ॥ ७२॥ त्मवं स्वाहा त्मवं स्वधा त्मवं हह वष्कारिः स्वराण्त्ममका ॥ ७३॥ सुधा त्मवमक्षरे नित्मये त्रत्रधा मात्राण्त्ममका ण्स्थता । अधामात्रा ण्स्थता नित्मया यािुच्चायााववशेषतिः ॥ ७४॥ त्मवमेव सन्ध्या साववत्री त्मवं देवव जििी परा । त्मवयैतद्धायाते ववश्वं त्मवयैतत सृज्यते जर्त ॥ ७५॥ त्मवयैतत पाल्यते देवव त्मवमत्मस्यन्ते च सवादा । ववसृष्टौ सृण्ष्टरूपा त्मवं ण्स्थनतरूपा च पालिे ॥ ७६॥ Ch 1-श्लोक 069-076
  • 30. तथा संहृनतरूपान्ते जर्तोऽस्य जर्न्मये । महाववद्या महामाया महामेधा महास्मृनतिः ॥ ७७॥ महामोहा च भवती महादेवी महेश्वरी । प्रकृ नतस्त्मवं च सवास्य र्ुणत्रयववभावविी ॥ ७८॥ कालरात्रत्रमाहारात्रत्रमोहरात्रत्रश्च दारुणा । त्मवं श्रीस्त्मवमीश्वरी त्मवं ह्रीस्त्मवं बुद्धधबोधलक्षणा ॥ ७९॥ लज्जा पुण्ष्टस्तथा तुण्ष्टस्त्मवं शाण्न्तिः क्षाण्न्तरेव च । खड्धर्िी शूसलिी घोरा र्हदिी चकक्रणी तथा ॥ ८०॥ शङ्णखिी चावपिी बाणभुशुण्डीपररघायुधा । सौ्या सौ्यतराशेषसौ्येभ्यस्त्मवनतसुन्दरी ॥ ८१॥ परापराणां परमा त्मवमेव परमेश्वरी । यच्च ककण्ञ्चत्मक्वधचद्वस्तु सदसद्वाणखलाण्त्ममक े ॥ ८२॥ Ch 1-श्लोक 077-082
  • 31. तस्य सवास्य या शण्क्तिः सा त्मवं ककं स्तूयिे मया । यया त्मवया जर्त्मरष्टा जर्त्मपात्मयवत्त यो जर्त ॥ ८३॥ सोऽवप निरावशं िीतिः कस्त्मवां स्तोतुसमहेश्वरिः । ववष्णुिः शरीरग्रहणमहमीशाि एव च ॥ ८४॥ काररतास्ते यतोऽतस्त्मवां किः स्तोतुं शण्क्तमाि भवेत । सा त्मवसमत्मथं प्रभावैिः स्वैरुदारैदेवव संस्तुता ॥ ८५॥ मोहयैतौ दुराधषाावसुरौ मधुक ै टभौ । प्रबोधं च जर्त्मस्वामी िीयतामच्युतो लघु ॥ ८६॥ बोधश्च कक्रयतामस्य हन्तुमेतौ महासुरौ ॥ ८७॥ ऋवषरुवाच ॥ ८८॥ एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ ८९॥ ववष्णोिः प्रबोधिाथााय निहन्तुं मधुक ै टभौ । िेत्रास्यिाससकाबाहुहृदयेभ्यस्तथोरसिः ॥ ९०॥ Ch 1-श्लोक 083-090
  • 32. निर्ा्य दशािे तस्थौ ब्रह्मणोऽव्यक्तजन्मििः । उत्तस्थौ च जर्न्िाथस्तया मुक्तो जिादाििः ॥ ९१॥ एकाणावेऽहहशयिात्ततिः स ददृशे च तौ । मधुक ै टभौ दुरात्ममािावनतवीयापराक्रमौ ॥ ९२॥ क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ । समुत्मथाय ततस्ताभ्यां युयुधे भर्वाि हररिः ॥ ९३॥ पञ्चवषासहराणण बाहुप्रहरणो ववभुिः । तावप्यनतबलोन्मत्तौ महामायाववमोहहतौ ॥ ९४॥ उक्तवन्तौ वरोऽस्मत्तो वियतासमनत क े शवम ॥ ९५॥ श्रीभर्वािुवाच ॥ ९६॥ भवेतामद्य मे तुष्टौ मम वध्यावुभाववप ॥ ९७॥ ककमन्येि वरेणात्र एतावद्धध वृतं मया ॥ ९८॥ ऋवषरुवाच ॥ ९९॥ Ch 1-श्लोक 091-098
  • 33. वण्ञ्चताभ्यासमनत तदा सवामापोमयं जर्त ॥ १००॥ ववलोक्य ताभ्यां र्हदतो भर्वाि कमलेक्षणिः । आवां जहह ि यत्रोवी ससललेि पररप्लुता ॥ १०१॥ ऋवषरुवाच ॥ १०२॥ तथेत्मयुक्त्मवा भर्वता शङ्खचक्रर्दाभृता । कृ त्मवा चक्र े ण वै नछन्िे जघिे सशरसी तयोिः ॥ १०३॥ एवमेषा समुत्मपन्िा ब्रह्मणा संस्तुता स्वयम । प्रभावमस्या देव्यास्तु भूयिः शृणु वदासम ते ॥ १०४॥ । ऐं ॐ । ॥ स्वण्स्त श्रीमाक ा ण्डेयपुराणे सावणणाक े मन्वन्तरे देवीमाहात्म्ये मधुक ै टभवधो िाम प्रथमोऽध्यायिः ॥ १॥ Ch 1-श्लोक 099-104
  • 35. ववनियोर्िः अस्य श्री मध्यमचररत्रस्य ववष्णुरृवषिः । श्रीमहालक्ष्मीदेवता । उण्ष्णक छन्दिः । शाक्भरी शण्क्तिः । दुर्ाा बीजम । वायुस्तत्त्वम । यजुवेदिः स्वरूपम । श्रीमहालक्ष्मीप्रीत्मयथे मध्यमचररत्रजपे ववनियोर्िः ।
  • 36. । ध्यािम । ॐ अक्षरक्परशू र्देषुक ु सलशं पद्मं धिुिः क ु ण्ण्डकां दण्डं शण्क्तमससं च चमा जलजं घण्टां सुराभाजिम । शूलं पाशसुदशािे च दधतीं हस्तैिः प्रवालप्रभां सेवे सैररभमहदािीसमह महालक्ष्मीं सरोजण्स्थताम ॥
