SlideShare uma empresa Scribd logo
1 de 130
http://www.free-powerpoint-templates-design.com
KARNAROGAS
A REVIEW OF SAMHITAS
BY : DR SUSHMA
ASST PROFESSOR
DEPT OF SHALAKYA TANTRA
SDMAC UDUPI
Agenda Style
Karna rogas in Sushruta samhita with
Nibandha sangraha commentry1
Karnaroga in madhava nidana
Madhukosha and Atanka darpana commentry2
Karnarogas in Ashtanga Hrudaya
Sarvanga sundara commentry3
4
5
कर्णगतरोगविज्ञान
SOURCE!!
LEARN AYURVEDA AND LIVE AYURVEDA
सुश्रुत संहिता उत्तरतन्त्रम् - २०.
कर्णगतरोगविज्ञानीयाध्यायः
माधिननदान - ५७.
कर्णरोगननदानम्
अष्टाङ्गहृदय उत्तरस्थानम ् - १७.
कर्णरोगविज्ञानीयाध्यायः
कर्णगतरोगविज्ञानीयोपक्रमः
अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोिाच भगिान् धन्त्िन्त्तररः ||२||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
इन्द्न्त्ियगतरोगसामान्त्याच्छ्रिर्गतरोगविज्ञानीयारम्भो युक्त इत्यत आि- अथा
त इत्याहद| गतशब्द आश्रश्रतपयाणयः||१-२||
SUSHRUTASAMHITA
कर्णरोगार्ां नामतो ननदेशः
कर्णशूलं प्रर्ादश्च बाश्रधयं क्ष्िेड एि च |
कर्णस्रािः कर्णकणडूः कर्णिचणस्तथैि च ||३||
कृ ममकर्णप्रनतनािौ वििश्रधर्दणविविधस्तथा |
कर्णपाकः पूनतकर्णस्तथैिाशणश्चतुविणधम ् ||४||
कर्ाणबुणदं सप्तविधं शोफश्चावप चतुविणधः |
एते कर्णगता रोगा अष्टाविंशनतरीररताः ||५||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
तानेि कर्णगतरोगान्त्नाममभः सङ्ख्यया चाि- कर्णशूलममत्याहद| कर्णशूलस्य क
ष्टसाध्यत्िात् प्रागेि ननदेशः| वििश्रधर्दणविविधः- दोषवििश्रधः क्षतवििश्रधश्च; अशण
श्चतुविणधं- िातवपत्तकफसन्द्न्त्नपातैः; अबुणदं सप्तविधं- िातेन वपत्तेन कफे न चाप
न्द् रक्तेन मांसेन च मेदसा च, सप्तमं शालाक्यतन्त्रे; शोफश्चतुविणधः- िातवप
त्तकफसन्द्न्त्नपातैः| सङ्ख्येयननदेशादेि सङ्ख्यायां लब्धायामष्टाविंशनतररनत भूय
ः सङ्ख्याकरर्ं ननयमाथं, तेन च विदेिसङ्ख्यया अश्रधकत्िं मा भूहदत्यथणः||३-
५||
SUSHRUTASAMHITA
कर्णशूललक्षर्म ्
समीरर्ः श्रोरगतोऽन्त्यथाचरः समन्त्ततः शूलमतीि कर्णयोः |
करोनत दोषैश्च यथास्िमािृतः स कर्णशूलः कश्रथतो दुराचरः ||६||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णशूलमाि- समीरर् इत्याहद| अन्त्यथाचर इनत विमागणगः| समन्त्ततः शूलमती
ि कर्णयोः करोतीनत सम्बन्त्धनीयम ्| दोषैः कफवपत्तरक्तैः, अन्त्ये तु िायोरेि िा
य्िन्त्तरािरर्ार्दबिुिचनं समथणयन्द्न्त्त| स्िस्य स्िस्य दोषस्य अननतक्रमेर् यथा
स्िम ्| दुराचरो दुःखेनोपचयणत इत्यथणः| अन्त्ये ‘दुरासद’ इनत पठन्द्न्त्त, दुिाणर इत
न्द् व्याख्यानयन्द्न्त्त| यर्दयवप शूलबाश्रधयणवििध्यशोबुणदशोफाः प्राङ्ननहदणष्टास्तथाऽ
वप कर्णरोगसङ्रिाथं साध्यासाध्यविभागाथं च पुनननणहदणष्टाः; शूलस्तु िातव्याध
न्द् ननदाने के िलिातज उक्तः अर पुनदोषैरािृत इनत न पौनरुक्त्यम ्||६||
SUSHRUTASAMHITA
कर्णशूलस्य सम्प्राप्तिपूर्णकं लक्षर्म्
अथ कर्णरोगननदानम् |
समीरर्ः श्रोरगतोऽन्त्यथाचरन् समन्त्ततः शूलमतीि कर्णयोः |
करोनत दोषैश्च यथास्िमािृतः स कर्णशूलः कश्रथतो दुराचरः ||१||
(सु. उ. तं. अ. २०) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
मुखरोगे प्िह्र्ाश्रयरोगोऽभिहििः, प्िह्र्ा चेप्रियाधिष्ठानम्, अि इप्रियाधिष्ठानदुप्ष्िसाम्प्याि् कर्णरोगननदानमुच्यिे;
[१]
कर्णशब्देन च कर्णशष्कु
ल्यर्प्च्िरनमदृष्िोपगृिीिं श्रोत्रमुच्यिे, ित्र यद्यतयेकदेशगिो रोगस्िथाऽतयर्यर्ेऽपप समुदायोपचारिः कर्णव्यपदेशः| ित्र कर्णशूलं कष्ित्र्ाि् रा
गाि– समीरर् इत्याहद| अत्रानयैर् सम्प्रातत्याऽथणिो ननदानसञ्चयाद्याक्षक्षतिं; यिो ननदानाि् सञ्चयः, सञ्चयाि् रकोपः, रकोपाि् रसरः, रसराि
्् स्थानसंश्रयः, ििो व्यप््िः, ििो िेद इनि| कर्णशूलस्य च कष्ित्र्ं मूिाणद्युपिर्योगाि्| यदाि पर्देिः– “मूिाण दािो ज्र्रः कासो हृल्लासो र्
मथुस्िथा| उपिर्ाः कर्णशूले िर्रत्येिे मररष्यिः||” इनि| अरयथाचरप्रननि रनिलोमं चरन्| दोषैररनि कफपपत्तर्िैः; र्िेऽपप रुिाकिृणत्र्ाि् सा
मारयेन दोषव्यपदेशः| यथास्र्मार्ृि इनि स्र्ननदानकु पपिदोषैयणथास्र्ीयलक्षर्ैरार्ृिो न िु कोपपिैर्ाणयुना; “एकः रकु पपिो दोषः सर्ाणनेर् रकोपयेि्
” इनि रयायाि्; यिः स्र्िरत्रकु पपिा दोषाः संसगणिािो िर्प्रि, परिरत्रकु पपिास्त्र्नुबरिरूपा िर्प्रि; अथर्ा यथास्र्भमनि शूलपर्शेषर्ं, यथा
स्र्ीयभमत्यथणः| दुराचार इनि दुःखेनाचयणिे इनि दुराचरः||१||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
मुखरोगे प्िह्र्ाश्रया रोगा अभिहििाः, प्िह्र्ा चेप्रियाधिष्ठानम्, अि इप्रियाधिष्ठानदुप्ष्िसाम्प्यात्कर्णरोगननदानमुच्यिे| कर्णशब्देन कर्णशष्कु ल्य
र्प्च्िरनमदृष्िोपगृिीिं श्रोत्रमुच्यिे| अत्र यद्यतयेकदेशे रोगः, िथाऽतयर्यर्ेऽपप समुदायोपचारात्कर्णरोगव्यपदेशः| अत्र कर्णशूलं कष्िसाध्यत्र्ात्रा
गाि– समीरर् इत्याहद| अत्रानयैर् सम्प्रातत्याऽथणिो ननदानसञ्चयाद्याक्षक्षतिं बोद्िव्यम्| यिो ननदानाि् सञ्चयः, सञ्चयाि् रकोपः, रकोपात्रसर
्ः, रसराि् स्थानसंश्रयः, ििो व्यप््िः, ििो िेद इनि| कर्णशूलस्य च कष्ित्र्ं मूिाणद्युपिर्योगाि्| यदाि पर्देिः– “मूिाण दािो ज्र्रः कासः कु
त्साऽरने र्मथुः सिृट्| उपिर्ाः कर्णशूले िर्रत्येिे मररष्यिः||” इनि| श्रोत्रगिः श्रोत्रं शष्कु लीपररप्च्िरनमाकाशः, समीरर्ो र्ायुः, श्रोत्रगिः श्रोत्रर
्ातिः, अरयथा चरप्रननि रनिलोमं चरन् पर्मागणग इनि र्ा; चरन् समरििः कर्णयोरिीर् शूलं करोिीनि सम्प्बरिनीयम्| कथम्प्िूिो र्ायुः? दोषै
ररनि पपत्तकफर्िैः, र्िेऽपप रुिाहदकिृणत्र्ेन दोषसाम्प्याद्दोषव्यपदेशः| यथास्र्मार्ृि इनि यथास्र्मत्र स्र्स्य दोषस्याननिक्रमेर् यथास्र्ं, िे
न स्र्ननदानकु पपिैदोषैयणथात्मीयलक्षर्ार्ृिो न िु कु पपिेन र्ायुना कोपपिैः, अथ र्ा यथास्र्भमनि शूलपर्शेषर्ं, यथात्मीयभमत्यथणः| स िथापर्ि
्ो रोगः कर्णशूलः कधथिः| ककं पर्भशष्िः? [२] दुरासदो दुर्ाणरः, ‘दुराचरः’ इनि पाठे दुःखेन चयणिे उपचयणि इनि दुराचरः||१||
१. ‘कर्णशब्देन च’ इनि पाठः ्र्धचत्पुस्िके नोपलभ्यिे |
२. अस्यायमेर्ेष्िः पाठः|
MADHAVANIDANA
िातज कर्णशूल लक्षर्
अथातः कर्णरोगविज्ञानीयं व्याख्यास्यामः|
इनत ि स्मािुरारेयादयो मिषणयः|
(गर्दयसूरे||२||
)
प्रनतश्यायजलक्रीडाकर्णकणडूयनैमणरुत्|
ममथ्यायोगेन शब्दस्य कु वपतोऽन्त्यैश्च कोपनैः||१||
प्राप्य श्रोरमसराः कु याणच्छ्छू लं स्रोतमस िेगित्|
अधाणिभेदकं स्तम्भं मशमशरानमभनन्त्दनम्||२||
श्रचराच्छ्च पाकं पक्िं तु लसीकामल्पशः स्रिेत्|
श्रोरं शून्त्यमकस्माच्छ्च स्यात्सञ्चारविचारित्||३||
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
नयनामयादनरिरं दूरग्रिर्सािम्प्येर् कर्णरोगानाि| यथा हि चक्षुदूणरदेशस्थम
