SlideShare uma empresa Scribd logo
1 de 29
Nidra
Dr.Ayana R
Contents
1.Nirukti
2.Definition
3.Importance
4.Benefits
5.Onset of nidra
6.Types
7.Nidra vega
8.Ratrijagarana
9.Nidranasham
10.Improper sleep
Nirukti & Synonyms
 निद्रा स्त्री: निन्द्यते इनत
 स्त्यान्न्दिद्रा शयिम् स्त्वाप: स्त्वप्ि: संवेश: इत्यपप
|(अमरकोष)
 Susupti(manduka upanishad)
Definition
 यदा तु मिसस क्लान्दते कमाात्माि: क्लमान्न्दवता:
पवषयेभ्यो निवतान्दते तदा स्त्वपपनत मािव:
||(च.सू.२१/३५)
Importance
 रय उपस्त्तम्भा इत्याहार: स्त्वप्िो ब्रह्मचयासमनत |
(च.सू.११/३५)
-Nidra gives proper rest to sense organs, mind and
body
-Chief nourisher
Benefits
 निद्रायत्तं सुखं दुखं पुन्टि: कार्श्यं बलाबलं|
वृषता क्लीबता ज्ञािमज्ञािं जीपवतं ि च ||(अ.हृ.सू.७/५३)
 Samyak nidra Sukha, pushti, bala, vrushatha, jnana, jiva
 Asamyak nidra-Dukha, karshya, abala, klibatha, ajnaan,
ajeeva
 अचचन्दतिाच्च कायााणां ध्रुवं संतपाणेि च |
स्त्वप्िप्रसङ्गाच्च िरो वराह इव पुटयनत||(च.सू.२१/३४)
Proper sleep-Brmhana
 ये स्त्वपन्न्दत सुखं रारौ तेषां कायान्निरिध्रतयते
आहारं प्रनतग्रुह्यनत तत: पुन्टिकरं परम्
||(स्त्कन्ददपुराण)
 पुन्टिवणाबलोत्साहमन्निदीन्प्तमतन्न्दरताम ् |
करोनत धातुसाम्यं च निद्रा काले निषेपवता ||
(सु.चच.२५/८८)
Good physique
Glowness of skin
Power
Energy
Good appetite
 निद्रा हह िाम प्राणणिां प्रथमसमदं
शरीरधारणनिसमत्तम् |(चण्डकौसशक)
Onset of Nidra
 यदा तु मिसस क्लान्दते कमाात्माि: क्लमान्न्दवत: |
पवषयेभ्यो निवतान्दते तदा स्त्वपपनत मािव: ||(च.सू.२१/३५)
हृदयं चेतिास्त्थािमुक्तं सुश्रुत देहहिाम् |
तमो असभभूते तन्स्त्मंस्त्तु निद्रा पवशनत देहहिाम् ||
(सु.शा.४/३५)
 निद्राहेतुस्त्तम: सत्वं बोधिे हेतुरुच्यते |
स्त्वभाव एव वा हेतुगारीयाि् परिध्रकीत्याते ||(सु.शा.४/३५)
 लोकाहदसगाप्रभवा तमोमूला तमोमयी |
बाहुल्यात्तमसो रारौ निद्रा प्रायेण जायते ||
र्श्लेटमावृत्तेषु स्रोतस्त्सु श्रमादुपरतेषु च |
इन्न्दद्रयेषु स्त्वकमाभ्यो निद्रा पवशनत देहहिाम ् ||(अ.स.सू.९/२९)
Nidra-Tamomula,Tamomayi
 तम: कफाभ्यां निद्रा.....||(शा.सं.२३/२४)
 Tamas+ kapha
 Invasion of hrdaya by tamas
 Indriya shrama
 Svabhava
Types
 Charaka-7
 Susrutha-3
 Vagbata-7
 तमोभवा र्श्लेटमसमु्भवा च मिःशरीरश्रमसंभवा च
आगन्दतुकी व्यातयिुवनतािी च रात्ररस्त्वभावप्रभवा च
