SlideShare a Scribd company logo
1 of 34
प्रमाण शारीर
Ms. Hiral Chocha
Points to be discussed
 Introduction
 Angula Pramaana according to :
• Aachaarya Charaka
• Aachaarya Sushruta
• Aachaarya Vaagbhatta
 Anjali Pramaana
 Various articles related to Pramaana shaarira
Introduction
• The word ‘Pramaana’ is related to measurement.
• In lack of measuring equipments , our Aacharyas used Anguli, i.e.finger as
measuring tool. They were fully aware of the importance of Anguli Praman
clinically.
• They had Anguli Praman as the only means of measurement but still today, where
we have number of advanced tools for anthropometric measurements; finger
measurement is used as easy and inexpensive way.
• So it was not the way but the vision of giving Anthropometry that importance in
clinical practice by ancient practitioners.
Pramaana
Angula
pramaana
Anjali
pramaana
Pramaana shaarira 5
 देह: स्वैरंगुलैरेष यथावदअनुकीर्तित: |(सु. सू. ३५/१३)
While taking measuring anguli pramaana , one should use his own finger as
his standard.
LENGTH OF HUMAN BODY :
 क
े वलं पुनः शरीरं अंगुर्लपवािर्ण चतुरशीर्त: |(च. र्व. ८. ११७)
 सर्वंशमंगुलशतं पुरुषायाम इर्त | (सु. सू. ३५/९४)
 स्वं स्वं हस्तत्रयं सार्धं वपु: पात्रं सुखायुषो:|(अ. ह. शा. ३/१०६)
 Charaka- 84 anguli parva
 Sushruta- 120 angula
 Vagbhatta- 3
1
2
Hasta ( hasta=hand= elbow to middle finger)
1. ANGULA PRAMAANA
 1 hasta = 24 angula
 3
1
2
hasta = 84 angula
 Present day measurements are related in this way:
• 1 Angula =
3
4
Inch = 1.87
1
2
𝑐𝑚
Presentation title 6
प्रमाणतश्चेर्त शरीरप्रमाणं पुनयिथास्वेनाङ
् गुर्लप्रमाणेनोपदेक्ष्यते उत्सेर्धर्वस्तारायामैयिथाक्रमम्|तत्र पादौ
चत्वारर षट् चतुदिशाङ् गुलार्न, जङ्घ
े त्वष्टादशाङ् गुले षोडशाङ् गुलपररक्षेपे च, जानुनी चतुरङ
् गुले
षोडशाङ् गुलपररक्षेपे, र्त्रंशदङ् गुलपररक्षेपावष्टादशाङ् गुलावूरु, षडङ् गुलदीर्घौ वृषणावष्टाङ
् गुलपररणाहौ,
शेफः षडङ् गुलदीर्घं पञ्चाङ् गुलपररणाहं, द्वादशाङ् गुर्लपररणाहो भगः, षोडशाङ् गुलर्वस्तारा कटी,
दशाङ् गुलं बस्तस्तर्शरः, दशाङ् गुलर्वस्तारं द्वादशाङ् गुलमुदरं, दशाङ् गुलर्वस्तीणे द्वादशाङ् गुलायामे पार्श्वे,
द्वादशाङ् गुलं स्तनान्तरं, द्व्यङ् गुलं स्तनपयिन्तं, चतुर्विशत्यङ् गुलर्वशालं द्वादशाङ् गुलोत्सेर्धमुरः, द्व्यङ् गुलं
हृदयम्, अष्टाङ् गुलौ स्कन्धौ, षडङ् गुलावंसौ, षोडशाङ् गुलौ प्रबाहू, पञ्चदशाङ् गुलौ प्रपाणी, हस्तौ
द्वादशाङ् गुलौ , कक्षावष्टाङ् गुलौ, र्त्रक
ं द्वादशाङ् गुलोत्सेर्धम्, अष्टादशाङ् गुलोत्सेर्धं पृष्ठं, चतुरङ
् गुलोत्सेर्धा
द्वार्वंशत्यङ् गुलपररणाहा र्शरोर्धरा, द्वादशाङ् गुलोत्सेर्धं चतुर्वंशत्यङ् गुलपररणाहमाननं, पञ्चाङ् गुलमास्यं,
र्चबुकौष्ठकणािर्क्षमध्यनार्सकाललाटं चतुरङ
् गुलं, षोडशाङ् गुलोत्सेर्धं द्वार्त्रंशदङ् गुलपररणाहं र्शरः; इर्त
पृथक्त्वेनाङ्गावयवानां मानमुक्तम्|क
े वलं पुनःशरीरमङ् गुर्लपवािर्ण चतुरशीर्तः|तदायामर्वस्तारसमं
समुच्यते|तत्रायुबिलमोजः सुखमैर्श्वयं र्वत्तर्मष्टाश्चापरे भावा भवन्त्यायत्ताः प्रमाणवर्त शरीरे; र्वपयियस्त्वतो
हीनेऽर्र्धक
े वा||११७|
7
Angula Pramana as per Aacharya Charak
8
15
तत्र, स्वैरङ् गुलैः पादाङ
् गुष्ठप्रदेर्शन्यौ द्व्यङ् गुलायते ; प्रदेर्शन्यास्तु मध्यमानार्मकाकर्नर्ष्ठका