पप पश्यनि िथा श्रोत्रं दूरस्थमपप शृर्ोिीत्याि-
स०-रनिश्यायेत्याहदभिः शब्दस्य च भमथ्याभियोगेन पर्नः कु पपिोऽपरैरपप
सर्णननदानैः कु पपिः श्रोत्रभसराः रातय स्रोिभस-कर्णपर्र्रे, शूलं र्ेगर्ि् कु याणि्|
िथाऽिाणर्िेदकं भशरोरोगं स्िम्प्िं कर्णस्यैर्, िथा शीिस्यानभिनरदनं धचरेर्
च पाकं कु याणि्| प्र्ं िु श्रोत्रमल्पशो लसीकां स्रर्ेि्| अकस्माच्च शूरयं स्या
ि्| सञ्चारपर्चारर्च्च-स्थधगिास्थधगिं च यथा, स्याि्|
ASHTANGAHRUDAYA
वपत्तज कर्णशूल लक्षर्
शूलं वपत्तात् सदािोषाशीतेच्छ्छाश्ियथुज्िरम्|
आशुपाकं प्रपक्िं च सपीतलमसकास्रुनत||४||
सा लसीका स्पृशेर्दयर्दयत्तत्तत्पाकमुपैनत च|
---------------------------------------------|५|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-पपत्तेन शूलं दािाद्यप्रर्िं स्याि ्| ित्र ऊषा-रादेभशकः सरिापः| दािः-सर्ाण
ङ्गीर्स्िीव्रोष्मा सदाऽरनिमान्| िथाऽऽशु पाको यप्स्मंस्िदेर्म्| िथा रप्र्ं
च सपीिलभसकास्रुनि स्याि्| सा च लसीका यद्यदङ्गं स्पृशेि ् िि् िि् पा
कं गच्िनि|
ASHTANGAHRUDAYA
कफज कर्णशूल लक्षर्
-------------------------------------------------|
कफान्द्च्छ्छरोिनुरीिागौरिं मन्त्दता रुजः||५||
कणडूः श्ियथुरुष्र्ेच्छ्छा पाकाच्छ््िेतघनस्रुनतः|
-------------------------------------------------|६|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-कफाप्च्िराहदगौरर्ं िायिे| रुिो मरदत्र्ं कण्ड्र्ाहद च स्याि्| पाकाच््र्े
िा घना च स्रुनिः स्याि ्|
ASHTANGAHRUDAYA
रक्तज कर्णशूल लक्षर्
-------------------------------------------------|
करोनत श्रिर्े शूलममभघाताहददूवषतम्||६||
रक्तं वपत्तसमानानतण ककन्द्ञ्चर्दिाऽश्रधकलक्षर्म्|
-------------------------------------------------|७|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-र्िमभिघािाहददूपषिं कर्े शूलं करोनि| ककम्प्िूिं र्िम् ? पपत्तेन स
मा पीडा यप्स्मंस्िदेर्म्| ककप्ञ्चच्चाधिकलक्षर्म्|
ASHTANGAHRUDAYA
संननपातज कर्णशूल लक्षर्
-------------------------------------------------|
शूलं समुहदतैदोषैः सशोफज्िरतीव्ररुक्||७||
पयाणयादुष्र्शीतेच्छ्छं जायते श्रुनतजाड्यित्|
पक्िं मसतामसतारक्तघनपूयप्रिाहि च||८||
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-समुहदिैः-सप्रनपनििैदोषैः, शूलं शोफाहदयुिं िायिे| िथा पयाणयेर्ोष्र्शीिे
च्िं श्रुनििा्ययु्िं च| प्र्ं भसिाभसिार्िघनं पूयं रर्िनि|
ASHTANGAHRUDAYA
कर्णप्रर्ादलक्षर्म ्
यदा तु नाडीषु विमागणमागतः स एि शब्दामभििासु नतष्ठनत |
शृर्ोनत शब्दान ् विविधांस्तदा नरः प्रर्ादमेनं कथयन्द्न्त्त चामयम ् ||७||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णनादमाि- यदा तु नाडीन्द्ष्ित्याहद| विमागणमागतः विरुर्दधमागं प्राप्तः, विमागो
ऽर मशर एि, विमागणगः नतयणग्गो यदा नतष्ठनत, (स एिेत्येिशब्देन कफार्दयािरर्
ािृतः| अन्त्ये तु शब्दििासु नाडीषु स एि िायुविणमागणगो यदा ननरुर्दध्यनत) [१] त
दा विविधान ् शब्दान ् नरः शृर्ोतीनत व्याख्यानयन्द्न्त्त| अस्य रोगस्यापीडाकरत्िाद
रोगत्िं मा भूहदनत र्दयोतनाथणमामयिचनम ्||७||
१. अयं पाठो िस्िभलखखिपुस्िके नोपलभ्यिे|
SUSHRUTASAMHITA
कर्णनाद लक्षर्
शब्दिाहिमसरासंस्थे शृर्ोनत पिने मुिुः|
नादानकस्मार्दविविधान् कर्णनादं िदन्द्न्त्त तम्||९||
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-शब्दर्ाहिनीषु भसरासु गिे र्ािे मुिुः शब्दान् पर्पर्िानकस्माच्िृ र्ोनि| िं
कर्णनादं र्दप्रि|
ASHTANGAHRUDAYA
बाश्रधयणलक्षर्म्
स एि शब्दानुििा यदा मसराः कफानुयातो व्यनुसृत्य नतष्ठनत |
तदा नरस्याप्रनतकारसेविनो भिेत्तु बाश्रधयणमसंशयं खलु ||८||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
बाश्रधयणमाि- स एि शब्दानुििा इत्याहद| स एि शुर्दधो िायुः कफानुयातः क
फानुगतः| स एिेत्यरावपशब्दो लुप्तो िष्टव्यः, तेन न के िलं शुर्दधो िायु
ः श्लेष्मान्द्न्त्ितोऽवप िेत्यथणः| व्यनुसृत्य विविधमागणमािृत्य| अप्रनतकारसेविन
ः श्रचककत्सामकु िणतः||८||
SUSHRUTASAMHITA
बाश्रधयण लक्षर्
श्लेष्मर्ाऽनुगतो िायुनाणदो िा समुपेक्षक्षतः|
उच्छ्चैः कृ च्छ्राच्छ्ुनतं कु याणर्दबश्रधरत्िं क्रमेर् च||१०||
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-र्ायुः श्लेष्मर्ाऽनुगिः कर्णनादो र्ा समुपेक्षक्षिः-अधचककप्त्सिः, कर्े-श्रोत्रे,
उच्चैः कृ च्राच्ुनिं-श्रर्र्ं, कु याणि्| क्रमेर् बधिरत्र्ं-बाधियं च, कु याणि्|
ASHTANGAHRUDAYA
कर्णनाद-बाधियणलक्षर्म ्
कर्णस्रोतः न्द्स्थते िाते शृर्ोनत विविधान ् स्िरान ् |
भेरीमृदङ्गशङ्खानां कर्णनादः स उच्छ्यते ||२||
यदा शब्दििं िायुः स्रोत आिृत्य नतष्ठनत |
शुर्दधः श्लेष्मान्द्न्त्ितो िाऽवप बाश्रधयं तेन जायते ||३||
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
कर्णनादमाि– कर्णस्रोिःप्स्थि इत्याहद| यदा कर्णस्रोिभस पर्पर्िरकारेर्ार्प्स्थिो र्ायुिणर्नि िदा ि
स्य पर्पर्िाभििननादु्िपर्पर्िशब्दश्रर्र्ं, िेरीमृदङ्गशङ्खानाभमत्युपलक्षर्ं, िेन िृङ्गाराहदशब्दश्रर्
र्ं च िर्नि| यदु्िं पर्देिे– “भशरोगिो यदा र्ायुः श्रोत्रयोः रनिपद्यिे| िदा िु पर्पर्िान ् शब्दान
्् समीरयनि कर्णयोः|| िृङ्गारक्रौञ्चनादं र्ा मण्डडूककाकयोस्िथा| िरत्रीमृदङ्गशब्दं र्ा सामिूयणस्र्न
्ं िथा|| गीिाध्ययनर्ंशानां ननघोषं क्ष्र्ेडनं िथा| अपाभमर् पिरिीनां शकिस्येर् गच्ििः|| श्र्सिा
भमर् सपाणर्ां सदृशः श्रूयिे स्र्नः|” इनि||२-३||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कर्णनादमाि– कर्ेत्याहद| िेरीमृदङ्गशङ्खानाभमत्युपलक्षर्ं, िेन िृङ्गाराहदशब्दग्रिर्ं च िर्नि| यदु
्िं पर्देिे– “भशरोगिो यदा र्ायुः श्रोत्रयोः रनिपद्यिे| िदा िु पर्पर्िाञ्िब्दारसमीरयनि कर्णयोः|
| िृङ्गारक्रौञ्चनादं र्ा मण्डडूककाकयोस्िथा| िरत्रीमृदङ्गशब्दं र्ा सामिूयणस्र्नं िथा|| गीिाध्ययनर्ं
शानां ननघोषं क्ष्र्ेडनं िथा| अपाभमर् पिरिीनां शकिस्येर् गच्ििः|| श्र्सिाभमर् सपाणर्ां सदृशः श्रू
यिे स्र्नः|” इनि| रर्ादस्यापीडाकरत्र्ेऽपप रोगाख्या, निलकालकर्रमनोदुःखिनकत्र्ाि्| बाधियणमाि
– यदेत्याहद| शब्दर्िं स्रोिः कर्णशष्कु लीपररप्च्िरनमाकाशं, िद्गिर्ाििननिमत्र बाधियणम्, अपपशब ्
दाि्िपपत्तार्रर्योरुपग्रि इनि||२-३||
MADHAVANIDANA
कर्णक्ष्िेडलक्षर्म्
श्रमात् क्षयािूक्षकषायभोजनात् समीरर्ः शब्दपथे प्रनतन्द्ष्ठतः |
विररक्तशीषणस्य च शीतसेविनः करोनत हि क्ष्िेडमतीि कर्णयोः ||९||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णक्ष्िेडमाि- श्रमाहदत्याहद| क्षयो धातुक्षयः| क्ष्िेडः शब्दः| कर्णनादः के िलिातारब्धो नाना
विधशब्दान्द्न्त्ितः, कर्णक्ष्िेडस्तु दोषसंसृष्टिातारब्धो िंशघोषानुकाररशब्दान्द्न्त्ितः| तथा च विदे