निद्रा(च.सू.२१/५८)
According to Charaka Acharya
1.Tamobhava
2.Sleshma samudbhava
3.Mana shrama sambhava
4.Shareera shrama sambhava
5.Agantuki
6.Vyadhyanuvartini
7.Ratrisvabhava prabhava
 Ratrisvabhava
रात्ररस्त्वभावप्रभवा मता या तां भूतधारीं प्रवदन्न्दत
तज्ज्ज्ञा: |(च.सू.२१/५९)
According to Susrutha acharya
1.Vaishnavi(Svabhaavika)
2.Vaikariki
3.Tamasi
 Tamasika-अहसु निशासु
 Rajasika-अनिसमत्तं
 Satvika-अधारात्रर
 Vaishnavi
निद्रा तु वैटणवी पाप्मािमुपहदशन्न्दत ,सा स्त्वभावता
एव सवाप्राणीिो असभस्त्प्रुशनत (su.sha.4/32)
 Tamasi
तर यदा संज्ञावहानि स्रोतांसस तमोभूनयटि : र्श्लेटमा
प्रनतपतयते |तदा तामसी िाम निद्रा
संभवत्यिवभोचधिी सा प्रलयकालेः ||(सु.शा.४/३२)
 Vaikariki
क्षीणशलेटमणामनिलबहुलािां मिः शरीरासभतापपिां च
िैव सा पवकारिध्रणी भवनत
 According to Vagbhata
कालस्त्वभावामयचचत्तदेहखेदैः कफागन्दतुतमोभवा च |
निद्रा त्रबभनता प्रथमा शरीरं पापान्त्मका व्याचधनिसमत्तमन्दया ||
(अ.स.सू.९/४८)
1.Kalasvabhavaja
2.Aamayakhedaprabhavaja
3.chittakhedaprabhaavaja
4.dehakhedaprabhaavaja
5.kaphaprabhava
6.Agantuki
7.Tamobhava
Nidra vega
 वेगन्दि धाये्वातपवण्मूरक्षवतृिक्षुधाम् |
निद्राकासश्रमर्श्वासजृम्भाश्रुच्छहदारेतसाम् ||अ.हृ.सू.४/१)
 निद्राया मोहमूधाामक्षक्षगौरवालस्त्यजृन्म्भका: |
अङ्गमदार्श्च तरेटि स्त्वप्ि: संवाहनि च ||
(अ.हृ.सू.४/१२)
Effects of Ratrijagarana
 निद्राभाव: |(अ.श)
 रात्ररजागरणं रूक्षं...||(अ.हृ.सू)
 पवषात्ता: कण्ठरोगी च िैव जातु निशास्त्वपप
||(अ.स.सू.९/३८)
Nidranasham
 निद्रािाशोनिलात् पपत्तान्दमिसन्दताप क्षयादपप |
संभवत्य असभघातच्च प्रत्यिीक
ै : प्रशाम्यनत||
(सु.शा.४/४२)
 Nidra nasha nidanam
 कायस्त्य सशरसर्श्चैव पवरेकर्श्चधािम ् भयं |
चचन्दताक्रोधस्त्तथा धूमो व्यायामो रक्तमोक्षणं ||
उपवासो असुख शय्या सत्वौदाया तमोजय: |
निद्रा प्रसङ्गमहहतं वारयन्न्दत समुन्त्थतम् ||
एत एव पवज्ञेया निद्रा िाशस्त्य हेतव: ||(च.सू.२१/५५)
Improper sleep
 अकाले अनतप्रसङ्गाच्च ि च निद्रा निषेपवता
सुखायुषी पराक
ु याात् कालारारीरिध्रवापरा (अह.सू.७/५४)
 हलीमक सशरोजाड्य स्त्थैसमत्य गुरुगारता |
ज्ज्वरभ्रममनतभ्रंशस्रोतोरोधान्निमन्ददता |
शोफारोचक ह्रुल्लास पीिसाधाावभेदका: |
कण्डू रुक् कोठ पपडका कासस्त्तन्दद्रा गलामया: ||
पवषवेगप्रवृपत्तर्श्च भवेदहहतनिद्रया ||(अ.स.सू.१/४१)