  • 37. Ch2-श्लोक 01-07 ॐ ह्रीं ऋवषरुवाच ॥ १॥ देवासुरमभूद्युद्धं पूणामबदशतं पुरा । महहषेऽसुराणामधधपे देवािां च पुरन्दरे ॥ २॥ तत्रासुरैमाहावीयवदेवसैन्यं पराण्जतम । ण्जत्मवा च सकलाि देवानिन्रोऽभून्महहषासुरिः ॥ ३॥ ततिः पराण्जता देवािः पद्मयोनिं प्रजापनतम । पुरस्कृ त्मय र्तास्तत्र यत्रेशर्रुडध्वजौ ॥ ४॥ यथावृत्तं तयोस्तद्वन्महहषासुरचेण्ष्टतम । त्रत्रदशािः कथयामासुदेवासभभवववस्तरम ॥ ५॥ सूयेन्राग्न्यनिलेन्दूिां यमस्य वरुणस्य च । अन्येषां चाधधकारान्स स्वयमेवाधधनतष्ठनत ॥ ६॥ स्वर्ााण्न्िराकृ तािः सवे तेि देवर्णा भुवव । ववचरण्न्त यथा मत्मयाा महहषेण दुरात्ममिा ॥ ७॥
  • 38. एतद्विः कधथतं सवाममराररववचेण्ष्टतम । शरणं विः प्रपन्िािः स्मो वधस्तस्य ववधचन्त्मयताम ॥ ८॥ इत्मथं निश्य देवािां वचांसस मधुसूदििः । चकार कोपं श्भुश्च भ्रुक ु टीक ु हटलाििौ ॥ ९॥ ततोऽनतकोपपूणास्य चकक्रणो वदिात्ततिः । निश्चक्राम महत्तेजो ब्रह्मणिः शङ्करस्य च ॥ १०॥ अन्येषां चैव देवािां शक्रादीिां शरीरतिः । निर्ातं सुमहत्तेजस्तच्चैक्यं समर्च्छत ॥ ११॥ अतीव तेजसिः क ू टं ज्वलन्तसमव पवातम । ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तहदर्न्तरम ॥ १२॥ अतुलं तत्र तत्तेजिः सवादेवशरीरजम । एकस्थं तदभून्िारी व्याप्तलोकत्रयं ण्त्मवषा ॥ १३॥ Ch2-श्लोक 08-13
  • 39. यदभूच्छा्भवं तेजस्तेिाजायत तन्मुखम । या्येि चाभवि क े शा बाहवो ववष्णुतेजसा ॥ १४॥ सौ्येि स्तियोयुाग्मं मध्यं चैन्रेण चाभवत । वारुणेि च जङ्घोरू नित्बस्तेजसा भुविः ॥ १५॥ ब्रह्मणस्तेजसा पादौ तदङ्र्ुल्योऽक ा तेजसा । वसूिां च कराङ्र्ुल्यिः कौबेरेण च िाससका ॥ १६॥ तस्यास्तु दन्तािः स्भूतािः प्राजापत्मयेि तेजसा । ियित्रत्रतयं जज्ञे तथा पावकतेजसा ॥ १७॥ भ्रुवौ च सन्ध्ययोस्तेजिः श्रवणावनिलस्य च । अन्येषां चैव देवािां स्भवस्तेजसां सशवा ॥ १८॥ ततिः समस्तदेवािां तेजोरासशसमुद्भवाम । तां ववलोक्य मुदं प्रापुरमरा महहषाहदातािः । ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ १९॥ Ch2-श्लोक 14-19
  • 40. शूलं शूलाद्ववनिष्कृ ष्य ददौ तस्यै वपिाकधृक । चक्र ं च दत्तवाि कृ ष्णिः समुत्मपा्य स्वचक्रतिः ॥ २०॥ शङ्खं च वरुणिः शण्क्तं ददौ तस्यै हुताशििः । मारुतो दत्तवांश्चापं बाणपूणे तथेषुधी ॥ २१॥ वज्रसमन्रिः समुत्मपा्य क ु सलशादमराधधपिः । ददौ तस्यै सहराक्षो घण्टामैरावताद्र्जात ॥ २२॥ कालदण्डाद्यमो दण्डं पाशं चा्बुपनतदादौ । प्रजापनतश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम ॥ २३॥ समस्तरोमक ू पेषु निजरश्मीि हदवाकरिः । कालश्च दत्तवाि खड्र्ं तस्यै चमा च निमालम ॥ २४॥ क्षीरोदश्चामलं हारमजरे च तथा्बरे । चूडामणणं तथा हदव्यं क ु ण्डले कटकानि च ॥ २५॥ Ch2-श्लोक 20-25
  • 41. अधाचन्रं तथा शुभ्रं क े यूराि सवाबाहुषु । िूपुरौ ववमलौ तद्वद् ग्रैवेयकमिुत्तमम ॥ २६॥ अङ्र्ुलीयकरत्मिानि समस्तास्वङ्र्ुलीषु च । ववश्वकमाा ददौ तस्यै परशुं चानतनिमालम ॥ २७॥ अस्त्राण्यिेकरूपाणण तथाभेद्यं च दंशिम । अ्लािपङ्कजां मालां सशरस्युरसस चापराम ॥ २८॥ अददज्जलधधस्तस्यै पङ्कजं चानतशोभिम । हहमवाि वाहिं ससंहं रत्मिानि ववववधानि च ॥ २९॥ ददावशून्यं सुरया पािपात्रं धिाधधपिः । शेषश्च सवािार्ेशो महामणणववभूवषतम ॥ ३०॥ िार्हारं ददौ तस्यै धत्ते यिः पृधथवीसममाम । अन्यैरवप सुरैदेवी भूषणैरायुधैस्तथा ॥ ३१॥ Ch2-श्लोक 26-31
  • 42. स्मानिता ििादोच्चैिः सा्टहासं मुहुमुाहुिः । तस्या िादेि घोरेण कृ त्मस्िमापूररतं िभिः ॥ ३२॥ अमायतानतमहता प्रनतशबदो महािभूत । चुक्षुभुिः सकला लोकािः समुराश्च चकण््परे ॥ ३३॥ चचाल वसुधा चेलुिः सकलाश्च महीधरािः । जयेनत देवाश्च मुदा तामूचुिः ससंहवाहहिीम ॥ ३४॥ तुष्टुवुमुाियश्चैिां भण्क्तिम्रात्मममूतायिः । दृष््वा समस्तं सङ्क्षुबधं त्रैलोक्यममरारयिः ॥ ३५॥ सन्िद्धाणखलसैन्यास्ते समुत्तस्थुरुदायुधािः । आिः ककमेतहदनत क्रोधादाभाष्य महहषासुरिः ॥ ३६॥ Ch2-श्लोक 32-36
  • 43. अभ्यधावत तं शबदमशेषैरसुरैवृातिः । स ददशा ततो देवीं व्याप्तलोकत्रयां ण्त्मवषा ॥ ३७॥ पादाक्रान्त्मया ितभुवं ककरीटोण्ल्लणखता्बराम । क्षोसभताशेषपातालां धिुज्याानििःस्विेि ताम ॥ ३८॥ हदशो भुजसहरेण समन्ताद्व्याप्य संण्स्थताम । ततिः प्रववृते युद्धं तया देव्या सुरद्ववषाम ॥ ३९॥ शस्त्रास्त्रैबाहुधा मुक्तैरादीवपतहदर्न्तरम । महहषासुरसेिािीण्श्चक्षुराख्यो महासुरिः ॥ ४०॥ युयुधे चामरश्चान्यैश्चतुरङ्र्बलाण्न्वतिः । रथािामयुतैिः षड्सभरुदग्राख्यो महासुरिः ॥ ४१॥ अयुध्यतायुतािां च सहरेण महाहिुिः । पञ्चाशद्सभश्च नियुतैरससलोमा महासुरिः ॥ ४२॥ Ch2-श्लोक 37-42
