SlideShare uma empresa Scribd logo
1 de 1
Baixar para ler offline
श्री याभयऺा स्तोत्रभ्॥
श्री गणेशाम नभ् ॥
अस्म श्रीयाभयऺास्तोत्रभन्त्त्रस्म ।
फुधकौशशकऋषष् ।
श्रीसीतायाभचन्त्रो देवता ।
अनुष्टुऩ् छन्त्द् । सीता शक्त् ।
श्रीभद् हनुभान् कीरकभ् ।
श्रीयाभचन्त्रप्रीत्मथे जऩे षवननमोग् ।
अथ ध्मानभ् ।
ध्मामेदाजानुफाहुुं धृतशयधनुषुं ।
फद्धऩद्मासनस्थभ् ।
ऩीतुं वासो वसानुं नवकभरदरस्ऩर्धिनेत्रुं प्रसन्त्नभ् ।
वाभाङ्कारूढसीताभुखकभरशभरल्रोचनुं नीयदाबभ् ।
नानारङ्कायदीप्तुं दधतभुरुजटाभण्डनुं याभचन्त्रभ् ॥
इनत ध्मानभ् ।
चरयतुं यघुनाथस्म शतकोटटप्रषवस्तयभ् ।
एकै कभऺयुं ऩुुंसाुं भहाऩातकनाशनभ् ॥ १ ॥
ध्मात्वा नीरोत्ऩरश्माभुं याभुं याजीवरोचनभ् ।
जानकीरक्ष्भणोऩेतुं जटाभुकु टभण्ण्डतभ् ॥ २ ॥
साशसतूणधनुफािणऩाणणुं नतुं चयान्त्तकभ् ।
स्वरीरमा जगत्त्रातुभाषवबूितभजुं षवबुभ् ॥ ३॥
याभयऺाुं ऩठेत् प्राऻ् ऩाऩघनीुं सविकाभदाभ् ।
शशयो भे याघव् ऩातु बारुं दशयथात्भज् ॥ ४ ॥
कौसल्मेमो दृशौ ऩातु षवश्वाशभत्रषप्रम् श्रुनत् ।
घ्राणुं ऩातु भखत्राता भुखुं सौशभत्रत्रवत्सर् ॥ ५ ॥
ण्जह्ाुं षवद्याननर्ध् ऩातु, कण्ठुं बयतवण्न्त्दत् ।
स्कन्त्धौ टदव्मामुध् ऩातु, बुजौ बग्नेशकाभुिक् ॥ ६ ॥
कयौ सीताऩनत् ऩातु रृदमुं जाभदग्न्त्मण्जत् ।
भध्मुं ऩातु खयध्वुंसी नाशबुं जाम्फवदाश्रम् ॥ ७ ॥
सुग्रीवेश् कटी ऩातु सण्थथनी हनुभत्प्रबु् ।
ऊरू यघूत्तभ् ऩातु यऺ्कु रषवनाशकृ त् ॥ ८ ॥
जानुनी सेतुकृ त् ऩातु जङ्घे दशभुखान्त्तक् ।
ऩादौ षवबीषणश्रीद् ऩातु याभोऽणखरुं वऩु् ॥ ९ ॥
एताुं याभफरोऩेताुं यऺाुं म् सुकृ ती ऩठेत् ।
स र्चयामु् सुखी ऩुत्री षवजमी षवनमी बवेत् ॥ १० ॥
ऩातारबूतरव्मोभ चारयणश्छद्मचारयण् ।
न रष्टुभषऩ शतास्ते यक्षऺतुं याभनाभशब् ॥ ११ ॥
याभेनत याभबरेनत याभचन्त्रेनत वा स्भयन् ।
नयो न शरप्मते ऩाऩैबुिक्तुं भुक्तुं च षवन्त्दनत ।। १२ ॥
जगज्जैत्रेकभन्त्त्रेण याभनाम्नाशबयक्षऺतभ् ।
म् कन्त्ठे धायमेत्तस्म कयस्था् सविशसध्दम् ॥ १३ ॥
वज्रऩञ्जयनाभेदभुं मो याभकवचुं स्भयेत् ।
अव्माहताऻ् सवित्र रबते जमभङ्गरभ् ॥ १४ ॥
आटदष्टवान् मथा स्वप्ने याभयऺाशभभाुं हय् ।
तथा शरणखतवान् प्रात् प्रफुद्धो फुधकौशशक् ॥ १५ ॥
आयाभ् कल्ऩवृऺाणाुं षवयाभ् सकराऩदाभ् ।
अशबयाभण्िरोकानाुं याभ् श्रीभान् स न् प्रबु् ॥ १६ ॥
तरुणौ रूऩसुंऩन्त्नौ सुकु भायौ भहाफरौ ।
ऩुण्डयीक षवशाराऺौ चीयकृ ष्णाण्जनाम्फयौ ॥ १७ ॥
परभूराशशनौ दान्त्तौ ताऩसौ ब्रह्मचारयणौ ।
ऩुत्रौ दशयथस्मैतौ भ्रातयौ याभरक्ष्भणौ ॥ १८ ॥
शयण्मौ सविसत्वानाुं श्रेष्ठौ सविधनुष्भताभ् ।
यऺ् कु रननहन्त्तायौ त्रामेताुं नो यघूत्तभौ ॥ १९ ॥
आत्तसज्जधनुषाषवषुस्ऩृशावऺमाशुगननषङ्गसङ्र्गनौ ।