Mais conteúdo relacionado

Mais procurados

Suchkatah Nyaya & Chatrinogacchanti Nyaya
Suchkatah Nyaya & Chatrinogacchanti NyayaSuchkatah Nyaya & Chatrinogacchanti Nyaya
Suchkatah Nyaya & Chatrinogacchanti NyayaAyurvedaSamhithaandS
 
Adravya chikitsa
Adravya chikitsaAdravya chikitsa
Adravya chikitsaChaitra Rao
 
Geriatrics ppt
Geriatrics  pptGeriatrics  ppt
Geriatrics pptRazia Sk
 
Comparative Study on Samprapti of Raktapitta
Comparative Study on Samprapti of RaktapittaComparative Study on Samprapti of Raktapitta
Comparative Study on Samprapti of RaktapittaAyurvedaSamhithaandS
 
Cardiology and ayurveda
Cardiology and ayurvedaCardiology and ayurveda
Cardiology and ayurvedaAmit Sharma
 
Nutrition & ayurveda part 1 (Classification of Food/Aahara)
Nutrition & ayurveda part 1 (Classification of Food/Aahara)Nutrition & ayurveda part 1 (Classification of Food/Aahara)
Nutrition & ayurveda part 1 (Classification of Food/Aahara)Nikhila Hiremath
 
Concept of pathya and apathya ahara
Concept of pathya and apathya ahara Concept of pathya and apathya ahara
Concept of pathya and apathya ahara Selfimagica
 
Rasayana in geriatric practice
Rasayana in geriatric practice Rasayana in geriatric practice
Rasayana in geriatric practice Ananthram Sharma
 
Management of Hypertension by thakradhara
Management of Hypertension by thakradharaManagement of Hypertension by thakradhara
Management of Hypertension by thakradharaTejashwiniHarti
 
Nasya kalpas on Different Vyadhis
Nasya kalpas on Different VyadhisNasya kalpas on Different Vyadhis
Nasya kalpas on Different VyadhisHariaumshree Nair
 
Sleep Medicine : What Ayurveda Can Contribute ?
Sleep Medicine : What Ayurveda Can Contribute ? Sleep Medicine : What Ayurveda Can Contribute ?
Sleep Medicine : What Ayurveda Can Contribute ? Ayurveda Network, BHU
 

Mais procurados (20)

Role of sadvritta
Role of sadvrittaRole of sadvritta
Role of sadvritta
 
Janapadhawamsa.pptx
Janapadhawamsa.pptxJanapadhawamsa.pptx
Janapadhawamsa.pptx
 
Suchkatah Nyaya & Chatrinogacchanti Nyaya
Suchkatah Nyaya & Chatrinogacchanti NyayaSuchkatah Nyaya & Chatrinogacchanti Nyaya
Suchkatah Nyaya & Chatrinogacchanti Nyaya
 
Swedana dravya.pptx
Swedana dravya.pptxSwedana dravya.pptx
Swedana dravya.pptx
 
Adravya chikitsa
Adravya chikitsaAdravya chikitsa
Adravya chikitsa
 
Geriatrics ppt
Geriatrics  pptGeriatrics  ppt
Geriatrics ppt
 
Comparative Study on Samprapti of Raktapitta
Comparative Study on Samprapti of RaktapittaComparative Study on Samprapti of Raktapitta
Comparative Study on Samprapti of Raktapitta
 
Cardiology and ayurveda
Cardiology and ayurvedaCardiology and ayurveda
Cardiology and ayurveda
 
Basthi Karma
Basthi KarmaBasthi Karma
Basthi Karma
 
Kriyakaala vivechana in prameha
Kriyakaala vivechana in pramehaKriyakaala vivechana in prameha
Kriyakaala vivechana in prameha
 
Nutrition & ayurveda part 1 (Classification of Food/Aahara)
Nutrition & ayurveda part 1 (Classification of Food/Aahara)Nutrition & ayurveda part 1 (Classification of Food/Aahara)
Nutrition & ayurveda part 1 (Classification of Food/Aahara)
 
Concept of pathya and apathya ahara
Concept of pathya and apathya ahara Concept of pathya and apathya ahara
Concept of pathya and apathya ahara
 
Rasayana in geriatric practice
Rasayana in geriatric practice Rasayana in geriatric practice
Rasayana in geriatric practice
 
Management of Hypertension by thakradhara
Management of Hypertension by thakradharaManagement of Hypertension by thakradhara
Management of Hypertension by thakradhara
 
Srothas
SrothasSrothas
Srothas
 
Nasya Kama- A Critical Analysis
Nasya Kama- A Critical AnalysisNasya Kama- A Critical Analysis
Nasya Kama- A Critical Analysis
 
Nasya kalpas on Different Vyadhis
Nasya kalpas on Different VyadhisNasya kalpas on Different Vyadhis
Nasya kalpas on Different Vyadhis
 
Sleep Medicine : What Ayurveda Can Contribute ?
Sleep Medicine : What Ayurveda Can Contribute ? Sleep Medicine : What Ayurveda Can Contribute ?
Sleep Medicine : What Ayurveda Can Contribute ?
 