  • 44. अयुतािां शतैिः षड्सभबााष्कलो युयुधे रणे । र्जवाण्जसहरौघैरिेक ै िः पररवाररतिः ॥ ४३॥ वृतो रथािां को्या च युद्धे तण्स्मन्ियुध्यत । त्रबडालाख्योऽयुतािां च पञ्चाशद्सभरथायुतैिः ॥ ४४॥ युयुधे संयुर्े तत्र रथािां पररवाररतिः । अन्ये च तत्रायुतशो रथिार्हयैवृातािः ॥ ४५॥ युयुधुिः संयुर्े देव्या सह तत्र महासुरािः । कोहटकोहटसहरैस्तु रथािां दण्न्तिां तथा ॥ ४६॥ हयािां च वृतो युद्धे तत्राभून्महहषासुरिः । तोमरैसभाण्न्दपालैश्च शण्क्तसभमुासलैस्तथा ॥ ४७॥ युयुधुिः संयुर्े देव्या खड्र्ैिः परशुप्हटशैिः । क े धचच्च धचक्षक्षपुिः शक्तीिः क े धचत पाशांस्तथापरे ॥ ४८॥ Ch2-श्लोक 43-48
  • 45. देवीं खड्र्प्रहारैस्तु ते तां हन्तुं प्रचक्रमुिः । सावप देवी ततस्तानि शस्त्राण्यस्त्राणण चण्ण्डका ॥ ४९॥ लीलयैव प्रधचच्छेद निजशस्त्रास्त्रववषाणी । अिायस्ताििा देवी स्तूयमािा सुरवषासभिः ॥ ५०॥ मुमोचासुरदेहेषु शस्त्राण्यस्त्राणण चेश्वरी । सोऽवप क्र ु द्धो धुतसटो देव्या वाहिक े सरी ॥ ५१॥ चचारासुरसैन्येषु विेण्ष्वव हुताशििः । नििःश्वासाि मुमुचे यांश्च युध्यमािा रणेऽण््बका ॥ ५२॥ त एव सद्यिः स्भूता र्णािः शतसहरशिः । युयुधुस्ते परशुसभसभाण्न्दपालाससप्हटशैिः ॥ ५३॥ िाशयन्तोऽसुरर्णाि देवीशक्त्मयुपबृंहहतािः । अवादयन्त पटहाि र्णािः शङ्खांस्तथापरे ॥ ५४॥ Ch2-श्लोक 49-54
  • 46. मृदङ्र्ांश्च तथैवान्ये तण्स्मि युद्धमहोत्मसवे । ततो देवी त्रत्रशूलेि र्दया शण्क्तवृण्ष्टसभिः ॥ ५५॥ खड्र्ाहदसभश्च शतशो निजघाि महासुराि । पातयामास चैवान्याि घण्टास्विववमोहहताि ॥ ५६॥ असुराि भुवव पाशेि बद्ध्वा चान्यािकषायत । क े धचद् द्ववधाकृ तास्तीक्ष्णैिः खड्र्पातैस्तथापरे ॥ ५७॥ ववपोधथता निपातेि र्दया भुवव शेरते । वेमुश्च क े धचरुधधरं मुसलेि भृशं हतािः ॥ ५८॥ क े धचण्न्िपनतता भूमौ सभन्िािः शूलेि वक्षसस । निरन्तरािः शरौघेण कृ तािः क े धचरणाण्जरे ॥ ५९॥ Ch2-श्लोक 55-59
  • 47. श्येिािुकाररणिः प्राणाि मुमुचुण्स्त्रदशादािािः । क े षाण्ञ्चद् बाहवण्श्छन्िाण्श्छन्िग्रीवास्तथापरे ॥ ६०॥ सशरांसस पेतुरन्येषामन्ये मध्ये ववदाररतािः । ववण्च्छन्िजङ्घास्त्मवपरे पेतुरुव्यां महासुरािः ॥ ६१॥ एकबाह्वक्षक्षचरणािः क े धचद्देव्या द्ववधाकृ तािः । नछन्िेऽवप चान्ये सशरसस पनततािः पुिरुण्त्मथतािः ॥ ६२॥ कबन्धा युयुधुदेव्या र्ृहीतपरमायुधािः । ििृतुश्चापरे तत्र युद्धे तूयालयाधश्रतािः ॥ ६३॥ कबन्धाण्श्छन्िसशरसिः खड्र्शक्त्मयृण्ष्टपाणयिः । नतष्ठ नतष्ठेनत भाषन्तो देवीमन्ये महासुरािः ॥ ६४॥ Ch2-श्लोक 60-64
  • 48. पानततै रथिार्ाश्वैरसुरैश्च वसुन्धरा । अर््या साभवत्तत्र यत्राभूत स महारणिः ॥ ६५॥ शोणणतौघा महािद्यिः सद्यस्तत्र प्रसुरुवुिः । मध्ये चासुरसैन्यस्य वारणासुरवाण्जिाम ॥ ६६॥ क्षणेि तन्महासैन्यमसुराणां तथाण््बका । निन्ये क्षयं यथा वण्ह्िस्तृणदारुमहाचयम ॥ ६७॥ स च ससंहो महािादमुत्मसृजि धुतक े सरिः । शरीरेभ्योऽमरारीणामसूनिव ववधचन्वनत ॥ ६८॥ देव्या र्णैश्च तैस्तत्र कृ तं युद्धं तथासुरैिः । यथैषां तुतुषुदेवािः पुष्पवृण्ष्टमुचो हदवव ॥ ६९॥ ॥ स्वस्स्त श्रीमार् ग ण्डेयपुराणे िावर्णगर् े मन्वन्तरे देवीमाहात्मम्ये महहिािुरिैन्यवधो नाम द्षवतीयोऽध्यायः ॥ २॥ Ch2-श्लोक 65-69
  • 50. ॐ ऋवषरुवाच ॥ १॥ निहन्यमािं तत्मसैन्यमवलोक्य महासुरिः । सेिािीण्श्चक्षुरिः कोपाद्ययौ योद्धुमथाण््बकाम ॥ २॥ स देवीं शरवषेण ववषा समरेऽसुरिः । यथा मेरुधर्रेिः शृङ्र्ं तोयवषेण तोयदिः ॥ ३॥ तस्य नछत्मवा ततो देवी लीलयैव शरोत्मकराि । जघाि तुरर्ान्बाणैयान्तारं चैव वाण्जिाम ॥ ४॥ धचच्छेद च धिुिः सद्यो ध्वजं चानतसमुच्छ ृ तम । ववव्याध चैव र्ात्रेषु नछन्िधन्वािमाशुर्ैिः ॥ ५॥ सण्च्छन्िधन्वा ववरथो हताश्वो हतसारधथिः । अभ्यधावत तां देवीं खड्र्चमाधरोऽसुरिः ॥ ६॥ ससंहमाहत्मय खड्र्ेि तीक्ष्णधारेण मूधानि । आजघाि भुजे सव्ये देवीमप्यनतवेर्वाि ॥ ७॥ Ch-03-श्लोक 01-07