यऺणाम भभ याभरक्ष्भणावग्रत् ऩर्थ सदैव गच्छताभ् ॥ २० ॥
सुंनद्ध् कवची खड्गी चाऩफाणधयो मुवा ।
गच्छन् भनोयथोऽस्भाकुं याभ् ऩातु सरक्ष्भण् ॥ २१ ॥
याभो दाशयर्थ् शूयो रक्ष्भणानुचयो फरी ।
काकु त्स्थ् ऩुरुष् ऩूणि् कौसल्मेमो यघूत्तभ् ॥ २२ ॥
वेदान्त्तवेद्यो मऻेश् ऩुयाणऩुरुषोत्तभ् ।
जानकीवल्रब् श्रीभानप्रभेमऩयाक्रभ् ॥ २३ ॥
इत्मेतानन जऩेण्न्त्नत्मुं भद्भत् श्रद्धमाण्न्त्वत् ।
अश्वभेधार्धकुं ऩुण्मुं सम्प्राप्नोनत न सुंशम् ॥ २४ ॥
याभुंदूवािदरश्माभुं ऩद्माऺुं ऩीतवाससभ ् ।
स्तुवण्न्त्त नाभशबटदिव्मैनि ते सुंसारयणो नय् ॥ २५ ॥
याभुं रक्ष्भणऩूविजुं यघुवयुं सीताऩनतुं सुन्त्दयभ् ।
काकु त्स्थुं करुणाणिवुं गुणननर्धुं षवप्रषप्रमुं धाशभिकभ् ॥
याजेन्त्रुं सत्मसन्त्धुं दशयथतनमुं श्माभरुं शान्त्तभूनतिभ ् ।
वन्त्दे रोकाशबयाभुं यघुकु रनतरकुं याघवुं यावणारयभ् ॥ २६ ॥
याभाम याभबराम याभचन्त्राम वेधसे ।
यघुनाथाम नाथाम सीतामा् ऩतमे नभ् ॥ २७ ॥
श्रीयाभ याभ यघुनन्त्दन याभ याभ ।
श्रीयाभ याभ बयताग्रज याभ याभ ॥
श्रीयाभ याभ यणककि श याभ याभ ।
श्रीयाभ याभ शयणुं बव याभ याभ ॥ २८ ॥
श्रीयाभचन्त्रचयणौ भनसा स्भयाशभ ।
श्रीयाभचन्त्रचयणौ वचसा गृणाशभ ॥
श्रीयाभचन्त्रचयणौ शशयसा नभाशभ ।
श्रीयाभचन्त्रचयणौ शयणुं प्रऩद्ये ॥ २९ ॥
भाता याभो भण्त्ऩता याभचन्त्र् ।
स्वाभी याभो भत्सखा याभचन्त्र् ॥
सविस्वुं भे याभचन्त्रो दमारु् ।
नान्त्मुं जाने नैव जाने न जाने ॥ ३० ॥
दक्षऺणे रक्ष्भणो मस्म वाभे तु जनकात्भजा ।
ऩुयतो भारुनतमिस्म तुं वन्त्दे यघुनन्त्दनभ ् ॥ ३१ ॥
रोकाशबयाभुं यणयङ्गधीयुं याजीवनेत्रुं यघुवुंशनाथभ ् ।
कारुण्मरूऩुं करुणाकयुं तुं श्रीयाभचन्त्रुं शयणुं प्रऩद्ये ॥ ३२ ॥
भनोजवुं भारुततुल्मवेगुं ण्जतेण्न्त्रमुं फुषद्धभताुं वरयष्ठभ ् ।
वातात्भजुं वानयमूथभुख्मुं श्रीयाभदूतुं शयणुं प्रऩद्ये ॥ ३३ ॥
कू जन्त्तुं याभयाभेनत भधुयुं भधुयाऺयभ् ।
आरुह्य कषवताशाखाुं वन्त्दे वाल्भीकककोककरभ् ॥ ३४ ॥
आऩदाभऩहताियुं दातायुं सविसुंऩदाभ् ।
रोकाशबयाभुं श्रीयाभुं बूमो बूमो नभाम्महभ् ॥ ३५ ॥
बजिनुं बवफीजानाभजिनुं सुखसुंऩदाभ् ।
तजिनुं मभदूतानाुं याभयाभेनत गजिनभ ् ॥ ३६ ॥
याभो याजभणण् सदा षवजमते याभुं यभेशुं बजे ।
याभेणाशबहता ननशाचयचभू याभाम तस्भै नभ् ॥
याभान्त्नाण्स्त ऩयामणुं ऩयतयुं याभस्म दासोऽस्म्महभ ् ।
याभे र्चत्तरम् सदा बवतु भे बो याभ भाभुद्धय ॥ ३७ ॥
याभयाभेनत याभेनत यभे याभे भनोयभे ।
सहिनाभतत्तुल्मुं याभनाम्ना वयानने ॥ ३८ ॥
इनत श्रीफुधकौशशकषवयर्चतुं श्रीयाभयऺास्तोत्रुं सम्ऩूणिभ् ।
॥ श्रीसीतायाभचन्त्राऩिणभस्तु ॥
॥ शुबुं बवतु ॥
॥ ॐ शाण्न्त्त् शाण्न्त्त् शाण्न्त्त् ॥