Rasayana Dr.Kishore Mahindraker
Rasayana Dr.Kishore MahindrakerRasayana Dr.Kishore Mahindraker
Rasayana Dr.Kishore Mahindraker
 
hikka.pptx
hikka.pptxhikka.pptx
hikka.pptx
 

Semelhante a Nidra_c19ea.pptx

OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTaarathihariharan2
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायanandmuchandi1
 
Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notesDrAbdulSukkurM
 
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat..."Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...jashwanthyadav2407
 
atma nirupana concept.pptx
atma nirupana concept.pptxatma nirupana concept.pptx
atma nirupana concept.pptxshruthipanambur
 
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDARITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDADrDivyalekshmiPS
 
Relevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxRelevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxe-MAP
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sejal Agarwal
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
sukhadho vyayamaha
sukhadho vyayamahasukhadho vyayamaha
sukhadho vyayamahakavyatv
 

Semelhante a Nidra_c19ea.pptx (20)

Parada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh RudrapuriParada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh Rudrapuri
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
ANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptxANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptx
 
Vrana
VranaVrana
Vrana
 
Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notes
 
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat..."Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
"Exploring the Subtle Realms: Understanding the Transformative Stages of Shat...
 
CONCEPT OF OJA
CONCEPT OF OJACONCEPT OF OJA
CONCEPT OF OJA
 
Triguna
TrigunaTriguna
Triguna
 
atma nirupana concept.pptx
atma nirupana concept.pptxatma nirupana concept.pptx
atma nirupana concept.pptx
 
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDARITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
RITUCHARYA-SEASONAL REGIMENS OF AYURVEDA
 
Relevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxRelevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptx
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
Garbhavkranti and embryonic development
Garbhavkranti and embryonic developmentGarbhavkranti and embryonic development
Garbhavkranti and embryonic development
 