यथोत्तरं पञ्चमभागहीनाः; चतुरङ् गुलायते पञ्चाङ् गुलर्वस्तृते प्रपदपादतले;
पञ्चचतुरङ् गुलायतर्वस्तृता पास्त्िः; चतुदिशाङ् गुलायतः पादः; चतुदिशाङ् गुलपररणाहार्न
पादगुल्फजङ्घाजानुमध्यार्न; अष्टादशाङ् गुला जङ्घा, जानूपररष्टाच्च द्वार्त्रंशदङ् गुलम्, एते
पञ्चाशत्; जङ्घायामसमावूरू; द्व्यङ
् गुलार्न वृषणर्चबुकदशननासापुटभागकणिमूलभ्रूनयनान्तरार्ण;
चतुरङ् गुलार्न मेहनवदनान्तरनासाकणिललाटग्रीवोच्छ्
र ायदृष्ट्यन्तरार्ण; द्वादशाङ् गुलार्न
भगर्वस्तारमेहननार्भहृदयग्रीवास्तनान्तरमुखायाममर्णबन्धप्रकोष्ठस्थौल्यार्न;
इन्द्रबस्तस्तपररणाहांसपीठक
ू पिरान्तरायामः षोडशाङ् गुलः; चतुर्वंशत्यङ् गुलो हस्तः;
द्वार्त्रंशदङ् गुलपररमाणौ भुजौ; द्वार्त्रंशत्पररणाहावूरू; मर्णबन्धक
ू पिरान्तरं षोडशाङ
् गुलं; तलं
षट्चतुरङ् गुलायामर्वस्तारम्; अङ् गुष्ठमूलप्रदेर्शनीश्रवणापाङ्गान्तरमध्यमाङ् गुल्यौ पञ्चाङ
् गुले;
अर्धिपञ्चाङ् गुले प्रदेर्शन्यनार्मक
े ; सार्धित्र्यङ् गुलौ कर्नष्ठाङ् गुष्ठौ; चतुर्वंशर्तर्वस्तारपररणाहं
मुखग्रीवं; र्त्रभागाङ् गुलर्वस्तारा नासापुटमयािदा; नयनर्त्रभागपररणाहा तारका; नवमस्तारकांशो
दृर्ष्टः; क
े शान्तमस्तकान्तरमेकादशाङ् गुलं; मस्तकादवटुक
े शान्तो दशाङ् गुलः; कणािवट्वन्तरं
चतुदिशाङ् गुलं; पुरुषोरःप्रमाणर्वस्तीणाि स्त्रीश्रोर्णः; अष्टादशाङ् गुलर्वस्तारमुरः; तत्प्रमाणा
पुरुषस्य कटी; सर्वंशमङ् गुलशतं पुरुषायाम इर्त ||१२||
Angula Pramana as per Aacharya Sushruta
16
17
18
Angula Pramana as per Aacharya Vrudha Vaagbhatta
Angula Pramana as per Aacharya Vaagbhatta
स्वं स्वं हस्तत्रयं सार्द्धं वपुः पात्रं सुखायुषोः|
न च यद् युक्तमुर्िक्तैरष्टार्भर्निस्तितैर्निजैः||१०६||
अरोमशार्सतस्थूलदीर्घित्वैः सर्वपयियैः|
---------------------------------------------------|१०७| (अ. ह्र. शा. ३)
According to Aacharya Vaagbhatta , the length of the human body is
equal to it’s 3 and half hand.
• According to hypothesis about ‘Sama Ayam-Vistara given in Charak-samhita Viman-sthana 8/118, in
healthy person, Ayu (longevity of life), Bala (Physical & Mental-Strength) etc. are best at its maximum if
difference in Ayam & Vistara is less.
• Whereas the difference in Ayam & Vistara increases or decreases, Ayu & Bala will be more or less
respectively.
• In this research project scholar has elaborated the relation of Sama Ayam-Vistara with Pakshavadh
individuals under Majjadhatu vikruti as an unhealthy status of a person.
• The statistical analysis illustrates that the average difference in Ayam & Vistara in Majjadhatu vikruti
individuals lies approximate 2 to 4 angula.
• The outcome of the research project shows the considerable association between Majjadhatu vikruti
individuals and difference in Ayam and Vistara.
• So the concept of ‘Sama Ayam-Vistara’ helps us to give an idea about the Healthy or Unhealthy status of
an individual at its best.
An Article related to Majjadhatu vikruti (pakshavadh individuals)
and its relation with pramana shaarir with respect to ayam and
vistara
Source: https://scholar.google.com/scholar?scilib=1&hl=en&as_sdt=0,5#d=gs_qabs&t=1667412550197&u=%23p%3DtvTG99D2l7YJ
THANK YOU