िः,- “मारुतः कफिाताभयां संसृष्टः शोणर्तेन च| कर्णक्ष्िेडनं सञ्जनयेत ् क्ष्िेडनं िेर्ुघोषि
त ्”- इनत; एष कर्णनादक्ष्िेडयोभेदः||९||
SUSHRUTASAMHITA
कर्णक्ष्र्ेडलक्षर्म ्
िायुः वपत्ताहदमभयुणक्तो िेर्ुघोषोपमं स्िनम ् |
करोनत कर्णयोः क्ष्िेडं कर्णक्ष्िेडः स उच्छ्यते ||४||
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
कर्णक्ष्र्ेडमाि– र्ायुररत्याहद| क्ष्र्ेडमेर् व्याकरोनि– र्ेर्ुघोषोपमं स्र्नभमनि| ननु, कर्णनादाि् कथम
स्य िेदः? उच्यिे– कर्णनादे के र्लाननलिे नानाशब्दान ् शृर्ोनि, अत्र िु र्ेर्ुशब्दमेर् ननयमेन; िथ
्ाऽयं पपत्ताहदसंसृष्िर्ाििरय इनि| िथाि पर्देिः– “मारुिः कफपपत्ताभ्यां संसृष्िः शोखर्िेन च| कर्
र्क्ष्र्ेडं सञ्िनयेि् क्ष्र्ेडनं र्ेर्ुघोषर्ि्||” इनि||४||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कर्णक्ष्र्ेडमाि– र्ायुररत्याहद| ननु? कर्णनादकर्णक्ष्र्ेडयोः को िेदः? उच्यिे– कर्णनादे के र्लाननलि
्े नानाशब्दान ् शृर्ोनि, अत्र िु र्ेर्ुशब्दमेर् ननयमेन, िथाऽयं पपत्ताहदसंसृष्िर्ाििरयः| िथाच पर्दे
िः– “मारुिः कफपपत्ताभ्यां संसृष्िः शोखर्िेन च| कर्णक्ष्र्ेडं सञ्िनयेत्क्ष्र्ेडनं र्ेर्ुघोषर्ि्||” इनि||४||
MADHAVANIDANA
कर्णसंस्रािलक्षर्म्
मशरोमभघातादथिा ननमज्जतो जले प्रपाकादथिाऽवप वििधेः |
स्रिेत्तु पूयं श्रिर्ोऽननलािृतः स कर्णसंस्राि इनत प्रकीनतणतः ||१०||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णस्रािमाि- मशरोमभघाताहदत्याहद| वििधेः कर्णवििधेः||१०||
SUSHRUTASAMHITA
कर्णस्रार्लक्षर्म्
मशरोऽमभघातादथिा ननमज्जतो जले प्रपाकादथिाऽवप वििधेः |
स्रिेर्दश्रध पूयं श्रिर्ोऽननलाहदणतः स कर्णसंस्राि इनत प्रकीनतणतः ||५||
(सु. उ. तं. अ. २०) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
कर्णस्रार्माि– भशरोऽभिघािाहदत्याहद| स्रर्ेद्धि पूयभमत्युपलक्षर्ं, िेन र्ििले च स्रर्ि इनि मरिव्यं
, भशरोऽभिघाििलमज्िनमात्रेर् पूयस्यासम्प्िर्ाि्; अथर्ा रपाकाहदनि सर्णत्र सम्प्बध्यिे; िहिण न पाका
ि् पृथक् स्रार् उ्िः, सर्णत्र पाकस्यापर्भशष्ित्र्ाहदनि कानिणकः| ननु, पाकाि् पर्ििेः स्रार्सम्प्िर्ोऽस्िु
, पर्ििौ िु र्ािेिरदोषस्यापप सम्प्िर्ाि् कथमननलाहदणि इत्यु्िम ्? उच्यिे– अनिस्रार्ेर्ात्राननलकोपाद
ननलाहदणित्र्ं बोद्िव्यम ्||५||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कर्णस्रार्माि– भशरोऽभिघािाहदत्याहद| अत्र पूयभमत्युपलक्षर्ं, िेन र्ििले च स्रर्ि इनि मरिव्यम ्
| अत्र रपाकाहदनि सर्णत्र सम्प्बध्यिे, िहिण न पाकात्पृथक् स्रार् उ्िः स्याि्, सर्णत्र पाकस्यापर्भशष्ित्र्
्ाहदनि कानिणकः| ननु, पाकाद्पर्ििेः स्रार्सम्प्िर्ोऽस्िु, पर्ििौ िु र्ािेिरदोषस्यापप सद्िार्ात्तत्कथमन
प््लाहदणि इत्यु्िं? उच्यिे, अनिस्रार्ेर्ात्राननलकोपादननलाहदणित्र्ं बोद्िव्यम ्| भशरोऽभिघािाि्, अथर्
्ा िले ननमज्ििः, अथर्ा पर्ििेः कर्णपर्ििेः रपाकादननलाहदणिः श्रर्र्ः पूयं स्रर्ेि्, स कर्णसंस्रार्ाख्
यो रोग उ्िः||५||
MADHAVANIDANA
कर्णकणडू-कर्णगूथकयोलणक्षर्म ्
कफे न कणडूः प्रश्रचतेन कर्णयोभृणशं भिेत् स्रोतमस कर्णसन्द्ञ्ज्ञते |११|
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णकणडूमाि- कफे नेत्याहद| कर्णयोः प्रश्रचतेन सन्द्ञ्चतेन श्लेष्मर्ा कर्णस्रोतमस भृ
शमत्यथं कणडूभणिेहदनत सम्बन्त्धः|११|-
विशोवषते श्लेष्मणर् वपत्ततेजसा नृर्ां भिेत् स्रोतमस कर्णगूथकः ||११||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णगूथकमाि- विशोवषत इत्याहद| स्रोतमस सन्द्ञ्चते श्लेष्मणर् वपत्ततेजसा विशोवष
ते सनत कर्णगूथको भिेहदनत सम्बन्त्धः||११||
SUSHRUTASAMHITA
कर्णकणडु लक्षर्
कणडूशोफौ कफाच्छ्रोरे न्द्स्थरौ तत्संज्ञया स्मृतौ|
-------------------------------------------------|१२|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-कफाि् कण्डडूशोफौ कर्े प्स्थरौ ित्संज्ञौ कण्डडूशोफाख्यौ िर्िः|
ASHTANGAHRUDAYA
कर्णप्रनतनािलक्षर्म ्
स कर्णविट्को िितां यदा गतो विलानयतो घ्रार्मुखं प्रपर्दयते |
तदा स कर्णप्रनतनािसन्द्ञ्ज्ञतो भिेर्दविकारः मशरसोऽमभतापनः ||१२||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णप्रनतनािमाि- स कर्ेत्याहद| विलयनं पुनः स्नेिस्िेदाभयाम ्| कफमारुताभ ्
यां सन्द्न्त्नपातेन िा विदेिोक्तत्िात्| मशरसोऽमभतापनः सकलमशरोविकारकारीत्य
थणः||१२||
SUSHRUTASAMHITA
कर्णप्रतीनाि
िातेन शोवषतः श्लेष्मा श्रोतो मलम्पेत्ततो भिेत्|
रुग्गौरिं वपधानं च स प्रतीनािसंक्षज्ञतः||११||
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-र्ािेन श्लेष्मा शोपषिः श्रोिो भलम्प्पेि्| ििो रुग्गौरर्ं िस्य स्रोिसो गुरुत्र्ं
स्याि्, स्थगनं च| स रिीनािसंज्ञको गदः|
ASHTANGAHRUDAYA
कर्णगूथक-कर्णरनिनािलक्षर्म ्
मारुतः कफसंयुक्तः कर्णकणडूं करोनत च |
वपत्तोष्मशोवषतः श्लेष्मा कु रुते कर्णगूथकम ् ||६||
स कर्णगूथो िितां गतो यदा विलानयतो घ्रार्मुखं प्रपर्दयते |
तदा स कर्णप्रनतनािसन्द्ञ्ज्ञतो भिेर्दविकारः मशरसोऽधणभेदकृ त् ||७||
(सु. उ. तं. अ. २०) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
कर्णरनिनािमाि– स कर्णगूथो िर्िाभमत्याहद| पर्लानयि इनि स्नेिस्र्ेदाभ्यां पर्लीनीकृ िः सन ्| घ्रार्मुखभमनि द्र्न ्
द्र्त्र्ादेकर्द्िार्ः, िेन घ्रार्ं च मुखं च रनिपद्यिे इत्यथणः| अरये ‘घ्रार्मुखाि्’ इनि पठप्रि, िदा घ्रार्मुखाि् ना
सासकाशाि् रनिपद्यिे गच्ििीत्यथणः| अयं कफिो पर्कारः; अथर्ा कर्णगूथशोषे मारुिपपत्तव्यापारात्त्रयार्ामपप सम ्
बरिोऽप्स्ि, िेन सप्रनपाििोऽयं; िथाच पर्देिः– “कफाद्र्ा मारुिाद्र्ाऽपप सप्रनपािेन र्ा पुनः|” इनि| भशरसोऽिणिे
दकृ हदनि अिाणर्िेदभशरोरोगकृ ि्||६-७||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कर्णकण्डडूमाि– मारुि इत्याहद| सुगमम ्| [१] कर्णगूथमाि– पपत्तेत्याहद| सुगमम ्| [२] कर्णरनिनािमाि– स इत्याहद| य
दा स कर्णगूथो पर्लानयि इनि स्नेिस्र्ेदाभ्यां पर्लीनीकृ िो िर्िां गिः सन ्| घ्रार्मुखभमनि द्र्रद्र्ैकर्द्िार्ः, िे
न घ्रार्ं मुखं च रनिपद्यि इत्यथणः| अरये ‘घ्रार्मुखाद्’ इनि पठप्रि, िदा घ्रार्मुखात्सकाशात्रनिपद्यिे गच्ििीि्
यथणः| िदा स कर्णरनिनािसप्ञ्ज्ञिो पर्कारो िर्ेि्| अयं कफिो पर्कारः; अथर्ा कर्णगूथशोथे मारुिपपत्तव्याख्यापारा
त्तयोरतयत्र सम्प्बरिोऽप्स्ि, िेन सप्रनपाििोऽयम ्| िथाहि पर्देिः– “कफाद्र्ा मारुिाद्र्ाऽपप सि पपत्तेन र्ा पुनः|” इ
नि| भशरसोऽिणिेदकृ हदनि अिाणर्िेदभशरोरोगकृ ि्||६-७||
१. ‘कर्णर्िण आि’ इनि पा.|
२. ‘कर्णरनिनादमाि’ इनि पा.|
MADHAVANIDANA
कृ ममकर्णकलक्षर्म्
यदा तु मूच्छ्छणन्त्त्यथिाऽवप जन्त्तिः सृजन्त्त्यपत्यान्त्यथिाऽवप मक्षक्षकाः |