sukhadho vyayamaha
sukhadho vyayamahasukhadho vyayamaha
sukhadho vyayamaha
 
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
 
Asthi sharir
Asthi sharirAsthi sharir
Asthi sharir
 

Nidra_c19ea.pptx

  • 3. Nirukti & Synonyms  निद्रा स्त्री: निन्द्यते इनत  स्त्यान्न्दिद्रा शयिम् स्त्वाप: स्त्वप्ि: संवेश: इत्यपप |(अमरकोष)  Susupti(manduka upanishad)
  • 4. Definition  यदा तु मिसस क्लान्दते कमाात्माि: क्लमान्न्दवता: पवषयेभ्यो निवतान्दते तदा स्त्वपपनत मािव: ||(च.सू.२१/३५)
  • 5. Importance  रय उपस्त्तम्भा इत्याहार: स्त्वप्िो ब्रह्मचयासमनत | (च.सू.११/३५) -Nidra gives proper rest to sense organs, mind and body -Chief nourisher
  • 6. Benefits  निद्रायत्तं सुखं दुखं पुन्टि: कार्श्यं बलाबलं| वृषता क्लीबता ज्ञािमज्ञािं जीपवतं ि च ||(अ.हृ.सू.७/५३)  Samyak nidra Sukha, pushti, bala, vrushatha, jnana, jiva  Asamyak nidra-Dukha, karshya, abala, klibatha, ajnaan, ajeeva
  • 7.  अचचन्दतिाच्च कायााणां ध्रुवं संतपाणेि च | स्त्वप्िप्रसङ्गाच्च िरो वराह इव पुटयनत||(च.सू.२१/३४) Proper sleep-Brmhana  ये स्त्वपन्न्दत सुखं रारौ तेषां कायान्निरिध्रतयते आहारं प्रनतग्रुह्यनत तत: पुन्टिकरं परम् ||(स्त्कन्ददपुराण)
  • 8.  पुन्टिवणाबलोत्साहमन्निदीन्प्तमतन्न्दरताम ् | करोनत धातुसाम्यं च निद्रा काले निषेपवता || (सु.चच.२५/८८) Good physique Glowness of skin Power Energy Good appetite
  • 9.  निद्रा हह िाम प्राणणिां प्रथमसमदं शरीरधारणनिसमत्तम् |(चण्डकौसशक)
  • 10. Onset of Nidra  यदा तु मिसस क्लान्दते कमाात्माि: क्लमान्न्दवत: | पवषयेभ्यो निवतान्दते तदा स्त्वपपनत मािव: ||(च.सू.२१/३५) हृदयं चेतिास्त्थािमुक्तं सुश्रुत देहहिाम् | तमो असभभूते तन्स्त्मंस्त्तु निद्रा पवशनत देहहिाम् || (सु.शा.४/३५)
  • 11.  निद्राहेतुस्त्तम: सत्वं बोधिे हेतुरुच्यते | स्त्वभाव एव वा हेतुगारीयाि् परिध्रकीत्याते ||(सु.शा.४/३५)
  • 12.  लोकाहदसगाप्रभवा तमोमूला तमोमयी | बाहुल्यात्तमसो रारौ निद्रा प्रायेण जायते || र्श्लेटमावृत्तेषु स्रोतस्त्सु श्रमादुपरतेषु च | इन्न्दद्रयेषु स्त्वकमाभ्यो निद्रा पवशनत देहहिाम ् ||(अ.स.सू.९/२९) Nidra-Tamomula,Tamomayi
  • 13.  तम: कफाभ्यां निद्रा.....||(शा.सं.२३/२४)  Tamas+ kapha  Invasion of hrdaya by tamas  Indriya shrama  Svabhava
  • 14. Types  Charaka-7  Susrutha-3  Vagbata-7  तमोभवा र्श्लेटमसमु्भवा च मिःशरीरश्रमसंभवा च आगन्दतुकी व्यातयिुवनतािी च रात्ररस्त्वभावप्रभवा च निद्रा(च.सू.२१/५८)
  • 15. According to Charaka Acharya 1.Tamobhava 2.Sleshma samudbhava 3.Mana shrama sambhava 4.Shareera shrama sambhava 5.Agantuki 6.Vyadhyanuvartini 7.Ratrisvabhava prabhava
  • 16.  Ratrisvabhava रात्ररस्त्वभावप्रभवा मता या तां भूतधारीं प्रवदन्न्दत तज्ज्ज्ञा: |(च.सू.२१/५९)
  • 17. According to Susrutha acharya 1.Vaishnavi(Svabhaavika) 2.Vaikariki 3.Tamasi
  • 18.  Tamasika-अहसु निशासु  Rajasika-अनिसमत्तं  Satvika-अधारात्रर
  • 19.  Vaishnavi निद्रा तु वैटणवी पाप्मािमुपहदशन्न्दत ,सा स्त्वभावता एव सवाप्राणीिो असभस्त्प्रुशनत (su.sha.4/32)
  • 20.  Tamasi तर यदा संज्ञावहानि स्रोतांसस तमोभूनयटि : र्श्लेटमा प्रनतपतयते |तदा तामसी िाम निद्रा संभवत्यिवभोचधिी सा प्रलयकालेः ||(सु.शा.४/३२)
  • 21.  Vaikariki क्षीणशलेटमणामनिलबहुलािां मिः शरीरासभतापपिां च िैव सा पवकारिध्रणी भवनत
  • 22.  According to Vagbhata कालस्त्वभावामयचचत्तदेहखेदैः कफागन्दतुतमोभवा च | निद्रा त्रबभनता प्रथमा शरीरं पापान्त्मका व्याचधनिसमत्तमन्दया || (अ.स.सू.९/४८)
  • 24. Nidra vega  वेगन्दि धाये्वातपवण्मूरक्षवतृिक्षुधाम् | निद्राकासश्रमर्श्वासजृम्भाश्रुच्छहदारेतसाम् ||अ.हृ.सू.४/१)  निद्राया मोहमूधाामक्षक्षगौरवालस्त्यजृन्म्भका: | अङ्गमदार्श्च तरेटि स्त्वप्ि: संवाहनि च || (अ.हृ.सू.४/१२)
  • 25. Effects of Ratrijagarana  निद्राभाव: |(अ.श)  रात्ररजागरणं रूक्षं...||(अ.हृ.सू)
  • 26.  पवषात्ता: कण्ठरोगी च िैव जातु निशास्त्वपप ||(अ.स.सू.९/३८)
  • 27. Nidranasham  निद्रािाशोनिलात् पपत्तान्दमिसन्दताप क्षयादपप | संभवत्य असभघातच्च प्रत्यिीक ै : प्रशाम्यनत|| (सु.शा.४/४२)
  • 28.  Nidra nasha nidanam  कायस्त्य सशरसर्श्चैव पवरेकर्श्चधािम ् भयं | चचन्दताक्रोधस्त्तथा धूमो व्यायामो रक्तमोक्षणं || उपवासो असुख शय्या सत्वौदाया तमोजय: | निद्रा प्रसङ्गमहहतं वारयन्न्दत समुन्त्थतम् || एत एव पवज्ञेया निद्रा िाशस्त्य हेतव: ||(च.सू.२१/५५)
  • 29. Improper sleep  अकाले अनतप्रसङ्गाच्च ि च निद्रा निषेपवता सुखायुषी पराक ु याात् कालारारीरिध्रवापरा (अह.सू.७/५४)  हलीमक सशरोजाड्य स्त्थैसमत्य गुरुगारता | ज्ज्वरभ्रममनतभ्रंशस्रोतोरोधान्निमन्ददता | शोफारोचक ह्रुल्लास पीिसाधाावभेदका: | कण्डू रुक् कोठ पपडका कासस्त्तन्दद्रा गलामया: || पवषवेगप्रवृपत्तर्श्च भवेदहहतनिद्रया ||(अ.स.सू.१/४१)