More Related Content

What's hot

शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायanandmuchandi1
 
Paribhasha sharir.ppsx
Paribhasha sharir.ppsxParibhasha sharir.ppsx
Paribhasha sharir.ppsxsarikachopde
 
Dr Sujit Kumar MD koshta
Dr Sujit  Kumar MD koshtaDr Sujit  Kumar MD koshta
Dr Sujit Kumar MD koshtaDR. SUJIT KUMAR
 
Practical utility of Paradi Gunas
Practical utility of Paradi GunasPractical utility of Paradi Gunas
Practical utility of Paradi GunasSachin Bagali
 
Introduction to Ayurveda & Padartha Vijnana
Introduction to Ayurveda & Padartha VijnanaIntroduction to Ayurveda & Padartha Vijnana
Introduction to Ayurveda & Padartha VijnanaUmapati Baragi
 
Practice questions for bams 1st year
Practice questions for bams 1st yearPractice questions for bams 1st year
Practice questions for bams 1st yearDR.ARVINDER KAUR
 
Introduction of dhatu
Introduction of dhatuIntroduction of dhatu
Introduction of dhatuArun Chhajer
 
Concept of Ayurvedic Twak Sharir W.S.R. to Skin
Concept of Ayurvedic Twak Sharir W.S.R. to SkinConcept of Ayurvedic Twak Sharir W.S.R. to Skin
Concept of Ayurvedic Twak Sharir W.S.R. to Skinijtsrd
 

What's hot (20)

शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
Paribhasha sharir.ppsx
Paribhasha sharir.ppsxParibhasha sharir.ppsx
Paribhasha sharir.ppsx
 
Snayu Sharira.pptx
Snayu Sharira.pptxSnayu Sharira.pptx
Snayu Sharira.pptx
 
samanya vishesh.pdf
samanya vishesh.pdfsamanya vishesh.pdf
samanya vishesh.pdf
 
Guruvadi guna
Guruvadi gunaGuruvadi guna
Guruvadi guna
 
Dr Sujit Kumar MD koshta
Dr Sujit  Kumar MD koshtaDr Sujit  Kumar MD koshta
Dr Sujit Kumar MD koshta
 
Ras dhatu
Ras dhatuRas dhatu
Ras dhatu
 
Rasa dhatu
Rasa dhatuRasa dhatu
Rasa dhatu
 
Practical utility of Paradi Gunas
Practical utility of Paradi GunasPractical utility of Paradi Gunas
Practical utility of Paradi Gunas
 
Introduction to Ayurveda & Padartha Vijnana
Introduction to Ayurveda & Padartha VijnanaIntroduction to Ayurveda & Padartha Vijnana
Introduction to Ayurveda & Padartha Vijnana
 
Practice questions for bams 1st year
Practice questions for bams 1st yearPractice questions for bams 1st year
Practice questions for bams 1st year
 
Sandhi sharir.pptx
Sandhi sharir.pptxSandhi sharir.pptx
Sandhi sharir.pptx
 
Introduction of dhatu
Introduction of dhatuIntroduction of dhatu
Introduction of dhatu
 
Ahara Paka.pptx
Ahara Paka.pptxAhara Paka.pptx
Ahara Paka.pptx
 
Vada
VadaVada
Vada
 
Concept of Ayurvedic Twak Sharir W.S.R. to Skin
Concept of Ayurvedic Twak Sharir W.S.R. to SkinConcept of Ayurvedic Twak Sharir W.S.R. to Skin
Concept of Ayurvedic Twak Sharir W.S.R. to Skin
 