Mais conteúdo relacionado

Mais procurados

F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्Nanda Mohan Shenoy
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam largePRANAV VYAS
 
Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragigctesivani
 
Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching devdattasarode
 
संस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरणसंस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरणAditya Kishtawal
 
Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारःPoonam Singh
 
Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Aditi Bhushan
 
प्रज्ञापारमिताहृदयसूत्रम्.pdf
प्रज्ञापारमिताहृदयसूत्रम्.pdfप्रज्ञापारमिताहृदयसूत्रम्.pdf
प्रज्ञापारमिताहृदयसूत्रम्.pdfdaya gautam
 
VR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and NarayaneeyamVR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and NarayaneeyamNanda Mohan Shenoy
 
संस्कृत कार्य - समासाः
संस्कृत कार्य - समासाः संस्कृत कार्य - समासाः
संस्कृत कार्य - समासाः S Lokesh Kumar
 

Mais procurados (20)

F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam large
 
Maheshwara sutras
Maheshwara sutrasMaheshwara sutras
Maheshwara sutras
 
Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragi
 
Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching
 
Karnaroga in samhita
Karnaroga in samhitaKarnaroga in samhita
Karnaroga in samhita
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
संस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरणसंस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरण
 
F25 samskritham21-
F25 samskritham21-F25 samskritham21-
F25 samskritham21-
 
Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारः
 
F06 samskritham21
F06 samskritham21F06 samskritham21
F06 samskritham21
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
F16 - Kanduka Stuti
F16 - Kanduka StutiF16 - Kanduka Stuti
F16 - Kanduka Stuti
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]
 
प्रज्ञापारमिताहृदयसूत्रम्.pdf
प्रज्ञापारमिताहृदयसूत्रम्.pdfप्रज्ञापारमिताहृदयसूत्रम्.pdf
प्रज्ञापारमिताहृदयसूत्रम्.pdf
 
VR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and NarayaneeyamVR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and Narayaneeyam
 
D_14 Samskritham 21
D_14 Samskritham 21D_14 Samskritham 21
D_14 Samskritham 21
 
संस्कृत कार्य - समासाः
संस्कृत कार्य - समासाः संस्कृत कार्य - समासाः
संस्कृत कार्य - समासाः
 
Samkhya
SamkhyaSamkhya
Samkhya
 

Destaque (11)

Chinesep
ChinesepChinesep
Chinesep
 
Sundarkand
SundarkandSundarkand
Sundarkand
 
Tiny buddha
Tiny buddhaTiny buddha
Tiny buddha
 
Nasa
NasaNasa
Nasa
 
Eng hindi meaning
Eng hindi meaningEng hindi meaning
Eng hindi meaning
 
SHIV CHALISA
SHIV CHALISA SHIV CHALISA
SHIV CHALISA
 
Mahalaxmi darshan (kolhapur)
Mahalaxmi darshan (kolhapur)Mahalaxmi darshan (kolhapur)
Mahalaxmi darshan (kolhapur)
 
