Anúncio
Anúncio

Mais conteúdo relacionado

Anúncio

Samprapti and utility of Aama is different from Visha.pdf

  1. SAMPRAPTI AND UTILITY OF AMA IS DIFFERENT FROM VISHA Presented by: Miss .Komal Jadhav (4th prof BAMS) KAHER’s Shri B.M.Kankanwadi Ayurveda Mahavidalya Guided by: Dr. Vishwanath S Wasedar MD(Ayu) Department of Panchakarma KAHAER’S Shri B.M.Kankanwadi Ayurveda Mahavidalya ,Belagavi
  2. Content • Ama definition and samprapti • Ama hetu ,guna,samanya lakshana • Ama pradoshaja vikara • Treatment of ama • Visha definition and gunas • Visha karmukata,yoni, Visha peeta lakshana • Visha upakaramas,vishamukta laxana • Amavisha
  3. PURPOSE • Ayurveda is most ancient science to mankind. It is having 8 speciality branches from its origin. • Agada is one among this which mainly deals with visha. • Now a days the diseases are treating as per the DSM IV with 10 guidelines. • Understanding of peculiar samprapti of ama and visha
  4. Ama • क ु पितानाां हि दोषाणाां शरीरे िररधावताम् | यत्र सङ्गः खवैगुण्याद्व्याधधस्तत्रोिजायते || su.su.24/10
  5. Ama samprapti ऊष्मणोअल्िबलत्वेन धातुमाध्यमिाधितम्। दुष्टमामाशयगतां रसमामां प्रिक्षते॥अ.ह्र.सु.१३/२५
  6. HETU • न च खलु क े वलमतिमात्रमेवाहारराशिमामप्रदोषकरशमच्छन्ति अपि िु खलु गुरुरूक्षिीििुष्कद्पवष्टपवष्टन्भिपवदाह्यिुचचपवरुद्धा नामकाले चातनिानानामुिसेवनं, कामक्रोधलोिमोहेष्यााह्रीिोकमानोद्वेगियोििप्िमन सा वा यदतनिानमुियुज्यिे, िदप्याममेव प्रदूषयति||८|| िवति चात्र- मात्रयाऽप्यभ्यवहृिं िथ्यं चातनं न जीयाति| चचतिािोकियक्रोधदुुःखिय्याप्रजागरुः||९|| (Cha. Vi. 2/8-9)
  7. Amaguna • आम लक्षणं च एव िठन्ति द्रवं गुरु अनेकवणा हेिुुः सवारोगणां न्ननग्धं पिन्च्छलं आमं ितिुमदनुबद्धिुलं दुगान्तध इत्यदद। A.H.Su.13/26(sarvangasundara)
  8. SAMANYA LAKSHANA स्रोत्रो अवरोध बलभ्रांश गौरवाननलमूढता॥ आलस्यािक्ततननक्ष्टवमलसङ्ग अरुधितलमाः । A.Hr.Su.13/2 AMA PRADOSHAJA VIKARA तां द्वपवपवधमामप्रदोषमािक्षते भिषजः- पवसूधिकाम्, अलसक ां ि||१०|| (Cha.vi.2/10)
  9. Treatment Acc to (A.H.Su. 13) Ama Utklista avasta Anutklista avasta expelling out from pachana urdwa and adha marga Should not stop from aushadha nirharana
  10. • Grahani ashrita ama --- vamana kriya • Pakshaya sthitha ------ Deepana pachana and virechana • Sarva shareera gata and rasagata --- langhana and pachana • Acc to (Cha. Chi. 15)
  11. Visha • जगक््दषष्णां तां दुष्टवा तेनासौ पवषसांझितः॥ cha. Chi.23/4 VISHA GUNAS लघु रूक्षमाशु पवशदां ्यवानय तीक्ष्णां पवकाभस सूक्ष्मां ि| उष्णमननदेश्यरसां दशगुणमुततांपवषां तज्ज्ैः||२४|| cha chi 23/24