Vata complete
Vata completeVata complete
Vata complete
 
Kala sharir
Kala sharirKala sharir
Kala sharir
 
Laghutrayee
LaghutrayeeLaghutrayee
Laghutrayee
 
Abhava
AbhavaAbhava
Abhava
 

Similar to प्रमाण शारीर_mod [Autosaved].pptx

OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTaarathihariharan2
 
Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notesDrAbdulSukkurM
 
Ayurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-GokshuraAyurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-GokshuraRahulKshirsagar36
 
Akhila lesson plan
Akhila lesson planAkhila lesson plan
Akhila lesson plangctesivani
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragigctesivani
 
Panchagyanendriya pariksha SGB.pptx
Panchagyanendriya pariksha SGB.pptxPanchagyanendriya pariksha SGB.pptx
Panchagyanendriya pariksha SGB.pptxShivaniBorele1
 
Panchagyanendriya pariksha SGB.pptx
Panchagyanendriya pariksha SGB.pptxPanchagyanendriya pariksha SGB.pptx
Panchagyanendriya pariksha SGB.pptxShivaniBorele1
 
Relevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxRelevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxe-MAP
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxwhoisnihal
 

Similar to प्रमाण शारीर_mod [Autosaved].pptx (20)

SWASTHA CHATUSHKA.pptx
SWASTHA CHATUSHKA.pptxSWASTHA CHATUSHKA.pptx
SWASTHA CHATUSHKA.pptx
 
ANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptxANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptx
 
CONCEPT OF OJA
CONCEPT OF OJACONCEPT OF OJA
CONCEPT OF OJA
 
Triguna
TrigunaTriguna
Triguna
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
 
Padartha kala-ppt- notes
Padartha   kala-ppt- notesPadartha   kala-ppt- notes
Padartha kala-ppt- notes
 
Ayurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-GokshuraAyurved-Dravyaguna-Part 2-Gokshura
Ayurved-Dravyaguna-Part 2-Gokshura
 
Elucidating pakshaghata.pdf
Elucidating pakshaghata.pdfElucidating pakshaghata.pdf
Elucidating pakshaghata.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
PAKRUTI, DR KHALID
PAKRUTI, DR KHALIDPAKRUTI, DR KHALID
PAKRUTI, DR KHALID
 
Akhila lesson plan
Akhila lesson planAkhila lesson plan
Akhila lesson plan
 
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragi
 
Nidra_c19ea.pptx
Nidra_c19ea.pptxNidra_c19ea.pptx
Nidra_c19ea.pptx
 
ppt apasmara.pptx
ppt apasmara.pptxppt apasmara.pptx
ppt apasmara.pptx
 
Panchagyanendriya pariksha SGB.pptx
Panchagyanendriya pariksha SGB.pptxPanchagyanendriya pariksha SGB.pptx
Panchagyanendriya pariksha SGB.pptx
 
Panchagyanendriya pariksha SGB.pptx
Panchagyanendriya pariksha SGB.pptxPanchagyanendriya pariksha SGB.pptx
Panchagyanendriya pariksha SGB.pptx
 
Relevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxRelevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptx
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 