  • 51. तस्यािः खड्र्ो भुजं प्राप्य पफाल िृपिन्दि । ततो जग्राह शूलं स कोपादरुणलोचििः ॥ ८॥ धचक्षेप च ततस्तत्तु भरकाल्यां महासुरिः । जाज्वल्यमािं तेजोभी रववत्रब्बसमवा्बरात ॥ ९॥ दृष््वा तदापतच्छ ू लं देवी शूलममुञ्चत । तेि तच्छतधा िीतं शूलं स च महासुरिः ॥ १०॥ हते तण्स्मन्महावीये महहषस्य चमूपतौ । आजर्ाम र्जारूढश्चामरण्स्त्रदशादाििः ॥ ११॥ सोऽवप शण्क्तं मुमोचाथ देव्यास्तामण््बका रुतम । हुङ्कारासभहतां भूमौ पातयामास निष्प्रभाम ॥ १२॥ भग्िां शण्क्तं निपनततां दृष््वा क्रोधसमण्न्वतिः । धचक्षेप चामरिः शूलं बाणैस्तदवप साण्च्छित ॥ १३॥ Ch-03-श्लोक 08-13
  • 52. ततिः ससंहिः समुत्मपत्मय र्जक ु ्भान्तरे ण्स्थतिः । बाहुयुद्धेि युयुधे तेिोच्चैण्स्त्रदशाररणा ॥ १४॥ युध्यमािौ ततस्तौ तु तस्मान्िार्ान्महीं र्तौ । युयुधातेऽनतसंरबधौ प्रहारैरनतदारुणैिः ॥ १५॥ ततो वेर्ात खमुत्मपत्मय निपत्मय च मृर्ाररणा । करप्रहारेण सशरश्चामरस्य पृथक कृ तम ॥ १६॥ उदग्रश्च रणे देव्या सशलावृक्षाहदसभहातिः । दन्तमुण्ष्टतलैश्चैव करालश्च निपानततिः ॥ १७॥ देवी क्र ु द्धा र्दापातैश्चूणायामास चोद्धतम । बाष्कलं सभण्न्दपालेि बाणैस्ताम्रं तथान्धकम ॥ १८॥ उग्रास्यमुग्रवीयं च तथैव च महाहिुम । त्रत्रिेत्रा च त्रत्रशूलेि जघाि परमेश्वरी ॥ १९॥ Ch-03-श्लोक 14-19
  • 53. त्रबडालस्याससिा कायात पातयामास वै सशरिः । दुधारं दुमुाखं चोभौ शरैनिान्ये यमक्षयम ॥ २०॥ एवं सङ्क्षीयमाणे तु स्वसैन्ये महहषासुरिः । माहहषेण स्वरूपेण त्रासयामास ताि र्णाि ॥ २१॥ कांण्श्चत्तुण्डप्रहारेण खुरक्षेपैस्तथापराि । लाङ्र्ूलताडडतांश्चान्याि शृङ्र्ाभ्यां च ववदाररताि ॥ २२॥ वेर्ेि कांण्श्चदपरान्िादेि भ्रमणेि च । नििःश्वासपविेिान्यान्पातयामास भूतले ॥ २३॥ निपात्मय प्रमथािीकमभ्यधावत सोऽसुरिः । ससंहं हन्तुं महादेव्यािः कोपं चक्र े ततोऽण््बका ॥ २४॥ सोऽवप कोपान्महावीयािः खुरक्षुण्णमहीतलिः । शृङ्र्ाभ्यां पवातािुच्चांण्श्चक्षेप च ििाद च ॥ २५॥ Ch-03-श्लोक 20-25
  • 54. वेर्भ्रमणववक्षुण्णा मही तस्य व्यशीयात । लाङ्र्ूलेिाहतश्चाण्बधिः प्लावयामास सवातिः ॥ २६॥ धुतशृङ्र्ववसभन्िाश्च खण्डं खण्डं ययुघािािः । श्वासानिलास्तािः शतशो निपेतुिाभसोऽचलािः ॥ २७॥ इनत क्रोधसमाध्मातमापतन्तं महासुरम । दृष््वा सा चण्ण्डका कोपं तद्वधाय तदाकरोत ॥ २८॥ सा क्षक्षप्त्मवा तस्य वै पाशं तं बबन्ध महासुरम । तत्मयाज माहहषं रूपं सोऽवप बद्धो महामृधे ॥ २९॥ ततिः ससंहोऽभवत्मसद्यो यावत्तस्याण््बका सशरिः । नछिवत्त तावत पुरुषिः खड्र्पाणणरदृश्यत ॥ ३०॥ तत एवाशु पुरुषं देवी धचच्छेद सायक ै िः । तं खड्र्चमाणा साधं ततिः सोऽभून्महार्जिः ॥ ३१॥ Ch-03-श्लोक 26-31
  • 55. करेण च महाससंहं तं चकषा जर्जा च । कषातस्तु करं देवी खड्र्ेि निरकृ न्तत ॥ ३२॥ ततो महासुरो भूयो माहहषं वपुराण्स्थतिः । तथैव क्षोभयामास त्रैलोक्यं सचराचरम ॥ ३३॥ ततिः क्र ु द्धा जर्न्माता चण्ण्डका पािमुत्तमम । पपौ पुििः पुिश्चैव जहासारुणलोचिा ॥ ३४॥ ििदा चासुरिः सोऽवप बलवीयामदोद्धतिः । ववषाणाभ्यां च धचक्षेप चण्ण्डकां प्रनत भूधराि ॥ ३५॥ सा च तान्प्रहहतांस्तेि चूणायन्ती शरोत्मकरैिः । उवाच तं मदोद्धूतमुखरार्ाक ु लाक्षरम ॥ ३६॥ देव्युवाच ॥ ३७॥ र्जा र्जा क्षणं मूढ मधु यावण्त्मपबा्यहम । मया त्मवनय हतेऽत्रैव र्ण्जाष्यन्त्मयाशु देवतािः ॥ ३८॥ Ch-03-श्लोक 32-38
  • 56. ऋवषरुवाच ॥ ३९॥ एवमुक्त्मवा समुत्मपत्मय सारूढा तं महासुरम । पादेिाक्र्य कण्ठे च शूलेिैिमताडयत ॥ ४०॥ ततिः सोऽवप पदाक्रान्तस्तया निजमुखात्तदा । अधानिष्क्रान्त एवासीद्देव्या वीयेण संवृतिः ॥ ४१॥ अधानिष्क्रान्त एवासौ युध्यमािो महासुरिः । तया महाससिा देव्या सशरण्श्छत्त्वा निपानततिः ॥ ४२॥ ततो हाहाकृ तं सवं दैत्मयसैन्यं ििाश तत । प्रहषं च परं जग्मुिः सकला देवतार्णािः ॥ ४३॥ तुष्टुवुस्तां सुरा देवीं सहहदव्यैमाहवषासभिः । जर्ुर्ान्धवापतयो ििृतुश्चाप्सरोर्णािः ॥ ४४॥ ॥ स्वस्स्त श्रीमार् ग ण्डेयपुराणे िावर्णगर् े मन्वन्तरे देवीमाहात्मम्ये महहिािुरवधो नाम तृतीयोऽध्यायः ॥ ३॥ Ch-03-श्लोक 39-43