Temples
TemplesTemples
Temples
 
Lalitasahasranama
LalitasahasranamaLalitasahasranama
Lalitasahasranama
 
Proud of gujarat
Proud of gujaratProud of gujarat
Proud of gujarat
 
Modern Theory of International Trade
Modern Theory of International TradeModern Theory of International Trade
Modern Theory of International Trade
 

Semelhante a Shree ram rakhsha

rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfSushant Sah
 
Brahma naspatisuktam 1
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1Vedam Vedalu
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTaarathihariharan2
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxwhoisnihal
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायanandmuchandi1
 

Semelhante a Shree ram rakhsha (20)

D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
Brahma naspatisuktam 1
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdfSanskrit - Joseph and Asenath by E.W. Brooks.pdf
Sanskrit - Joseph and Asenath by E.W. Brooks.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
 
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfSanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 
CONCEPT OF OJA
CONCEPT OF OJACONCEPT OF OJA
CONCEPT OF OJA
 
Triguna
TrigunaTriguna
Triguna
 
Sanskrit - Judith.pdf
Sanskrit - Judith.pdfSanskrit - Judith.pdf
Sanskrit - Judith.pdf
 
Sanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdfSanskrit - Dangers of Wine.pdf
Sanskrit - Dangers of Wine.pdf
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 

Mais de CHANDER G MENGHANI MENGHANI (11)

Shree+108+parshvanath+darshan
Shree+108+parshvanath+darshanShree+108+parshvanath+darshan
Shree+108+parshvanath+darshan
 
Jain calendar _2011-2012___english (3)
Jain calendar _2011-2012___english (3)Jain calendar _2011-2012___english (3)
Jain calendar _2011-2012___english (3)
 
Gujarati english dictonary
Gujarati english dictonaryGujarati english dictonary
Gujarati english dictonary
 
Eng[1].to guj. dictionary
Eng[1].to guj. dictionaryEng[1].to guj. dictionary
Eng[1].to guj. dictionary
 
Gujarati english dictonary
Gujarati english dictonaryGujarati english dictonary
Gujarati english dictonary
 
Construction manual for sub stations
Construction manual for sub stationsConstruction manual for sub stations
Construction manual for sub stations
 
Hanuman chalisa gujarati
Hanuman chalisa gujaratiHanuman chalisa gujarati
Hanuman chalisa gujarati
 
332 indian food_recipes
332 indian food_recipes332 indian food_recipes
332 indian food_recipes
 
Arte en vidrio (fotos de leszbek kobusinski)
Arte en vidrio (fotos de leszbek kobusinski)Arte en vidrio (fotos de leszbek kobusinski)
Arte en vidrio (fotos de leszbek kobusinski)
 