तदञ्जनत्िाच्छ्रिर्ो ननरुच्छ्यते मभषन्द्ग्भरार्दयैः कृ ममकर्णको गदः ||१३||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कृ ममकर्णमाि- यदेत्याहद| मूच्छ्छणन्द्न्त्त पतन्द्न्त्त| जन्त्तिो मांसकोथजाः कृ मयः| अपत्यानन सूक्ष्म
कृ मीन्| मक्षक्षका मम्भर्ाख्या नीलमक्षक्षकाः| तदञ्जनत्िाहदत्याहद| आर्दयैमभणषन्द्ग्भस्तदञ्जनत्िा
च्छ्रिर्ः कृ ममकर्णको ननरुक्त इनत सम्बन्त्धः| तदञ्जनत्िात ् कृ ममलक्षर्त्िात ्| आर्दयैमभणषन्द्ग्भ
ः विदेिाहदमभः| अयं रोगः सान्द्न्त्नपानतकः, विदेिप्रोक्तत्िात्||१३||
SUSHRUTASAMHITA
कृ ममकर्ण लक्षर्
-------------------------------------------------|
िाताहददूवषतं श्रोरं मांसासृक्क्लेदजा रुजम्||१३||
खादन्त्तो जन्त्तिः कु युणस्तीव्रां स कृ ममकर्णकः|
-------------------------------------------------|१४|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-र्ािाहदभिः दूपषिं श्रोत्रं िरिर्ो िक्षयरिो मांसाहद्लेदिां िीव्रां रुिं कु युण
्ः| स कृ भमकर्णकाख्यः|
ASHTANGAHRUDAYA
कक्रभमकर्णकलक्षर्म ्
यदा तु मूछणन्त्त्यथिाऽवप जन्त्तिः सृजन्त्त्यपत्यान्त्यथिाऽवप मक्षक्षकाः |
तर्दव्यञ्जनत्िाच्छ्रिर्ो ननरुच्छ्यते मभषन्द्ग्भरार्दयैः कक्रममकर्णको गदः ||८||
(सु. उ. तं. अ. २०) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
कक्रभमकर्णकमाि– यदा िु
[१]
मूिणरिीत्याहद| मूिणप्रि उप्च्रिा िर्प्रि| िरिर्ः कक्रमयः| कक्रभममूिणन
्ं च मांसशोखर्िकोथे सनि ज्ञेयं, िदरिरेर् कक्रमीर्ामसम्प्िर्ाि्| अपत्यानीनि
[२]
डडम्प्िकान ्| िद्व्यञ्ि
नत्र्ाहदनि कक्रभमलक्षर्त्र्ाि्| श्रर्र्ो ननरुच्यिे इनि कक्रभमकर्णको गद इनि आश्रयाधश्रियोरिेदोपचाराच्रर्
र्ः कक्रभमकर्णको गदो िण्डयिे| श्रर्र्शब्दः पुंभलङ्गोऽतयस्िीत्यस्मादेर् ननदेशाि् रिीयिे| अयं पर्कारप्स्त्र
दोषिो मरिव्यः| िथा च ननभमः– “श्लेष्मपपत्तिलोप्रमश्रे कोथे शोखर्िमांसिे|
[३]
मूिणप्रि िरिर्स्िि्
र कृ ष्र्ास्िाम्ाः भसिारुर्ाः|| िक्षयरिीर् िे कर्ं कु र्णरिो पर्पर्िा रुिः| कक्रभमकर्ं िु िं पर्द्याि् सप्रन
पािरकोपिम ्||” इनि||८||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कृ भमकर्णकमाि– यदेत्याहद| मूिणप्रि उप्च्रिा िर्प्रि, िरिर्ः कृ मयः, कृ भममूिणनं च मांसशोखर्िकोथ
्े सनि ज्ञेयं, िमरिरेर् कृ मीर्ामसम्प्िर्ाि्| अपत्यानन डडम्प्िकान ् सूक्ष्मकृ मीनननि यार्ि्| मक्षक्षका मम ्
मर्ाख्या नीलर्र्ाणः| आद्यैप्ग्िणषभिपर्णदेिाहदभिः, िद्व्यञ्िनत्र्ाहदनि कृ भमलक्षर्त्र्ाि्, आश्रयाधश्रियोरिेद
्ोपचाराि् श्रर्र्ः कृ भमकर्णको गदो िण्डयिे| श्रर्र्शब्दः पुंप्ल्लङ्गोऽतयस्िीत्यस्मादेर् ननदेशात्रिीयिे| अ
यं पर्कारप्स्त्रदोषिो मरिव्यः| िथाच ननभमः– “श्लेष्मपपत्तिलोप्रमश्रे कोथे शोखर्िमांसिे| िायरिे िरि
र्स्ित्र कृ ष्र्ास्िाम्ाः भसिारुर्ाः|| िक्षयरिीर् िे कर्ं कु र्णरिो पर्पर्िा रुिः| कृ भमकर्ं िु िं पर्द्यात्सन ्
ननपािरकोपिम ्||” इनि||८||
१. ‘मूिणरिीत्याहद’ इनि पाठः ्र्धचत्पुस्िके नोपलभ्यिे |
२. ‘डडम्प्बकान ्’ इनि पा.|
३. ‘िायरिे’ इनि पा.|
MADHAVANIDANA
कर्णरपर्ष्िपिङ्गकीिाहदलक्षर्म ्
पतङ्गाः शतपर्दयश्च कर्णस्रोतः प्रविश्य हि |
अरनतं व्याकु लत्िं च भृशं कु िणन्द्न्त्त िेदनाम ् ||९||
कर्ो ननस्तुर्दयते तस्य [१] तथा फरफरायते |
कीटे चरनत रुक् तीव्रा ननष्पन्त्दे मन्त्दिेदना ||१०||
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
कर्णरपर्ष्िपिङ्गकीिाहदभलङ्गमाि– पिङ्गा इत्याहद| शिपद्य इनि कारप्ण्डडकाः| ननष्परदे इनि प्स्थ
रे||९-१०||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कर्णरपर्ष्िकीिपिङ्गाहदभलङ्गमाि– पिङ्गा इत्याहद| शिपद्यः कारप्ण्डडकाः| ननस्िुद्यिे रािनेनेर्
| अरयि् सुगमम ्||९-१०||
MADHAVANIDANA
कर्णवििश्रधलक्षर्म ्
क्षतामभघातप्रभिस्तु वििश्रधभणिेत्तथा दोषकृ तोऽपरः पुनः |
सरक्तपीतारुर्मस्रमास्रिेत् प्रतोदधूमायनदािचोषिान ् ||१४||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णवििश्रधमाि- क्षतामभघातप्रभि इत्याहद| क्षतामभघातप्रभिस्तु वििश्रधभणिेहद
नत छेदः| एतेन क्षतवििश्रधदणमशणतः| दोषकृ तोऽपरः दोषजननतो र्दवितीयो विि
श्रधः| एतेन दोषजो दमशणतः| स चतुविणधः| क्षतवििधेलणक्षर्माि- सरक्तपीतारु
र्ममत्याहद| अस्रं रक्तम ्| धूमायनं धूमोर्दिमनममि िेदनाविशेषः| चोषिान
् आचूष्यत इि| दोषवििधेलणक्षर्ं दोषमलङ्गैरेि ज्ञातव्यम ्| सरक्तवपत्तारुर्ेत्
याहदना कर्णपाकलक्षर्मुक्तममनत के श्रचत् कथयन्द्न्त्त; तच्छ्च मह्यं न रोचते
, यतो जेज्जटादीनामीदृशोऽमभप्रायो नान्द्स्त||१४||
SUSHRUTASAMHITA
श्रोरकणडूयनाज्जाते क्षते स्यात्पूिणलक्षर्ः||१४||
वििश्रधः, पूिणिच्छ्चान्त्यः-----------------------|
-------------------------------------------------|१५|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-श्रोत्रकण्डडूयनाज्िािे क्षिे पूर्ो्िलक्षर्ो पर्िधिः स्याि्| ननदाने ह्येर्मु्ि
म् (हृ. नन. अ. ११| २)- "यः शोफो बहिररिर्ाण मिामूलो मिारुिः| र्ृत्तः स्
यादायिो यो र्ा स्मृिः षोढा स पर्िधिः||" इनि| िद्र्हदि पर्िधिसामारयाि्
कर्णपर्िधिरेक एर्ो्िः|
ASHTANGAHRUDAYA
कर्णपाकपूतीकर्णयोलणक्षर्म ्
भिेत् प्रपाकः खलु वपत्तकोपतो विकोथविक्लेदकरश्च कर्णयोः |१५|
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णपाकलक्षर्माि- भिेत् प्रपाक इत्याहद|१५|-
न्द्स्थते कफे स्रोतमस वपत्ततेजसा विलाय्यमाने भृशसम्प्रतापिान ् ||१५||
अिेदनो िाऽप्यथिा सिेदनो घनं स्रिेत् पूनत च पूनतकर्णकः |१६|
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
पूनतकर्णमाि- न्द्स्थत इत्याहद| घनं ननरन्त्तरं िारंिारममत्यथणः| अन्त्ये घनममनत पू
यस्य विशेषर्मािुः| पूनत पूयम ्||१५||-
SUSHRUTASAMHITA
पूनतकर्ण लक्षर्
-------------------------------------------------|
कफो विदग्धः वपत्तेन सरुजं नीरुजं त्िवप||१२||
घनपूनतबिुक्लेदं कु रुते पूनतकर्णकम्|
-------------------------------------------------|१३|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-कफः पपत्तेन पर्दग्िः सरुिं नीरुिं र्ा घनपूनिबिु्लेदं पूनिकर्णकमनु
गिाथं कु रुिे|
ASHTANGAHRUDAYA
पूनिकर्णलक्षर्म ्
पूयं स्रिनत [१] पूनत िा स ज्ञेयः पूनतकर्णकः |१३|
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
पूनिकर्णलक्षर्माि– पूयभमत्याहद|
[२]
पूयं स्रर्नि र्ा पूिीनि कक्रयापर्शेषर्ं, र्ाशब्दोऽत्र समुच्चये
; िेनार्ेदनत्र्ं, सर्ेदनत्र्ं र्ा, घनस्रापर्त्र्ं च समुच्चीयिे| घनस्रार्ननयमाच्च कर्णस्रार्ादस्य िेदः
| िथाचो्िं सुश्रुिे– “स्रोिःप्स्थिे श्लेष्मखर् पपत्तिेिसा पर्लीयमाने िृशसम्प्रिापपिे| अर्ेदनो र्ाऽ