  • 58. ॐ ऋवषरुवाच ॥ १॥ शक्रादयिः सुरर्णा निहतेऽनतवीये तण्स्मन्दुरात्ममनि सुराररबले च देव्या । तां तुष्टुवुिः प्रणनतिम्रसशरोधरांसा वाण्ग्भिः प्रहषापुलकोद्र्मचारुदेहािः ॥ २॥ देव्या यया ततसमदं जर्दात्ममशक्त्मया नििःशेषदेवर्णशण्क्तसमूहमूत्मयाा । तामण््बकामणखलदेवमहवषापूज्यां भक्त्मया ितािः स्म ववदधातु शुभानि सा ििः ॥ ३॥ यस्यािः प्रभावमतुलं भर्वाििन्तो ब्रह्मा हरश्च ि हह वक्तुमलं बलं च । सा चण्ण्डकाणखलजर्त्मपररपालिाय िाशाय चाशुभभयस्य मनतं करोतु ॥ ४॥ Ch-04-श्लोक 01-04
  • 59. या श्रीिः स्वयं सुकृ नतिां भविेष्वलक्ष्मीिः पापात्ममिां कृ तधधयां हृदयेषु बुद्धधिः । श्रद्धा सतां क ु लजिप्रभवस्य लज्जा तां त्मवां ितािः स्म पररपालय देवव ववश्वम ॥ ५॥ ककं वणायाम तव रूपमधचन्त्मयमेतत ककञ्चानतवीयामसुरक्षयकारर भूरर । ककं चाहवेषु चररतानि तवानत यानि सवेषु देव्यसुरदेवर्णाहदक े षु ॥ ६॥ हेतुिः समस्तजर्तां त्रत्रर्ुणावप दोषै- िा ज्ञायसे हररहराहदसभरप्यपारा । सवााश्रयाणखलसमदं जर्दंशभूत- मव्याकृ ता हह परमा प्रकृ नतस्त्मवमाद्या ॥ ७॥ Ch-04-श्लोक 05-07
  • 60. यस्यािः समस्तसुरता समुदीरणेि तृण्प्तं प्रयानत सकलेषु मखेषु देवव । स्वाहासस वै वपतृर्णस्य च तृण्प्तहेतु- रुच्चायासे त्मवमत एव जिैिः स्वधा च ॥ ८॥ या मुण्क्तहेतुरववधचन्त्मयमहािता त्मवं अभ्यस्यसे सुनियतेण्न्रयतत्त्वसारैिः । मोक्षाधथासभमुानिसभरस्तसमस्तदोषै- ववाद्यासस सा भर्वती परमा हह देवव ॥ ९॥ शबदाण्त्ममका सुववमलग्याजुषां निधाि- मुद्र्ीथर्यपदपाठवतां च सा्िाम । देवव त्रयी भर्वती भवभाविाय वाताासस सवाजर्तां परमानताहन्त्री ॥ १०॥ Ch-04-श्लोक 08-10
  • 61. मेधासस देवव ववहदताणखलशास्त्रसारा दुर्ाासस दुर्ाभवसार्रिौरसङ्र्ा । श्रीिः क ै टभाररहृदयैककृ ताधधवासा र्ौरी त्मवमेव शसशमौसलकृ तप्रनतष्ठा ॥ ११॥ ईषत्मसहासममलं पररपूणाचन्र- त्रब्बािुकारर किकोत्तमकाण्न्तकान्तम । अत्मयद्भुतं प्रहृतमात्तरुषा तथावप वक्त्रं ववलोक्य सहसा महहषासुरेण ॥ १२॥ दृष््वा तु देवव क ु वपतं भ्रुक ु टीकराल- मुद्यच्छशाङ्कसदृशच्छवव यन्ि सद्यिः । प्राणाि मुमोच महहषस्तदतीव धचत्रं क ै जीव्यते हह क ु वपतान्तकदशािेि ॥ १३॥ Ch-04-श्लोक 11-13
  • 62. देवव प्रसीद परमा भवती भवाय सद्यो वविाशयसस कोपवती क ु लानि । ववज्ञातमेतदधुिैव यदस्तमेत- न्िीतं बलं सुववपुलं महहषासुरस्य ॥ १४॥ ते स्मता जिपदेषु धिानि तेषां तेषां यशांसस ि च सीदनत बन्धुवर्ािः । धन्यास्त एव निभृतात्ममजभृत्मयदारा येषां सदाभ्युदयदा भवती प्रसन्िा ॥ १५॥ ध्यााणण देवव सकलानि सदैव कमाा- ण्यत्मयादृतिः प्रनतहदिं सुकृ ती करोनत । स्वर्ं प्रयानत च ततो भवती प्रसादा- ल्लोकत्रयेऽवप फलदा ििु देवव तेि ॥ १६॥ Ch-04-श्लोक 14-16
  • 63. दुर्े स्मृता हरसस भीनतमशेषजन्तोिः स्वस्थैिः स्मृता मनतमतीव शुभां ददासस । दाररद्र्यदुिःखभयहाररणण का त्मवदन्या सवोपकारकरणाय सदाराधचत्ता ॥ १७॥ एसभहातैजार्दुपैनत सुखं तथैते क ु वान्तु िाम िरकाय धचराय पापम । सङ्ग्राममृत्मयुमधधर््य हदवं प्रयान्तु मत्मवेनत िूिमहहताण्न्वनिहंसस देवव ॥ १८॥ दृष््वैव ककं ि भवती प्रकरोनत भस्म सवाासुरािररषु यत्मप्रहहणोवष शस्त्रम । लोकान्प्रयान्तु ररपवोऽवप हह शस्त्रपूता इत्मथं मनतभावनत तेष्वहहतेषुसाध्वी ॥ १९॥ Ch-04-श्लोक 17-19
  • 64. खड्र्प्रभानिकरववस्फ ु रणैस्तथोग्रैिः शूलाग्रकाण्न्तनिवहेि दृशोऽसुराणाम । यन्िार्ता ववलयमंशुमहदन्दुखण्ड- योग्याििं तव ववलोकयतां तदेतत ॥ २०॥ दुवृात्तवृत्तशमिं तव देवव शीलं रूपं तथैतदववधचन्त्मयमतुल्यमन्यैिः । वीयं च हन्तृ हृतदेवपराक्रमाणां वैररष्ववप प्रकहटतैव दया त्मवयेत्मथम ॥ २१॥ क े िोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकायानतहारर क ु त्र । धचत्ते कृ पा समरनिष्ठु रता च दृष्टा त्मवय्येव देवव वरदे भुवित्रयेऽवप ॥ २२॥ Ch-04-श्लोक 20-22