Kijken
KijkenKijken
Kijken
 
Temples
TemplesTemples
Temples
 

Shree ram rakhsha

  • 1. श्री याभयऺा स्तोत्रभ्॥ श्री गणेशाम नभ् ॥ अस्म श्रीयाभयऺास्तोत्रभन्त्त्रस्म । फुधकौशशकऋषष् । श्रीसीतायाभचन्त्रो देवता । अनुष्टुऩ् छन्त्द् । सीता शक्त् । श्रीभद् हनुभान् कीरकभ् । श्रीयाभचन्त्रप्रीत्मथे जऩे षवननमोग् । अथ ध्मानभ् । ध्मामेदाजानुफाहुुं धृतशयधनुषुं । फद्धऩद्मासनस्थभ् । ऩीतुं वासो वसानुं नवकभरदरस्ऩर्धिनेत्रुं प्रसन्त्नभ् । वाभाङ्कारूढसीताभुखकभरशभरल्रोचनुं नीयदाबभ् । नानारङ्कायदीप्तुं दधतभुरुजटाभण्डनुं याभचन्त्रभ् ॥ इनत ध्मानभ् । चरयतुं यघुनाथस्म शतकोटटप्रषवस्तयभ् । एकै कभऺयुं ऩुुंसाुं भहाऩातकनाशनभ् ॥ १ ॥ ध्मात्वा नीरोत्ऩरश्माभुं याभुं याजीवरोचनभ् । जानकीरक्ष्भणोऩेतुं जटाभुकु टभण्ण्डतभ् ॥ २ ॥ साशसतूणधनुफािणऩाणणुं नतुं चयान्त्तकभ् । स्वरीरमा जगत्त्रातुभाषवबूितभजुं षवबुभ् ॥ ३॥ याभयऺाुं ऩठेत् प्राऻ् ऩाऩघनीुं सविकाभदाभ् । शशयो भे याघव् ऩातु बारुं दशयथात्भज् ॥ ४ ॥ कौसल्मेमो दृशौ ऩातु षवश्वाशभत्रषप्रम् श्रुनत् । घ्राणुं ऩातु भखत्राता भुखुं सौशभत्रत्रवत्सर् ॥ ५ ॥ ण्जह्ाुं षवद्याननर्ध् ऩातु, कण्ठुं बयतवण्न्त्दत् । स्कन्त्धौ टदव्मामुध् ऩातु, बुजौ बग्नेशकाभुिक् ॥ ६ ॥ कयौ सीताऩनत् ऩातु रृदमुं जाभदग्न्त्मण्जत् । भध्मुं ऩातु खयध्वुंसी नाशबुं जाम्फवदाश्रम् ॥ ७ ॥ सुग्रीवेश् कटी ऩातु सण्थथनी हनुभत्प्रबु् । ऊरू यघूत्तभ् ऩातु यऺ्कु रषवनाशकृ त् ॥ ८ ॥ जानुनी सेतुकृ त् ऩातु जङ्घे दशभुखान्त्तक् । ऩादौ षवबीषणश्रीद् ऩातु याभोऽणखरुं वऩु् ॥ ९ ॥ एताुं याभफरोऩेताुं यऺाुं म् सुकृ ती ऩठेत् । स र्चयामु् सुखी ऩुत्री षवजमी षवनमी बवेत् ॥ १० ॥ ऩातारबूतरव्मोभ चारयणश्छद्मचारयण् । न रष्टुभषऩ शतास्ते यक्षऺतुं याभनाभशब् ॥ ११ ॥ याभेनत याभबरेनत याभचन्त्रेनत वा स्भयन् । नयो न शरप्मते ऩाऩैबुिक्तुं भुक्तुं च षवन्त्दनत ।। १२ ॥ जगज्जैत्रेकभन्त्त्रेण याभनाम्नाशबयक्षऺतभ् । म् कन्त्ठे धायमेत्तस्म कयस्था् सविशसध्दम् ॥ १३ ॥ वज्रऩञ्जयनाभेदभुं मो याभकवचुं स्भयेत् । अव्माहताऻ् सवित्र रबते जमभङ्गरभ् ॥ १४ ॥ आटदष्टवान् मथा स्वप्ने याभयऺाशभभाुं हय् । तथा शरणखतवान् प्रात् प्रफुद्धो फुधकौशशक् ॥ १५ ॥ आयाभ् कल्ऩवृऺाणाुं षवयाभ् सकराऩदाभ् । अशबयाभण्िरोकानाुं याभ् श्रीभान् स न् प्रबु् ॥ १६ ॥ तरुणौ रूऩसुंऩन्त्नौ सुकु भायौ भहाफरौ । ऩुण्डयीक षवशाराऺौ चीयकृ ष्णाण्जनाम्फयौ ॥ १७ ॥ परभूराशशनौ दान्त्तौ ताऩसौ ब्रह्मचारयणौ । ऩुत्रौ दशयथस्मैतौ भ्रातयौ याभरक्ष्भणौ ॥ १८ ॥ शयण्मौ सविसत्वानाुं श्रेष्ठौ सविधनुष्भताभ् । यऺ् कु रननहन्त्तायौ त्रामेताुं नो यघूत्तभौ ॥ १९ ॥ आत्तसज्जधनुषाषवषुस्ऩृशावऺमाशुगननषङ्गसङ्र्गनौ । यऺणाम भभ याभरक्ष्भणावग्रत् ऩर्थ सदैव गच्छताभ् ॥ २० ॥ सुंनद्ध् कवची खड्गी चाऩफाणधयो मुवा । गच्छन् भनोयथोऽस्भाकुं याभ् ऩातु सरक्ष्भण् ॥ २१ ॥ याभो दाशयर्थ् शूयो रक्ष्भणानुचयो फरी । काकु त्स्थ् ऩुरुष् ऩूणि् कौसल्मेमो यघूत्तभ् ॥ २२ ॥ वेदान्त्तवेद्यो मऻेश् ऩुयाणऩुरुषोत्तभ् । जानकीवल्रब् श्रीभानप्रभेमऩयाक्रभ् ॥ २३ ॥ इत्मेतानन जऩेण्न्त्नत्मुं भद्भत् श्रद्धमाण्न्त्वत् । अश्वभेधार्धकुं ऩुण्मुं सम्प्राप्नोनत न सुंशम् ॥ २४ ॥ याभुंदूवािदरश्माभुं ऩद्माऺुं ऩीतवाससभ ् । स्तुवण्न्त्त नाभशबटदिव्मैनि ते सुंसारयणो नय् ॥ २५ ॥ याभुं रक्ष्भणऩूविजुं यघुवयुं सीताऩनतुं सुन्त्दयभ् । काकु त्स्थुं करुणाणिवुं गुणननर्धुं षवप्रषप्रमुं धाशभिकभ् ॥ याजेन्त्रुं सत्मसन्त्धुं दशयथतनमुं श्माभरुं शान्त्तभूनतिभ ् । वन्त्दे रोकाशबयाभुं यघुकु रनतरकुं याघवुं यावणारयभ् ॥ २६ ॥ याभाम याभबराम याभचन्त्राम वेधसे । यघुनाथाम नाथाम सीतामा् ऩतमे नभ् ॥ २७ ॥ श्रीयाभ याभ यघुनन्त्दन याभ याभ । श्रीयाभ याभ बयताग्रज याभ याभ ॥ श्रीयाभ याभ यणककि श याभ याभ । श्रीयाभ याभ शयणुं बव याभ याभ ॥ २८ ॥ श्रीयाभचन्त्रचयणौ भनसा स्भयाशभ । श्रीयाभचन्त्रचयणौ वचसा गृणाशभ ॥ श्रीयाभचन्त्रचयणौ शशयसा नभाशभ । श्रीयाभचन्त्रचयणौ शयणुं प्रऩद्ये ॥ २९ ॥ भाता याभो भण्त्ऩता याभचन्त्र् । स्वाभी याभो भत्सखा याभचन्त्र् ॥ सविस्वुं भे याभचन्त्रो दमारु् । नान्त्मुं जाने नैव जाने न जाने ॥ ३० ॥ दक्षऺणे रक्ष्भणो मस्म वाभे तु जनकात्भजा । ऩुयतो भारुनतमिस्म तुं वन्त्दे यघुनन्त्दनभ ् ॥ ३१ ॥ रोकाशबयाभुं यणयङ्गधीयुं याजीवनेत्रुं यघुवुंशनाथभ ् । कारुण्मरूऩुं करुणाकयुं तुं श्रीयाभचन्त्रुं शयणुं प्रऩद्ये ॥ ३२ ॥ भनोजवुं भारुततुल्मवेगुं ण्जतेण्न्त्रमुं फुषद्धभताुं वरयष्ठभ ् । वातात्भजुं वानयमूथभुख्मुं श्रीयाभदूतुं शयणुं प्रऩद्ये ॥ ३३ ॥ कू जन्त्तुं याभयाभेनत भधुयुं भधुयाऺयभ् । आरुह्य कषवताशाखाुं वन्त्दे वाल्भीकककोककरभ् ॥ ३४ ॥ आऩदाभऩहताियुं दातायुं सविसुंऩदाभ् । रोकाशबयाभुं श्रीयाभुं बूमो बूमो नभाम्महभ् ॥ ३५ ॥ बजिनुं बवफीजानाभजिनुं सुखसुंऩदाभ् । तजिनुं मभदूतानाुं याभयाभेनत गजिनभ ् ॥ ३६ ॥ याभो याजभणण् सदा षवजमते याभुं यभेशुं बजे । याभेणाशबहता ननशाचयचभू याभाम तस्भै नभ् ॥ याभान्त्नाण्स्त ऩयामणुं ऩयतयुं याभस्म दासोऽस्म्महभ ् । याभे र्चत्तरम् सदा बवतु भे बो याभ भाभुद्धय ॥ ३७ ॥ याभयाभेनत याभेनत यभे याभे भनोयभे । सहिनाभतत्तुल्मुं याभनाम्ना वयानने ॥ ३८ ॥ इनत श्रीफुधकौशशकषवयर्चतुं श्रीयाभयऺास्तोत्रुं सम्ऩूणिभ् । ॥ श्रीसीतायाभचन्त्राऩिणभस्तु ॥ ॥ शुबुं बवतु ॥ ॥ ॐ शाण्न्त्त् शाण्न्त्त् शाण्न्त्त् ॥