थ सर्ेदनो र्ा घनं स्रर्ेि् पूनि च पूनिकर्णः||” इनि| (सु. उ. िं. अ. २०)| पूनिमान ् कर्णः पूनिकर्ण
्ः|१३|–
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
पूनिकर्णलक्षर्माि– पूयभमत्याहद| पूिीनि कक्रयापर्शेषर्ं, र्ाशब्दोऽत्र समुच्चये; िेनार्ेदनत्र्ं सर्ेदन
त्र्ं र्ा, घनस्रापर्त्र्ं च समुच्चीयिे| घनस्रार्ननयमाच्च कर्णस्रार्ादस्य िेदः| िथाचो्िं सुश्रुिे– “ [
३] श्रोिःप्स्थिे श्लेष्मखर् पपत्तिेिसा पर्लीयमाने िृशसम्प्रिापपिे| अर्ेदनो र्ाऽतयथर्ा सर्ेदनो घन
्ं स्रर्ेत्पूनि [४] च पूनिकर्णः||” इनि| (सु. उ. िं. अ. २०)| पूनिमान् कर्णः पूनिकर्णकः|१३|–
१. ‘र्ा पूनि’ इनि पा. |
२. ‘पूयं स्रर्नि र्ा’ इनि पाठः ्र्धचत्पुस्िके नोपलभ्यिे |
३. ‘स्रोिःप्स्थिे’ इनि पा.|
४. ‘स पूनिकर्णकः’ इनि पा.|
MADHAVANIDANA
कर्णपाकलक्षर्म ्
कर्णपाकस्तु वपत्तेन कोथविक्लेदकृ र्दभिेत् |
कर्णवििश्रधपाकार्दिा जायते चाम्बुपूरर्ात् ||१२||
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
कर्णपाकलक्षर्माि– कर्णपाक इत्याहद| कोथपर््लेदकृ हदनि कोथः पूनििार्ः, पर््लेद आिणिा| ननु,
[१
]
कर्णगूथलक्षर्े पपत्तेन शोषर्मु्िं, ित्कथमािणिा? नैर्म ्, एर्ंपर्कारिनककमणसिकाररर्ा िर्ांशोहि्िे
न पपत्तेनािणिा, ित्र त्र्ेिद्पर्परीित्र्ेन शोषः||१२||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कर्णपाकलक्षर्माि– कर्ेत्याहद| कोथपर््लेदकृ हदनि कोथः पूनििार्ः, पर््लेद आिणिा| [२] कर्णपर्िधिपा
काि्, अथर्ा अम्प्बुपूरर्ाि् कर्णपाको िायिे| ननु, कर्णगूथलक्षर्े पपत्तेन शोषर्मु्िं, ित्कथमािणिा
? मैर्म ्, एिद्पर्कारिनककमणसिकाररर्ा िर्ांशोहि्िेन पपत्तेनािणिा, ित्र त्र्ेिद्पर्परीिेन शोषः||१२||
१. ‘कर्णगूथननदाने’ इनि पा.|
२. अत्र ‘अथ र्ा’ इनि ्र्धचत्पुस्िके अधिकः पा.|
MADHAVANIDANA
कर्णगतान्त्यरोगलक्षर्ानतदेशः
प्रहदष्टमलङ्गान्त्यरशांमस तत्त्ितस्तथैि शोफाबुणदमलङ्गमीररतम ् |
मया पुरस्तात् प्रसमीक्ष्य योजयेहदिैि ताित् प्रयतो मभषग्िरः ||१६||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
अशणःशोफाबुणदान्त्याि- प्रहदष्टेत्याहद| शोफाबुणदमलङ्गं शोफस्य अबुणदस्य च लक्ष
र्ममत्यथणः| तत्त्ितः परमाथणतः| प्रसमीक्ष्य ज्ञात्िा| प्रयोगज्ञो िैर्दयः||१६||
SUSHRUTASAMHITA
शोफोऽशोऽबुणदमीररतम्|
तेषु रुक् पूनतकर्णत्िं बश्रधरत्िं च बाधते||१५||
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-अशोऽबुणदं च िदीररिभमनि कर्ाणशणः कर्ाणबुणदभमनि| ित्र ह्यु्िम् (हृ. उ. अ. ८
|१३)- "अशोऽधिमांसं र्त्माणरिः स्िब्िं प्स्नग्िं सदािरुक्| र्िं र्िेन ित्स्रापर् ि
प््रनं निरनं पर्र्िणिे||" इनि| अबुणदस्य िु लक्षर्म ् (हृ. उ. अ. ८|२४)- "र्त्माणरि
मांसपपण्डडािः श्र्यथुग्रणधथिोऽरुिः| सास्रैः स्यादबुणदो दोषैपर्णषमो बाह्यिश्चलः||" इनि|
िेषु-अशोऽबुणदेषु, रुग ् बाििे पूनिकर्णत्र्ं बधिरत्र्ं च|
ASHTANGAHRUDAYA
कर्णगिशोथाबुणदाशणसां लक्षर्म ्
कर्णशोथाबुणदाशांमस जानीयादुक्तलक्षर्ैः ||१३||
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
इदानीं सङ्ख्यापूरर्ाथं कर्णगिशोथाबुणदाशणसामनिदेशेन लक्षर्माि– कर्णशोथेत्याहद| कर्णशोथाश्चत्र्ारो र्ािपपत्तकफर्िित्र्ेन; एर्मशणश्चिुपर्णिं, सििसप्रनपाििार्
शसोः सप्रनपािागरिुिशोथयोश्चात्रासम्प्िूनिरािाररिार्ाि ्| अबुणदं च सतिपर्िं र्ािपपत्तकफर्िमांसमेदःभसराननभमत्तिेदाि ्;
[१]
भसरािस्य र्ाििार्रुद्िस्यात्र पृथग्ग
र्नं शाला्यभसद्िारिसंर्ादाहदनि कानिणकः|
[२]
यथा सुश्रुिे एर् कर्णरोगानरिरम ्– “दोषैप्स्त्रभिस्िैः पृथगेकशश्च ब्रूयात्तथाऽशांभस िथैर् शोथान्| शाला्यभसद्िारि
मर्ेक्ष्य चापप सर्ाणत्मकं सतिममबुणदं िु||” (सु. उ. िं. अ. २२) इनि| नासारोगेऽभििास्यनि, िथेिापप युज्यिे; िेन र्ििस्य पपत्तसमानभलङ्गत्र्ाि ् पपत्तिेऽरििाणर्ः
,
[३]
िथाऽऽगरिुिस्यापप र्िपपत्तभलङ्गत्र्ाि ् पपत्ति एर्ारििाणर्ः; िेन शोथः सप्रनपाििोऽत्र अगर्नीयः, एर्ं सििर्िियोदोषि एर्ारििाणर्ाि ्
[४]
सप्रनपािि
मशोऽपृथग्गर्नीयम्, अबुणदं च सप्रनपाििं सतिभमनि, एर्मेभिः सिाष्िापर्ंशनिः सुश्रुिो्िाः कर्णरोगा िर्प्रि||१३||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कर्णगिशोफाबुणदाशणसामिीिार्ेक्षर्ेन लक्षर्माि– कर्ेत्याहद| यद्यपप शोफादयः
[५]
राङ्ननहदणष्िाः, िथापप कर्णरोगसङ्ग्रिाथं साध्यासाध्यपर्िागाथं च पुनननणहदणष्िा
्ः कर्णशोफाश्चत्र्ारः, र्ािपपत्तकफर्िित्र्ेनेनि; एर्मशणश्चिुपर्णिम ्| सििसप्रनपाििाशणसोः सप्रनपाििागरिुिशोफयोश्चात्रासम्प्िूनिरािारश्च रिार्ाि ्| अबुणद
्ं च सतिपर्िं
[६]
र्ािपपत्तकफर्िमांसमेदःभसराननभमत्तिेदाि ्;
[७]
भसरािरयस्य र्ाििार्रुद्िस्यात्र पृथग्दशणनं शाला्यभसद्िारिसंर्ादाहदनि कानिणकः| यदाि सुश्रु
ि एर् कर्णरोगानरिरम ्– “दोषैप्स्त्रभिस्िैः पृथगेकशश्च िूयात्तथाऽशांभस िथैर् शोफान्| शाला्यभसद्िारिमर्ेक्ष्य चापप सर्ाणत्मकं सतिममबुणदं स्याि ्||” (सु. उ. िं
. अ. २२) इनि| नासारोगेऽभििास्यनि, िथेिापप युज्यिे; िेन र्ििस्य पपत्तभलङ्गत्र्ाि ् पपत्तिेऽरििाणर्ः,
[८]
आगरिुिस्यापप र्िपपत्तभलङ्गत्र्ाि ् पपत्ति एर्ारिर्
िार्ः; िेन शोफः
[९]
सप्रनपाििोऽत्रागर्नीयः, एर्ं सििर्िियोदोषि एर्ारििाणर्ाि्
[१०]
सप्रनपाििमशणसोऽपृथग्गर्नीयम्, अबुणदं च सप्रनपाििं सतिभमनि
, एर्मेभिः सिाष्िापर्ंशनिः सुश्रुिो्िाः कर्णरोगा िर्प्रि||१३||
१. ‘भशरािस्य’ इनि पा.|
२. ‘यदाि’ इनि पा.|
३. ‘िथाऽऽगरिुिस्यापप’ इनि पा.|
४. ‘सप्रनपाििमशणः पृथग्गर्नीयम ्’ इनि पा.|
५. ‘राग् ननहदणष्िाः’ इनि पा.|
६. ‘ ... भशराननभमत्तिेदाि ्’ इनि पा.|
७. ‘भशरािरयर्ाििार्रुद्िस्यात्र’ इनि पा.|
८. ‘आगरिुिस्य च’ इनि पा.|
९. ‘सप्रनपाििोऽत्र गर्नीयः’ इनि पा.|
१०. ‘सप्रनपाििमशणसः पृथग्गर्नीयम ्’ इनि पा.|
कर्णपर्िधिलक्षर्म ्
क्षतामभघातप्रभिस्तु वििश्रधभणिेत्तथा दोषकृ तोऽपरः पुनः |
सरक्तपीतारुर्मस्रमास्रिेत् प्रतोदधूमायनदािचोषिान ् ||११||
(सु. उ. तं. अ. २०) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
कर्णपर्िधिमाि– क्षिाभिघािरिर्प्स्त्र्त्याहद| क्षिरिर्ोऽभिघािरिर्श्च, क्षिाभिघािरिर्योरागरिुकि्
र्ादेकत्र्म ्, एर्ं र्ािाहदिस्यापप दोषित्र्ादेकत्र्म ्| सर्िपीिारुर्मस्रमास्रर्ेहदनि अस्रमास्रार्ं, सर्ि
पीिारुर्र्र्णत्र्ं चास्रार्स्य र्ािपपत्तकफसम्प्िर्ाि्||११||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कर्णपर्िधिमाि– क्षिेत्याहद| क्षिरिर्श्चाभिघािरिर्श्च, क्षिाभिघािरिर्योरागरिुकत्र्ादै्यम ्| एर्
्ं र्ािाहदिस्यापप दोषित्र्ादेकत्र्म ्| क्षिपर्ििेलणक्षर्माि– सेत्याहद| अस्रं आस्रार्ं, र्िपीिारुर्र्र्णि्
र्ं चास्रार्स्य र्ािपपत्तर्िसम्प्िर्त्र्ाि्| िूमायनं िूमोद्र्मनभमर् र्ेदनापर्शेषः, चोष आचूष्यि इर् र्े