  • 65. त्रैलोक्यमेतदणखलं ररपुिाशिेि त्रातं त्मवया समरमूधानि तेऽवप हत्मवा । िीता हदवं ररपुर्णा भयमप्यपास्तम अस्माकमुन्मदसुराररभवं िमस्ते ॥ २३॥ शूलेि पाहह िो देवव पाहह खड्र्ेि चाण््बक े । घण्टास्विेि ििः पाहह चापज्यानििःस्विेि च ॥ २४॥ प्राच्यां रक्ष प्रतीच्यां च चण्ण्डक े रक्ष दक्षक्षणे । भ्रामणेिात्ममशूलस्य उत्तरस्यां तथेश्वरर ॥ २५॥ सौ्यानि यानि रूपाणण त्रैलोक्ये ववचरण्न्त ते । यानि चात्मयन्तघोराणण तै रक्षास्मांस्तथा भुवम ॥ २६॥ खड्र्शूलर्दादीनि यानि चास्त्रानि तेऽण््बक े । करपल्लवसङ्र्ीनि तैरस्मान्रक्ष सवातिः ॥ २७॥ ऋवषरुवाच ॥ २८॥ Ch-04-श्लोक 23-28
  • 66. एवं स्तुता सुरैहदाव्यैिः क ु सुमैिान्दिोद्भवैिः । अधचाता जर्तां धात्री तथा र्न्धािुलेपिैिः ॥ २९॥ भक्त्मया समस्तैण्स्त्रदशैहदाव्यैधूापैिः सुधूवपता । प्राह प्रसादसुमुखी समस्ताि प्रणताि सुराि ॥ ३०॥ देव्युवाच ॥ ३१॥ वियतां त्रत्रदशािः सवे यदस्मत्तोऽसभवाण्ञ्छतम ॥ ३२॥ देवा ऊचुिः ॥ ३३॥ भर्वत्मया कृ तं सवं ि ककण्ञ्चदवसशष्यते ॥ ३४॥ यदयं निहतिः शत्रुरस्माक ं महहषासुरिः । यहद चावप वरो देयस्त्मवयास्माक ं महेश्वरर ॥ ३५॥ संस्मृता संस्मृता त्मवं िो हहंसेथािः परमापदिः । यश्च मत्मयािः स्तवैरेसभस्त्मवां स्तोष्यत्मयमलाििे ॥ ३६॥ तस्य ववत्तद्ाधधववभवैधािदाराहदस्पदाम । वृद्धयेऽस्मत्मप्रसन्िा त्मवं भवेथािः सवादाण््बक े ॥ ३७॥ Ch-04-श्लोक 29-37
  • 67. ऋवषरुवाच ॥ ३८॥ इनत प्रसाहदता देवैजार्तोऽथे तथात्ममििः । तथेत्मयुक्त्मवा भरकाली बभूवान्तहहाता िृप ॥ ३९॥ इत्मयेतत्मकधथतं भूप स्भूता सा यथा पुरा । देवी देवशरीरेभ्यो जर्त्मत्रयहहतैवषणी ॥ ४०॥ पुिश्च र्ौरीदेहात्मसा समुद्भूता यथाभवत । वधाय दुष्टदैत्मयािां तथा शु्भनिशु्भयोिः ॥ ४१॥ रक्षणाय च लोकािां देवािामुपकाररणी । तच्छ ृ णुष्व मयाख्यातं यथावत्मकथयासम ते ॥ ४२॥ । ह्रीं ॐ । ॥ स्वस्स्त श्रीमार् ग ण्डेयपुराणे िावर्णगर् े मन्वन्तरे देवीमाहात्मम्ये शक्राहदस्तुततनागम चतुथोऽध्यायः ॥ ४॥ Ch-04-श्लोक 38-42
  • 69. ववनियोर्िः अस्य श्री उत्तरचररत्रस्य रुर ऋवषिः । श्रीमहासरस्वती देवता । अिुष्टुप छन्दिः । भीमा शण्क्तिः । भ्रामरी बीजम । सूयास्तत्त्वम । सामवेदिः स्वरूपम । श्रीमहासरस्वतीप्रीत्मयथे उत्तरचररत्रपाठे ववनियोर्िः ।
  • 70. ध्यािम घण्टाशूलहलानि शङ्खमुसले चक्र ं धिुिः सायक ं हस्ताबजैदाधतीं घिान्तववलसच्छीतांशुतुल्यप्रभाम । र्ौरीदेहसमुद्भवां त्रत्रजर्तामाधारभूतां महा- पूवाामत्र सरस्वतीमिुभजे शु्भाहददैत्मयाहदािीम ॥
  • 71. ॐ क्लीं ऋवषरुवाच ॥ १॥ पुरा शु्भनिशु्भाभ्यामसुराभ्यां शचीपतेिः । त्रैलोक्यं यज्ञभार्ाश्च हृता मदबलाश्रयात ॥ २॥ तावेव सूयातां तद्वदधधकारं तथैन्दवम । कौबेरमथ या्यं च चक्राते वरुणस्य च ॥ ३॥ तावेव पविद्ाधधं च चक्रतुवाण्ह्िकमा च । ततो देवा ववनिधूाता भ्रष्टराज्यािः पराण्जतािः ॥ ४॥ हृताधधकाराण्स्त्रदशास्ताभ्यां सवे निराकृ तािः । महासुराभ्यां तां देवीं संस्मरन्त्मयपराण्जताम ॥ ५॥ तयास्माक ं वरो दत्तो यथापत्मसु स्मृताणखलािः । भवतां िाशनयष्यासम तत्मक्षणात्मपरमापदिः ॥ ६॥ इनत कृ त्मवा मनतं देवा हहमवन्तं िर्ेश्वरम । जग्मुस्तत्र ततो देवीं ववष्णुमायां प्रतुष्टुवुिः ॥ ७॥ Ch-05-श्लोक001-007
  • 72. देवा ऊचुिः ॥ ८॥ िमो देव्यै महादेव्यै सशवायै सततं िमिः । िमिः प्रकृ त्मयै भरायै नियतािः प्रणतािः स्म ताम ॥ ९॥ रौरायै िमो नित्मयायै र्ौयव धात्र्यै िमो िमिः । ज्योत्मस्िायै चेन्दुरूवपण्यै सुखायै सततं िमिः ॥ १०॥ कल्याण्यै प्रणतां वृद्ध्यै ससद्ध्यै क ु मो िमो िमिः । िैरृत्मयै भूभृतां लक्ष््यै शवााण्यै ते िमो िमिः ॥ ११॥ दुर्ाायै दुर्ापारायै सारायै सवाकाररण्यै । ख्यात्मयै तथैव कृ ष्णायै धूम्रायै सततं िमिः ॥ १२॥ अनतसौ्यानतरौरायै ितास्तस्यै िमो िमिः । िमो जर्त्मप्रनतष्ठायै देव्यै कृ त्मयै िमो िमिः ॥ १३॥ या देवी सवाभूतेषु ववष्णुमायेनत शण्बदता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ १४-१६॥ Ch-05-श्लोक008-016