प्रमाण शारीर_mod [Autosaved].pptx

  • 2. Points to be discussed  Introduction  Angula Pramaana according to : • Aachaarya Charaka • Aachaarya Sushruta • Aachaarya Vaagbhatta  Anjali Pramaana  Various articles related to Pramaana shaarira
  • 3. Introduction • The word ‘Pramaana’ is related to measurement. • In lack of measuring equipments , our Aacharyas used Anguli, i.e.finger as measuring tool. They were fully aware of the importance of Anguli Praman clinically. • They had Anguli Praman as the only means of measurement but still today, where we have number of advanced tools for anthropometric measurements; finger measurement is used as easy and inexpensive way. • So it was not the way but the vision of giving Anthropometry that importance in clinical practice by ancient practitioners.
  • 5. Pramaana shaarira 5  देह: स्वैरंगुलैरेष यथावदअनुकीर्तित: |(सु. सू. ३५/१३) While taking measuring anguli pramaana , one should use his own finger as his standard. LENGTH OF HUMAN BODY :  क े वलं पुनः शरीरं अंगुर्लपवािर्ण चतुरशीर्त: |(च. र्व. ८. ११७)  सर्वंशमंगुलशतं पुरुषायाम इर्त | (सु. सू. ३५/९४)  स्वं स्वं हस्तत्रयं सार्धं वपु: पात्रं सुखायुषो:|(अ. ह. शा. ३/१०६)  Charaka- 84 anguli parva  Sushruta- 120 angula  Vagbhatta- 3 1 2 Hasta ( hasta=hand= elbow to middle finger) 1. ANGULA PRAMAANA
  • 6.  1 hasta = 24 angula  3 1 2 hasta = 84 angula  Present day measurements are related in this way: • 1 Angula = 3 4 Inch = 1.87 1 2 𝑐𝑚 Presentation title 6
  • 7. प्रमाणतश्चेर्त शरीरप्रमाणं पुनयिथास्वेनाङ ् गुर्लप्रमाणेनोपदेक्ष्यते उत्सेर्धर्वस्तारायामैयिथाक्रमम्|तत्र पादौ चत्वारर षट् चतुदिशाङ् गुलार्न, जङ्घ े त्वष्टादशाङ् गुले षोडशाङ् गुलपररक्षेपे च, जानुनी चतुरङ ् गुले षोडशाङ् गुलपररक्षेपे, र्त्रंशदङ् गुलपररक्षेपावष्टादशाङ् गुलावूरु, षडङ् गुलदीर्घौ वृषणावष्टाङ ् गुलपररणाहौ, शेफः षडङ् गुलदीर्घं पञ्चाङ् गुलपररणाहं, द्वादशाङ् गुर्लपररणाहो भगः, षोडशाङ् गुलर्वस्तारा कटी, दशाङ् गुलं बस्तस्तर्शरः, दशाङ् गुलर्वस्तारं द्वादशाङ् गुलमुदरं, दशाङ् गुलर्वस्तीणे द्वादशाङ् गुलायामे पार्श्वे, द्वादशाङ् गुलं स्तनान्तरं, द्व्यङ् गुलं स्तनपयिन्तं, चतुर्विशत्यङ् गुलर्वशालं द्वादशाङ् गुलोत्सेर्धमुरः, द्व्यङ् गुलं हृदयम्, अष्टाङ् गुलौ स्कन्धौ, षडङ् गुलावंसौ, षोडशाङ् गुलौ प्रबाहू, पञ्चदशाङ् गुलौ प्रपाणी, हस्तौ द्वादशाङ् गुलौ , कक्षावष्टाङ् गुलौ, र्त्रक ं द्वादशाङ् गुलोत्सेर्धम्, अष्टादशाङ् गुलोत्सेर्धं पृष्ठं, चतुरङ ् गुलोत्सेर्धा द्वार्वंशत्यङ् गुलपररणाहा र्शरोर्धरा, द्वादशाङ् गुलोत्सेर्धं चतुर्वंशत्यङ् गुलपररणाहमाननं, पञ्चाङ् गुलमास्यं, र्चबुकौष्ठकणािर्क्षमध्यनार्सकाललाटं चतुरङ ् गुलं, षोडशाङ् गुलोत्सेर्धं द्वार्त्रंशदङ् गुलपररणाहं र्शरः; इर्त पृथक्त्वेनाङ्गावयवानां मानमुक्तम्|क े वलं पुनःशरीरमङ् गुर्लपवािर्ण चतुरशीर्तः|तदायामर्वस्तारसमं समुच्यते|तत्रायुबिलमोजः सुखमैर्श्वयं र्वत्तर्मष्टाश्चापरे भावा भवन्त्यायत्ताः प्रमाणवर्त शरीरे; र्वपयियस्त्वतो हीनेऽर्र्धक े वा||११७| 7 Angula Pramana as per Aacharya Charak
  • 8. 8
  • 9.
  • 10.
  • 11.
  • 12.
  • 13.
  • 14.