दनापर्शेषः| दोषपर्ििेलणक्षर्ं िैरेर् ज्ञािव्यम ्||११||
MADHAVANIDANA
कर्णरोगस्य र्ाििाहदिेदेन लक्षर्ानन
नादोऽनतरुक् कर्णमलस्य शोषः स्रािस्तनुश्चाश्रिर्ं च िातात् |
शोथः सरागो दरर्ं विदािः सपीतपूनतस्रिर्ं च वपत्तात् ||१४||
िैश्रुत्यकणडून्द्स्थरशोथशुक्लन्द्स्नग्धस्रुनतः स्िल्परुजः कफाच्छ्च |
सिाणणर् रूपाणर् च सन्द्न्त्नपातात् स्रािश्च तराश्रधकदोषिर्णः ||१५||
(च. श्रच. अ. २६) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
इदानीं चरको्िं कर्णरोगचिुष्ियं र्ािपपत्तकफसप्रनपािििेदादाि– नादोऽनिरुधगत्याहद| अ
श्रर्र्भमनि अशब्दश्रुनिः| र्ैश्रुत्यभमनि पर्रुद्िश्रर्र्म्||१४-१५||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
इदानीं चरको्िकर्णरोगचिुष्ियं र्ािपपत्तकफसप्रनपािििेदादाि– नाद इत्याहद| सुगमम्
| र्ैश्रुत्येनि र्ैश्रुत्यं पर्रुद्िं श्रर्र्ं, स्रुनिः स्रार्ः, प्स्नग्िा स्याि्||१४-१५||
MADHAVANIDANA
BAHYA KARNA ROGAS
A.H Ut 40- karnaroga vijnana adhyaya
M.Ni 50- karnaroga nidana adhyaya
कु धचकर्णकः
गभेऽननलात्सङ्कु श्रचता शष्कु ली कु श्रचकर्णकः|
---------------------------------------------|१६|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-र्ािाद्गिे-अभ्यरिरे, सङ्कु धचिा शष्कु ली कु धचकर्णसंज्ञः|
ASHTANGAHRUDAYA
कर्ण पपतपली
एको नीरुगनेको िा गभे मांसाङ्कु रः न्द्स्थरः||१६||
वपप्पली वपप्पलीमानः-------------------------|
---------------------------------------------|१७|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-मांसांङ्कु रो गिे प्स्थर एकोऽनेको र्ा नीरुिः पपतपलीत्युच्यिे, कर्णपपप्
पलीत्यथणः| स च मांसांङ्कु रः पपतपलीमानः|
ASHTANGAHRUDAYA
कर्णशष्कु ली
---सन्द्न्त्नपातार्दविदाररका|
सिर्णः सरुजः स्तब्धः श्ियथुः, स उपेक्षक्षतः||१७||
कटुतैलननभं पक्िः स्रिेत् कृ च्छ्रेर् रोिनत|
सङ्कोचयनत रूढा च सा ध्रुिं कर्णशष्कु लीम्||१८||
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-सप्रनपािेन पर्दाररकाख्यः श्र्यथुः स्िब्िस्िथा सर्र्णः सरुिः| स उपे
क्षक्षिः सन् किुिैलननिं स्रर्ेि्| कृ च्रेर् रोिनि| सा च पर्दाररका रूढा सिी
ननप्श्चिं कर्णशष्कु लीं सङ्कोचयनि|
ASHTANGAHRUDAYA
पालीशोषं
मसरास्थः कु रुते िायुः पालीशोषं तदाह्ियम्|
---------------------------------------------|१९|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-भसरास्थो र्ायुः पालीशोषं िदाह्र्यं-पालीशोषसंज्ञं, कु रुिे|
ASHTANGAHRUDAYA
िप्रत्रक
कृ शा दृढा च तन्त्रीित् पाली िातेन तन्द्न्त्रका||१९||
पररपोि
सुकु मारे श्रचरोत्सगाणत्सिसैि प्रिश्रधणते|
कर्े शोफः सरुक् पाल्यामरुर्ः पररपोटिान्||२०||
पररपोटः स पिनात्----------------------|
---------------------------------------------|२१|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-र्ािेन पाली कृ शा दृढा च िरत्रीर् स्याि ्| सा िरत्रीके त्युच्यिे|
स०-सुकु मारे कर्े धचरोत्सगाणि ् सिसैर्-न िु शनैः, रर्धिणिे श्र्यथुः पाल्यां सरुक्
िथा लोहििः पररपोिर्ांश्च| पररपोिः-स्फु िनम्| स र्ािाि ् पररपोिसंज्ञः स्याि ्|
ASHTANGAHRUDAYA
पररपोिकलक्षर्म ्
सौकु मायाणन्द्च्छ्चरोत्सृष्टे सिसाऽनतप्रिश्रधणते |
कर्णशोथो भिेत् पाल्यां सरुजः पररपोटिान ् |
कृ ष्र्ारुर्ननभः स्तब्धः स िातात् पररपोटकः ||१६||
(सु. श्रच. अ. २५) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
कर्ाणर्यर्त्र्ाि् कर्णपाल्यास्िद्पर्कारानाि– सौकु मायाणहदत्याहद| सौकु मायाणद्िेिोप्श्चरं र्िणनेन त्य्िे सिस
्ा च र्िणनयिुमारब्िे कर्े शोथः, पररपोिर्ान ् मना्त्र्गर्दरर्र्ाननत्यथणः||१६||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
कर्ाणर्यर्त्र्ाि् कर्णपाल्यास्िद्पर्कारानाि– सौकु मायाणहदत्याहद| सौकु मायाणद्िेिोप्श्चरोत्सृष्िे प्श्चरंर्िणनेन [१
] पररत्य्िे सिसा [२] च र्िणनयिुमारब्िे कर्े शोफः, पररपोिक इनि पररपोिर्ान ् मना्त्र्गर्दरर्र्ाननि्
यथणः| अथ डल्लनाभिरायः– कर्े धचरोत्सृष्िे बिुकालमुपेक्षक्षिे सिसा [३] झहिनि रर्धिणिे सनि सौकु मायाण
ि् पाल्यां शोफः सरुधगत्याहदलक्षर्यु्िः स्याि् स र्ािाि् पररपोिको रोगः स्याि्; धचरोत्सृष्ित्र्े सौकु मा
यं िेिुः||१६||
१. ‘इत्यु्िे’ इनि पा.|
२. ‘र्ा’ इनि पा.|
३. ‘िृडडनि’ इनि पा.|
MADHAVANIDANA
उत्पािः
-उत्पातः वपत्तशोणर्तात्|
गुिाणभरर्भारार्दयैः श्यािो रुग्दािपाकिान्||२१||
श्ियथुः स्फोटवपहटकारागोषाक्लेदसंयुतः|
---------------------------------------------|२२|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-पपत्तशोखर्िाि् स एर्ोत्पािसंज्ञः| गुर्ाणिरर्िाराहदभििेिुिूिैः रकु पपिाि्
पपत्तशोखर्िाि् शोफो रुगाहदमान् स्फोिाहदसंयुिः| श्यार्ोऽनुगिाथणः|
ASHTANGAHRUDAYA
उत्पािलक्षर्म ्
गुिाणभरर्संयोगात्ताडनार्दघषणर्ादवप |
शोथः पाल्यां भिेच्छ््यािो दािपाकरुजान्द्न्त्ितः ||१७||
रक्तो िा रक्तवपत्ताभयामुत्पातः स गदो मतः |
(सु. श्रच. अ. २५) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
उत्पािलक्षर्माि– गुपर्णत्याहद| श्यार्त्र्ं व्याधिरिार्ाि्, पपत्तर्ियोः श्यार्त्र्ािनकत्र्ाि्; ककं र्ा र्ािानु
बरिादत्र श्यार्त्र्म ्||१७||–
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
उत्पािलक्षर्माि– गुपर्णत्याहद| श्यार्त्र्ं व्यािेः रिार्ाि्, पपत्तर्ियोः श्यार्त्र्िनकत्र्ािार्ाि्; ककञ्
च र्ािानुबरिादत्र श्यार्त्र्म ्||१७||–
MADHAVANIDANA
उरमरिः/ गप्ल्लर
पाल्यां शोफोऽननलकफात्सिणतो ननव्यणथः न्द्स्थरः||२२||
स्तब्धः सिर्णः कणडूमानुन्त्मन्त्थो गन्द्ल्लरश्च सः|
---------------------------------------------|२३|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-र्ािकफाि् पाल्यां शोफः सर्णिो ननव्यणथः प्स्थरः स्िब्िः समानर्र्णः क
ण्डडूयुि उरमरथ उच्यिे| स एर् गप्ल्लराख्यः|
ASHTANGAHRUDAYA
उरमरथकलक्षर्म ्
कर्ं बलार्दिधणयतः पाल्यां िायुः प्रकु प्यनत ||१८||
कफं सङ्गृह्य कु रुते शोथं स्तब्धमिेदनम ् |
उन्त्मन्त्थकः सकणडूको विकारः कफिातजः ||१९||
दुःखर्िणनः
संिध्यणमाने दुविणर्दधे कणडूपाकरुजान्द्न्त्ितः |
शोथो भिनत पाकश्च त्ररदोषो दुःखिधणनः ||२०||
(सु. श्रच. अ. २५) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
उरमरथकमाि– कर्णभमत्याहद| स्िब्ित्र्ं र्ािकृ िं, कण्डडूः कफाि्, इनि र्ािकफभलङ्गम ्||१८-२०||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
उरमरथकमाि– कर्णभमत्याहद| कर्ं बलाद्र्िणयिः पाल्यां र्ायुः कोपं यानि, स र्ायुः कु पपिः सन ् कफ
्ं सङ्गृह्य स्िब्िं िथा अर्ेदनं शोफं कु रुिे, स कफर्ाििः उरमरथकाख्यो रोगः स्याि्| स ककं लक्षर्ः