  • 73. या देवी सवाभूतेषु चेतिेत्मयसभधीयते । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ १७-१९॥ या देवी सवाभूतेषु बुद्धधरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ २०-२२॥ या देवी सवाभूतेषु निरारूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ २३-२५॥ या देवी सवाभूतेषु क्षुधारूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ २६-२८॥ या देवी सवाभूतेषु छायारूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ २९-३१॥ या देवी सवाभूतेषु शण्क्तरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ३२-३४॥ Ch-05-श्लोक017-034
  • 74. या देवी सवाभूतेषु तृष्णारूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ३५-३७॥ या देवी सवाभूतेषु क्षाण्न्तरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ३८-४०॥ या देवी सवाभूतेषु जानतरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ४१-४३॥ या देवी सवाभूतेषु लज्जारूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ४४-४६॥ या देवी सवाभूतेषु शाण्न्तरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ४७-४९॥ या देवी सवाभूतेषु श्रद्धारूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ५०-५२॥ Ch-05-श्लोक035-052
  • 75. या देवी सवाभूतेषु काण्न्तरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ५३-५५॥ या देवी सवाभूतेषु लक्ष्मीरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ५६-५८॥ या देवी सवाभूतेषु वृवत्तरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ५९-६१॥ या देवी सवाभूतेषु स्मृनतरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ६२-६४॥ या देवी सवाभूतेषु दयारूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ६५-६७॥ या देवी सवाभूतेषु तुण्ष्टरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ६८-७०॥ Ch-05-श्लोक053-070
  • 76. या देवी सवाभूतेषु मातृरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ७१-७३॥ या देवी सवाभूतेषु भ्राण्न्तरूपेण संण्स्थता । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ७४-७६॥ इण्न्रयाणामधधष्ठात्री भूतािां चाणखलेषु या । भूतेषु सततं तस्यै व्याप्त्मयै देव्यै िमो िमिः ॥ ७७॥ धचनतरूपेण या कृ त्मस्िमेतद् व्याप्य ण्स्थता जर्त । िमस्तस्यै िमस्तस्यै िमस्तस्यै िमो िमिः ॥ ७८-८०॥ स्तुता सुरैिः पूवामभीष्टसंश्रया- त्तथा सुरेन्रेण हदिेषु सेववता । करोतु सा ििः शुभहेतुरीश्वरी शुभानि भराण्यसभहन्तु चापदिः ॥ ८१॥ Ch-05-श्लोक071-081
  • 77. या सा्प्रतं चोद्धतदैत्मयतावपतै-रस्मासभरीशा च सुरैिामस्यते । या च स्मृता तत्मक्षणमेव हण्न्त ििः सवाापदो भण्क्तवविम्रमूनतासभिः ॥ ८२॥ ऋवषरुवाच ॥ ८३॥ एवं स्तवासभयुक्तािां देवािां तत्र पावाती । स्िातुमभ्याययौ तोये जाह्िव्या िृपिन्दि ॥ ८४॥ साब्रवीत्ताि सुराि सुभ्रूभावद्सभिः स्तूयतेऽत्र का । शरीरकोशतश्चास्यािः समुद्भूताब्रवीण्च्छवा ॥ ८५॥ स्तोत्रं ममैतण्त्मक्रयते शु्भदैत्मयनिराकृ तैिः । देवैिः समेतैिः समरे निशु्भेि पराण्जतैिः ॥ ८६॥ Ch-05-श्लोक082-086
  • 78. शरीरकोशाद्यत्तस्यािः पावात्मया नििःसृताण््बका । कौसशकीनत समस्तेषु ततो लोक े षु र्ीयते ॥ ८७॥ तस्यां ववनिर्ातायां तु कृ ष्णाभूत्मसावप पावाती । कासलक े नत समाख्याता हहमाचलकृ ताश्रया ॥ ८८॥ ततोऽण््बकां परं रूपं त्रबभ्राणां सुमिोहरम । ददशा चण्डो मुण्डश्च भृत्मयौ शु्भनिशु्भयोिः ॥ ८९॥ ताभ्यां शु्भाय चाख्याता सातीव सुमिोहरा । काप्यास्ते स्त्री महाराज भासयन्ती हहमाचलम ॥ ९०॥ िैव तादृक क्वधचरूपं दृष्टं क े िधचदुत्तमम । ज्ञायतां काप्यसौ देवी र्ृह्यतां चासुरेश्वर ॥ ९१॥ स्त्रीरत्मिमनतचावाङ्र्ी द्योतयन्ती हदशण्स्त्मवषा । सा तु नतष्ठनत दैत्मयेन्र तां भवाि रष्टुमहानत ॥ ९२॥ Ch-05-श्लोक087-092