  12. Vishakarmukata • रौक्ष्याद्ववातमशैत्याक्त्ित्तां सौक्ष््यादसृ प्रकोियनत| कफम्यततरसत्वादन्नरसाांश्िानुवततते शीघ्रम्||२५|| शीघ्रां ्यवानयिावादाशु ्याप्नोनत क े वलां देिम्| तीक्ष्णत्वान्ममतघ्नां प्राणघ्नां तद्वपवकाभसत्वात्||२६|| दुरुिक्रमां लघुत्वाद्ववैशद्वयात् स्यादसततगनतदोषम्| दोषस्थानप्रकृ तीः प्राप्यान्यतमां ह्युदीरयनत||२७|| cha chi 23/25-27
  13. Visha yoni • According to Charaka: Sthavara Jangama According to sushrut Sthavara jangama kritrima vanaspati dhathuja
  14. Vishapeet lakshana सवातां गृिधूमािां िुरीषां योऽनतसायतते||३५|| आध्मातोऽत्यथतमुष्णास्रो पववणतःसादिीडितः || उद्ववमत्यथ फ े नां ि पवषिीतां तमाहदशेत् ||३६|| न िास्य हृदयां वक्ह्नपवतषजुष्टां दित्यपि || तद्वधध स्थानां िेतनायाः स्विावाद्व्याप्य नतष्ठनत ||३७|| su kal 3/35-37
  15. Visha upakramas |मन्त्र अररष्ट उत्कततन ननक्ष्ििन िूषन अक्नन िररषेकाः| अवगाि रततमोक्षण वमन पवरेक उिधानानन||३५|| हृदयावरण अञ्जन नस्य धूम लेि औधप्रशमनानन | प्रनतसारणां प्रनतपवष सञ््ासांस्थानिनां लेिः||३६|| मृतसञ्जीवनमेव ि पवांशनतरेते ितुभितरधधकाः
  16. Visha mukta lakshana • प्रसन्नदोषां प्रकृ नतस्थधातुमन्नाभिकाङ्क्षां समसूत्रक्जह्वम् || प्रसन्नवणेक्न्ियधित्तिेष्टां वैद्वयोऽवगच्छेदपवषां मनुष्यम्||३२|| su ka 6/32
  17. Amavisha • पवरुद्धाध्यिनाजीणाािनिीशलनुःिुनरामदोषमामपव षशमत्याचक्षिे शिषजुः, पवषसदृिशलङ्गत्वाि्; िि् िरमसाध्यम ्,आिुकाररत्वाद्पवरुद्धोिक्रमत्वाच्चेति || cha.vi.2/12 • दुष्यत्यन्ग्नुः, स दुष्टोऽतनं न िि् िचति लघ्वपि अिच्यमानं िुक्ित्वं यात्यतनं पवषरूििाम ् ||४४|| cha.chi.15/44
  18. • घोरमतनपवषं च िि ्||४६|| संसृज्यमानं पित्तेन दाहं िृष्णां मुखामयान ्| जनयत्यभलपित्तं च पित्तजांश्चािरान ् गदान ्||४७| यक्ष्मिीनसमेहादीन ् कफजान ् कफसङ्गिम् cha.chi 15/45-46 • .............................सुिरां व्याचधनुिजन यत्यामपवषं च॥ अ.स.सु. • पवनफोटिोफमदपवद्रचधगुल्मयक्ष्म िेजोबलस्रुतिमिीन्तद्रयचचत्तनािान। ज्वरमस्रपित्तमष्टौ गदांश्च महिो पवषवच्च म्रुत्युम ्॥ अ.स.सु.९/११
  19. CONCLUSION • Amavisha will not come under the branch of Agada tantra because visha will not give rise to the diseases like kushta, shota, jwara etc. • Ama and visha are different entities with respect to its hetu, guna, sampraprti, laxana and treatment. • In grahani roga ghora anna visha laxana’s may occur hence it requires proper and early treatment of grahani .
  20. AKNOWLEDGEMENT I would like to thank Dr. Vishwanath S Wasedar (Dept of Panchakarma) for his expert advice and encouragement throughout the case study . Thank you for giving me this opportunity .
Anúncio