? सकण्डडूकः कण्डडूयु्िः, स्िब्ित्र्ं र्ािकृ िं, कण्डडूः कफाहदनि र्ािकफभलङ्गम ्| दुःखर्िणनमाि– [१] संर्िण
मान इत्याहद| कर्े दुपर्णद्िे दैर्कृ िप्च्ििमनिक्रम्प्य पर्द्िे संर्िणमाने सनि कण्ड्र्ाहदयु्िः शोफो िर्नि
, पाकश्चात्र दोषत्रयोत्थः| दुःखर्िणनाि् दुःखर्िणनको नाम रोगः||१८-२०||
१. एिच्च– ‘संर्िणमाने’ इनि पा.|
MADHAVANIDANA
दुःखर्िणनः
दुविणर्दधे िश्रधणते कर्े सकणडूदािपाकरुक्||२३||
श्ियथ् उः सन्द्न्त्नपातोत्थः स नाम्ना दुःखिधणनः|
---------------------------------------------|२४|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-कर्े दुपर्णद्िे सनि कण्ड्र्ाहदसंयुिः शोफः सप्रन तपािात्मको दुःख
र्िणनसंज्ञः|
ASHTANGAHRUDAYA
लेह्य|ख्या
कफासृक्ऽऽकृ ममजाः सूक्ष्माः सकणडूक्लेदिेदनाः||२४||
लेह्याख्याः वपहटकास्ता हि मलह्युः पालीमुपेक्षक्षताः|
---------------------------------------------|२५|
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-कफर्ििकृ भमिाः सूक्ष्माः कण्ड्र्ाहदयुिा लेह्याख्याः पपहिकाः| यस्मात्ता
उपेक्षक्षिाः पालीं भलह्युः|
ASHTANGAHRUDAYA
पररलेिीलक्षर्म ्
कफासृन्द्क्क्रमयः क्रु र्दधाः सषणपाभा विसवपणर्ः |
कु िणन्द्न्त्त पाल्यां वपडकाः कणडूदािरुजान्द्न्त्िताः ||२१||
कफासृन्द्क्क्रममसम्भूतः स विसपणन्द्न्त्नतस्ततः |
मलिेत् सशष्कु लीं पालीं पररलेिीनत स स्मृतः ||२२||
(सु. श्रच. अ. २५) |
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
पररलेिीमाि– कफासृधगत्याहद| स पर्सपणप्रननि स इनि पपडकात्मको पर्कार; ‘पर्सपाणप्रर्िः’ इ
नि पाठारिरे पर्सपेर्ाप्रर्िः| भलिेहदनि ननमांसीं करोनि आच्िादयेद्र्ा||२१-२२||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
पररलेिीमाि– कफे त्याहद| भलिेहदनि ननमांसीं करोनि उत्सादयनि र्ा, ‘सपर्सपाणप्रर्िः’ इनि पा
ठारिरे पर्सपेर्ाप्रर्िः||२१-२२||
MADHAVANIDANA
इनत श्रीमाधिकरविरश्रचते माधिननदाने कर्णरोगननदानं समाप्तम ् ||५७||
मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त)
इनि श्रीकण्डठदत्तकृ िायां मिुकोशव्याख्यायां कर्णरोगननदानं समातिम्||५७||
आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त)
[१] इनि श्रीर्ाचस्पनिर्ैद्यपर्रधचिायां मािर्ननदानव्याख्यायामािङ्कदपणर्ाख्यायां कर्णरोगननदानम ्||५७||
१. ‘इत्यािङ्कदपणर्े ननदानव्याख्यायां कर्णरोगननदानम ्||५७||’ इनि पा.|
MADHAVANIDANA
साध्यासाध्यत
वपप्पली सिणजं शूलं विदारी कु श्रचकर्णकः||२५||
एषामसाध्याः, याप्यैका तन्द्न्त्रकाऽन्त्यांस्तु साधयेत्|
पञ्चविंशनतररत्युक्ताः कर्णरोगा विभागतः||२६||
इनत श्रीिैर्दयपनतमसंिगुप्तसूनुश्रीमर्दिाग्भटविरश्रचतायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर
स्थाने कर्णरोगविज्ञानीयो नाम सप्तदशोऽध्यायः||१७||
सिाणङ्गसुन्त्दरी व्याख्या ( कृ त)
स०-पपतपल्यादयश्चत्र्ारो रोगा एषां मध्येऽसाध्याः| िप्रत्रका यातया| अरयांस्िु पर्ंशि
प््रोगान ् साियेि्| इनि-एर्ं रागु्िेन रकारेर्, पञ्चपर्ंशनिरामया पर्िागेनो्िाः| अ
नेनारयिरत्रकृ िां सङ्कीर्णकर्णरोगकथनं सूचयनि| सङ्ख्यानं च सुखस्मरर्ाथणमत्र कृ ि
भमनि|
इनि श्रीमृगाङ्कदत्तपुत्रश्रीमदरुर्दत्तपर्रधचिायामष्िाङ्गहृदयिीकायां सर्ाणङ्गसुरदराख्या
यां षष्ठे उत्तरस्थाने कर्णरोगपर्ज्ञानीयो नाम सतिदशोऽध्यायः समातिः|| १७||
ASHTANGAHRUDAYA
CHIKITSA
सु.उ २१
अ.ह् उ १८
उत्तरतन्त्रम् - २१. कर्णगतरोगप्रनतषेधाध्यायः
कर्णगतरोगप्रनतषेधोपक्रमः
अथातः कर्णगतरोगप्रनतषेधं व्याख्यास्यामः ||१||
यथोिाच भगिान् धन्त्िन्त्तररः ||२||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
अथात इत्याहद| प्रनतषेधः श्रचककन्द्त्सतम ्||१-२||
SUSHRUTA SAMHITA
Su. Sam Ut 21
कर्णरोगे सामान्त्यश्रचककत्सा
सामान्त्यं कर्णरोधेषु घृतपानं रसायनम् |
अव्यायामोऽमशरःस्नानं ब्रह्मचयणमकत्थनम् ||३||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
कर्णरोगार्ां सामान्त्यं श्रचककन्द्त्सतमाि- सामान्त्यममत्याहद| घृतपा
नमर ऊध्िणभन्द्क्तकम ्| अमशरःस्नानं न मशरःस्नानममत्यथणः| अक
त्थनम् अभाषर्म्| रसायनममत्यर ‘रसाशनम्’ इनत के श्रचत् पठ
न्द्न्त्त, मांसरसेन सि भोजनममनत व्याख्यानयन्द्न्त्त||३||
कर्णशूल-प्रर्ाद-बाश्रधयणक्ष्िेडानां सामान्त्य श्रचककत्सा
कर्णशूले प्रर्ादे च बाश्रधयणक्ष्िेडयोरवप |
चतुर्ाणमवप रोगार्ां सामान्त्यं भेषजं विदुः ||४||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
िातजानां चतुर्ां कर्णशूलादीनामेकिेतुत्िादेकामेि श्रचककत्सामाि- कर्णशू
ल इत्याहद||४||
न्द्स्नग्धं िातिरैः स्िेदैनणरं स्नेिविरेश्रचतम ् |
नाडीस्िेदैरुपचरेन्द्त्पणडस्िेदैस्तथैि च ||५||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
ककं तत् सामान्त्यं श्रचककन्द्त्सतममत्याि- न्द्स्नग्धममत्याहद| न्द्स्नग्धं स्नेिपा
नेनाभयङ्गेन च| स्नेिविरेश्रचतम ् एरणडतैलाहदमभः| स्िेदाध्याये व्यामाधणम
ारेत्याहदना नाडीस्िेदः प्रोक्तः; वपणडस्िेदः कृ शरापायसाहदमभः||५||
कर्णशूले नाडीस्िेदः
त्रबल्िैरणडाकण िषाणभूदश्रधत्थोन्त्मत्तमशरुमभः |
बस्तगन्त्धाश्िगन्त्धाभयां तकाणरीयििेर्ुमभः ||६||
आरनालशृतैरेमभनाणडीस्िेदः प्रयोन्द्जतः |
कफिातसमुत्थानं कर्णशूलं ननरस्यनत ||७||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
नाडीस्िेदोपयोश्रगिव्याणयाि- त्रबल्िेत्याहद| िषाणभूः श्िेतपुननणिा, द
श्रधत्थः कवपत्थः, उन्त्मत्तो धत्तूरकः, मशरुः शोभाञ्जनकः, विटपशा
कमन्त्ये| बस्तगन्त्धा बोबनयका| तकाणरी अरणर्का, यििेर्ुमभररनत
िेर्ुयिः अन्त्नजानतः| त्रबल्िैरणडाहदमभः आरनालमसर्दधैः के िलिाता
रब्धे कफािृतिातारब्धे च कर्णशूले स्िेदः प्रयोज्यः; परं के िलिा
तजे शूले स्नेिपूिणः स्िेदः, कफािृते पुनः रूक्षः स्िेद इनत||६-७||
कर्णशूले वपणडस्िेदः
मीनकु क्कु टलािानां मांसजैः पयसाऽवप िा |
वपणडैः स्िेदं च कु िीत कर्णशूलननिारर्म् ||८||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
वपणडस्िेदोपयोश्रगिव्याणयाि- मीनकु क्कु टलािानाममत्याहद| पयसाऽ
वप िेनत घनीभूतक्षीरवपणडेनेत्यथणः| एतैमीनाहदमभमांसवपणडैः पृथ
क् समस्तैिाण स्िेदः कायणः||८||
कर्णशूले स्नेिस्िेदः
अश्ित्थपरखल्लं िा विधाय बिुपरकम् |
तदङ्गारैः सुसम्पूर्ं ननदध्याच्छ्रिर्ोपरर ||९||
यत्तैलं च्छ्यिते तस्मात् खल्लादङ्गारतावपतात् |
तत् प्राप्तं श्रिर्स्रोतः सर्दयो गृह्र्ानत िेदनाम् ||१०||
ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त)
शुर्दधिातजे शूले स्नेिविशेषस्िेदमुर्दहदशन्त्नाि- अश्ित्थपरेत्याहद|
खल्लममनत र्दविकणर्णकाकारममत्यथणः| अभयज्य तैलेन घृतेन िा,
सात्यककविदेिप्रोक्तत्िात्||९-१०||
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita
Karnaroga in samhita