  • 79. यानि रत्मिानि मणयो र्जाश्वादीनि वै प्रभो । त्रैलोक्ये तु समस्तानि सा्प्रतं भाण्न्त ते र्ृहे ॥ ९३॥ ऐरावतिः समािीतो र्जरत्मिं पुरन्दरात । पाररजाततरुश्चायं तथैवोच्चैिःश्रवा हयिः ॥ ९४॥ ववमािं हंससंयुक्तमेतवत्तष्ठनत तेऽङ्र्णे । रत्मिभूतसमहािीतं यदासीद्वेधसोऽद्भुतम ॥ ९५॥ निधधरेष महापद्मिः समािीतो धिेश्वरात । ककञ्जण्ल्किीं ददौ चाण्बधमाालाम्लािपङ्कजाम ॥ ९६॥ छत्रं ते वारुणं र्ेहे काञ्चिरावव नतष्ठनत । तथायं स्यन्दिवरो यिः पुरासीत्मप्रजापतेिः ॥ ९७॥ मृत्मयोरुत्मक्राण्न्तदा िाम शण्क्तरीश त्मवया हृता । पाशिः ससललराजस्य भ्रातुस्तव पररग्रहे ॥ ९८॥ Ch-05-श्लोक093-098
  • 80. निशु्भस्याण्बधजाताश्च समस्ता रत्मिजातयिः । वण्ह्िरवप ददौ तुभ्यमण्ग्िशौचे च वाससी ॥ ९९॥ एवं दैत्मयेन्र रत्मिानि समस्तान्याहृतानि ते । स्त्रीरत्मिमेषा कल्याणी त्मवया कस्मान्ि र्ृह्यते ॥ १००॥ ऋवषरुवाच ॥ १०१॥ निश्येनत वचिः शु्भिः स तदा चण्डमुण्डयोिः । प्रेषयामास सुग्रीवं दूतं देव्या महासुरम ॥ १०२॥ इनत चेनत च वक्तव्या सा र्त्मवा वचिान्मम । यथा चाभ्येनत स्प्रीत्मया तथा कायं त्मवया लघु ॥ १०३॥ स तत्र र्त्मवा यत्रास्ते शैलोद्देशेऽनतशोभिे । तां च देवीं ततिः प्राह श्लक्ष्णं मधुरया धर्रा ॥ १०४॥ Ch-05-श्लोक099-104
  • 81. दूत उवाच ॥ १०५॥ देवव दैत्मयेश्वरिः शु्भस्त्रैलोक्ये परमेश्वरिः । दूतोऽहं प्रेवषतस्तेि त्मवत्मसकाशसमहार्तिः ॥ १०६॥ अव्याहताज्ञिः सवाासु यिः सदा देवयोनिषु । निण्जाताणखलदैत्मयाररिः स यदाह शृणुष्व तत ॥ १०७॥ मम त्रैलोक्यमणखलं मम देवा वशािुर्ािः । यज्ञभार्ािहं सवाािुपाश्िासम पृथक पृथक ॥ १०८॥ त्रैलोक्ये वररत्मिानि मम वश्यान्यशेषतिः । तथैव र्जरत्मिं च हृतं देवेन्रवाहिम ॥ १०९॥ क्षीरोदमथिोद्भूतमश्वरत्मिं ममामरैिः । उच्चैिःश्रवससंज्ञं तत्मप्रणणपत्मय समवपातम ॥ ११०॥ यानि चान्यानि देवेषु र्न्धवेषूरर्ेषु च । रत्मिभूतानि भूतानि तानि मय्येव शोभिे ॥ १११॥ Ch-05-श्लोक105-111
  • 82. स्त्रीरत्मिभूतां त्मवां देवव लोक े मन्यामहे वयम । सा त्मवमस्मािुपार्च्छ यतो रत्मिभुजो वयम ॥ ११२॥ मां वा ममािुजं वावप निशु्भमुरुववक्रमम । भज त्मवं चञ्चलापाङ्धर् रत्मिभूतासस वै यतिः ॥ ११३॥ परमैश्वयामतुलं प्राप्स्यसे मत्मपररग्रहात । एतद्बुद्ध्या समालोच्य मत्मपररग्रहतां िज ॥ ११४॥ ऋवषरुवाच ॥ ११५॥ इत्मयुक्ता सा तदा देवी र््भीरान्तिःण्स्मता जर्ौ । दुर्ाा भर्वती भरा ययेदं धायाते जर्त ॥ ११६॥ देव्युवाच ॥ ११७॥ सत्मयमुक्तं त्मवया िात्र समथ्या ककण्ञ्चत्त्वयोहदतम । त्रैलोक्याधधपनतिः शु्भो निशु्भश्चावप तादृशिः ॥ ११८॥ Ch-05-श्लोक112-118
  • 83. ककं त्मवत्र यत्मप्रनतज्ञातं समथ्या तण्त्मक्रयते कथम । श्रूयतामल्पबुद्धधत्मवात्मप्रनतज्ञा या कृ ता पुरा ॥ ११९॥ यो मां जयनत सङ्ग्रामे यो मे दपं व्यपोहनत । यो मे प्रनतबलो लोक े स मे भताा भववष्यनत ॥ १२०॥ तदार्च्छतु शु्भोऽत्र निशु्भो वा महाबलिः । मां ण्जत्मवा ककं धचरेणात्र पाणणं र्ृह्णातु मे लघु ॥ १२१॥ दूत उवाच ॥ १२२॥ अवसलप्तासस मैवं त्मवं देवव ब्रूहह ममाग्रतिः । त्रैलोक्ये किः पुमांण्स्तष्ठेदग्रे शु्भनिशु्भयोिः ॥ १२३॥ अन्येषामवप दैत्मयािां सवे देवा ि वै युधध । नतष्ठण्न्त स्मुखे देवव ककं पुििः स्त्री त्मवमेककका ॥ १२४॥ Ch-05-श्लोक119-124

Notas do Editor

  1. https://www.wisdomlib.org/hinduism/book/the-markandeya-purana/d/doc117155.html
  2. https://sanskritdocuments.org/doc_devii/durga700.html https://archive.org/details/DeviMahatmyamSwamiJagadiswaranandaSriRamakrishnaMath
  3. https://www.youtube.com/watch?v=2BqinNDMBl0 https://www.youtube.com/watch?v=XJGeFaWSAJo https://www.youtube.com/watch?v=JXDnhN-hPT4&list=RDJXDnhN-hPT4&index=1 Birendra Krishna Bhadra since 1931 till date @ 4 am on mahalaya day