  • 15. 15 तत्र, स्वैरङ् गुलैः पादाङ ् गुष्ठप्रदेर्शन्यौ द्व्यङ् गुलायते ; प्रदेर्शन्यास्तु मध्यमानार्मकाकर्नर्ष्ठका यथोत्तरं पञ्चमभागहीनाः; चतुरङ् गुलायते पञ्चाङ् गुलर्वस्तृते प्रपदपादतले; पञ्चचतुरङ् गुलायतर्वस्तृता पास्त्िः; चतुदिशाङ् गुलायतः पादः; चतुदिशाङ् गुलपररणाहार्न पादगुल्फजङ्घाजानुमध्यार्न; अष्टादशाङ् गुला जङ्घा, जानूपररष्टाच्च द्वार्त्रंशदङ् गुलम्, एते पञ्चाशत्; जङ्घायामसमावूरू; द्व्यङ ् गुलार्न वृषणर्चबुकदशननासापुटभागकणिमूलभ्रूनयनान्तरार्ण; चतुरङ् गुलार्न मेहनवदनान्तरनासाकणिललाटग्रीवोच्छ् र ायदृष्ट्यन्तरार्ण; द्वादशाङ् गुलार्न भगर्वस्तारमेहननार्भहृदयग्रीवास्तनान्तरमुखायाममर्णबन्धप्रकोष्ठस्थौल्यार्न; इन्द्रबस्तस्तपररणाहांसपीठक ू पिरान्तरायामः षोडशाङ् गुलः; चतुर्वंशत्यङ् गुलो हस्तः; द्वार्त्रंशदङ् गुलपररमाणौ भुजौ; द्वार्त्रंशत्पररणाहावूरू; मर्णबन्धक ू पिरान्तरं षोडशाङ ् गुलं; तलं षट्चतुरङ् गुलायामर्वस्तारम्; अङ् गुष्ठमूलप्रदेर्शनीश्रवणापाङ्गान्तरमध्यमाङ् गुल्यौ पञ्चाङ ् गुले; अर्धिपञ्चाङ् गुले प्रदेर्शन्यनार्मक े ; सार्धित्र्यङ् गुलौ कर्नष्ठाङ् गुष्ठौ; चतुर्वंशर्तर्वस्तारपररणाहं मुखग्रीवं; र्त्रभागाङ् गुलर्वस्तारा नासापुटमयािदा; नयनर्त्रभागपररणाहा तारका; नवमस्तारकांशो दृर्ष्टः; क े शान्तमस्तकान्तरमेकादशाङ् गुलं; मस्तकादवटुक े शान्तो दशाङ् गुलः; कणािवट्वन्तरं चतुदिशाङ् गुलं; पुरुषोरःप्रमाणर्वस्तीणाि स्त्रीश्रोर्णः; अष्टादशाङ् गुलर्वस्तारमुरः; तत्प्रमाणा पुरुषस्य कटी; सर्वंशमङ् गुलशतं पुरुषायाम इर्त ||१२|| Angula Pramana as per Aacharya Sushruta
  • 16. 16
  • 17. 17
  • 18. 18
  • 19.
  • 20.
  • 21.
  • 22.
  • 23.
  • 24.
  • 25. Angula Pramana as per Aacharya Vrudha Vaagbhatta
  • 26.
  • 27.
  • 28.
  • 29.
  • 30. Angula Pramana as per Aacharya Vaagbhatta स्वं स्वं हस्तत्रयं सार्द्धं वपुः पात्रं सुखायुषोः| न च यद् युक्तमुर्िक्तैरष्टार्भर्निस्तितैर्निजैः||१०६|| अरोमशार्सतस्थूलदीर्घित्वैः सर्वपयियैः| ---------------------------------------------------|१०७| (अ. ह्र. शा. ३) According to Aacharya Vaagbhatta , the length of the human body is equal to it’s 3 and half hand.
  • 31.
  • 32.
  • 33. • According to hypothesis about ‘Sama Ayam-Vistara given in Charak-samhita Viman-sthana 8/118, in healthy person, Ayu (longevity of life), Bala (Physical & Mental-Strength) etc. are best at its maximum if difference in Ayam & Vistara is less. • Whereas the difference in Ayam & Vistara increases or decreases, Ayu & Bala will be more or less respectively. • In this research project scholar has elaborated the relation of Sama Ayam-Vistara with Pakshavadh individuals under Majjadhatu vikruti as an unhealthy status of a person. • The statistical analysis illustrates that the average difference in Ayam & Vistara in Majjadhatu vikruti individuals lies approximate 2 to 4 angula. • The outcome of the research project shows the considerable association between Majjadhatu vikruti individuals and difference in Ayam and Vistara. • So the concept of ‘Sama Ayam-Vistara’ helps us to give an idea about the Healthy or Unhealthy status of an individual at its best. An Article related to Majjadhatu vikruti (pakshavadh individuals) and its relation with pramana shaarir with respect to ayam and vistara Source: https://scholar.google.com/scholar?scilib=1&hl=en&as_sdt=0,5#d=gs_qabs&t=1667412550197&u=%23p%3DtvTG99D2l7YJ