Mais conteúdo relacionado

Mais procurados

F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7Nanda Mohan Shenoy
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sejal Agarwal
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
F15-Srikrishna Karnamrutham- Part-3
F15-Srikrishna Karnamrutham- Part-3 F15-Srikrishna Karnamrutham- Part-3
F15-Srikrishna Karnamrutham- Part-3 Nanda Mohan Shenoy
 
F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5Nanda Mohan Shenoy
 

Mais procurados (20)

F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
radhe
radheradhe
radhe
 
Shree ram rakhsha
Shree ram rakhshaShree ram rakhsha
Shree ram rakhsha
 
F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7
 
F16 - Kanduka Stuti
F16 - Kanduka StutiF16 - Kanduka Stuti
F16 - Kanduka Stuti
 
F28-Mukundamala Part-2
F28-Mukundamala Part-2F28-Mukundamala Part-2
F28-Mukundamala Part-2
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
ARUNACHAL PRADESH- SANSKRIT WORK
ARUNACHAL PRADESH- SANSKRIT WORKARUNACHAL PRADESH- SANSKRIT WORK
ARUNACHAL PRADESH- SANSKRIT WORK
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
D_14 Samskritham 21
D_14 Samskritham 21D_14 Samskritham 21
D_14 Samskritham 21
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
 
F29- Mukundamala- Part-3
F29- Mukundamala- Part-3 F29- Mukundamala- Part-3
F29- Mukundamala- Part-3
 
F11 samskritham21
F11 samskritham21F11 samskritham21
F11 samskritham21
 
F15-Srikrishna Karnamrutham- Part-3
F15-Srikrishna Karnamrutham- Part-3 F15-Srikrishna Karnamrutham- Part-3
F15-Srikrishna Karnamrutham- Part-3
 
D09- Samskritham 21
D09- Samskritham 21D09- Samskritham 21
D09- Samskritham 21
 
F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5F24 samskritham21-Narada Bhakti Sutra-5
F24 samskritham21-Narada Bhakti Sutra-5
 
D04- Samskritham 21
D04- Samskritham 21D04- Samskritham 21
D04- Samskritham 21
 
D_21 Samskritham 21
D_21 Samskritham 21D_21 Samskritham 21
D_21 Samskritham 21
 
F13 Srikrishna Karnamrutham
F13 Srikrishna KarnamruthamF13 Srikrishna Karnamrutham
F13 Srikrishna Karnamrutham
 

Semelhante a Karnaroga in samhita

Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxwhoisnihal
 
Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching devdattasarode
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverDrTonyThomas2
 
Relevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxRelevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxe-MAP
 
संस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरणसंस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरणAditya Kishtawal
 
Aushadhi prayoga vignana.pptx as per NCISM
Aushadhi prayoga vignana.pptx as per NCISMAushadhi prayoga vignana.pptx as per NCISM
Aushadhi prayoga vignana.pptx as per NCISMAparnaNandakumar12
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTaarathihariharan2
 

Semelhante a Karnaroga in samhita (14)

ANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptxANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptx
 
Vrana
VranaVrana
Vrana
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 
PAKRUTI, DR KHALID
PAKRUTI, DR KHALIDPAKRUTI, DR KHALID
PAKRUTI, DR KHALID
 
AMARKOSH _ अमरकोशः
AMARKOSH _ अमरकोशःAMARKOSH _ अमरकोशः
AMARKOSH _ अमरकोशः
 
SWASTHA CHATUSHKA.pptx
SWASTHA CHATUSHKA.pptxSWASTHA CHATUSHKA.pptx
SWASTHA CHATUSHKA.pptx
 
Parada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh RudrapuriParada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh Rudrapuri
 
Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching Challenges in Sanskrit Teaching
Challenges in Sanskrit Teaching
 
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to Fever
 
Relevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptxRelevance of poorvakarma in shodhana.pptx
Relevance of poorvakarma in shodhana.pptx
 
संस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरणसंस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरण
 
Aushadhi prayoga vignana.pptx as per NCISM
Aushadhi prayoga vignana.pptx as per NCISMAushadhi prayoga vignana.pptx as per NCISM
Aushadhi prayoga vignana.pptx as per NCISM
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
 

Karnaroga in samhita

  • 1. http://www.free-powerpoint-templates-design.com KARNAROGAS A REVIEW OF SAMHITAS BY : DR SUSHMA ASST PROFESSOR DEPT OF SHALAKYA TANTRA SDMAC UDUPI
  • 2. Agenda Style Karna rogas in Sushruta samhita with Nibandha sangraha commentry1 Karnaroga in madhava nidana Madhukosha and Atanka darpana commentry2 Karnarogas in Ashtanga Hrudaya Sarvanga sundara commentry3 4 5
  • 4. SOURCE!! LEARN AYURVEDA AND LIVE AYURVEDA सुश्रुत संहिता उत्तरतन्त्रम् - २०. कर्णगतरोगविज्ञानीयाध्यायः माधिननदान - ५७. कर्णरोगननदानम् अष्टाङ्गहृदय उत्तरस्थानम ् - १७. कर्णरोगविज्ञानीयाध्यायः
  • 5. कर्णगतरोगविज्ञानीयोपक्रमः अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोिाच भगिान् धन्त्िन्त्तररः ||२|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) इन्द्न्त्ियगतरोगसामान्त्याच्छ्रिर्गतरोगविज्ञानीयारम्भो युक्त इत्यत आि- अथा त इत्याहद| गतशब्द आश्रश्रतपयाणयः||१-२|| SUSHRUTASAMHITA
  • 6. कर्णरोगार्ां नामतो ननदेशः कर्णशूलं प्रर्ादश्च बाश्रधयं क्ष्िेड एि च | कर्णस्रािः कर्णकणडूः कर्णिचणस्तथैि च ||३|| कृ ममकर्णप्रनतनािौ वििश्रधर्दणविविधस्तथा | कर्णपाकः पूनतकर्णस्तथैिाशणश्चतुविणधम ् ||४|| कर्ाणबुणदं सप्तविधं शोफश्चावप चतुविणधः | एते कर्णगता रोगा अष्टाविंशनतरीररताः ||५|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) तानेि कर्णगतरोगान्त्नाममभः सङ्ख्यया चाि- कर्णशूलममत्याहद| कर्णशूलस्य क ष्टसाध्यत्िात् प्रागेि ननदेशः| वििश्रधर्दणविविधः- दोषवििश्रधः क्षतवििश्रधश्च; अशण श्चतुविणधं- िातवपत्तकफसन्द्न्त्नपातैः; अबुणदं सप्तविधं- िातेन वपत्तेन कफे न चाप न्द् रक्तेन मांसेन च मेदसा च, सप्तमं शालाक्यतन्त्रे; शोफश्चतुविणधः- िातवप त्तकफसन्द्न्त्नपातैः| सङ्ख्येयननदेशादेि सङ्ख्यायां लब्धायामष्टाविंशनतररनत भूय ः सङ्ख्याकरर्ं ननयमाथं, तेन च विदेिसङ्ख्यया अश्रधकत्िं मा भूहदत्यथणः||३- ५|| SUSHRUTASAMHITA
  • 7. कर्णशूललक्षर्म ् समीरर्ः श्रोरगतोऽन्त्यथाचरः समन्त्ततः शूलमतीि कर्णयोः | करोनत दोषैश्च यथास्िमािृतः स कर्णशूलः कश्रथतो दुराचरः ||६|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णशूलमाि- समीरर् इत्याहद| अन्त्यथाचर इनत विमागणगः| समन्त्ततः शूलमती ि कर्णयोः करोतीनत सम्बन्त्धनीयम ्| दोषैः कफवपत्तरक्तैः, अन्त्ये तु िायोरेि िा य्िन्त्तरािरर्ार्दबिुिचनं समथणयन्द्न्त्त| स्िस्य स्िस्य दोषस्य अननतक्रमेर् यथा स्िम ्| दुराचरो दुःखेनोपचयणत इत्यथणः| अन्त्ये ‘दुरासद’ इनत पठन्द्न्त्त, दुिाणर इत न्द् व्याख्यानयन्द्न्त्त| यर्दयवप शूलबाश्रधयणवििध्यशोबुणदशोफाः प्राङ्ननहदणष्टास्तथाऽ वप कर्णरोगसङ्रिाथं साध्यासाध्यविभागाथं च पुनननणहदणष्टाः; शूलस्तु िातव्याध न्द् ननदाने के िलिातज उक्तः अर पुनदोषैरािृत इनत न पौनरुक्त्यम ्||६|| SUSHRUTASAMHITA
  • 8. कर्णशूलस्य सम्प्राप्तिपूर्णकं लक्षर्म् अथ कर्णरोगननदानम् | समीरर्ः श्रोरगतोऽन्त्यथाचरन् समन्त्ततः शूलमतीि कर्णयोः | करोनत दोषैश्च यथास्िमािृतः स कर्णशूलः कश्रथतो दुराचरः ||१|| (सु. उ. तं. अ. २०) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) मुखरोगे प्िह्र्ाश्रयरोगोऽभिहििः, प्िह्र्ा चेप्रियाधिष्ठानम्, अि इप्रियाधिष्ठानदुप्ष्िसाम्प्याि् कर्णरोगननदानमुच्यिे; [१] कर्णशब्देन च कर्णशष्कु ल्यर्प्च्िरनमदृष्िोपगृिीिं श्रोत्रमुच्यिे, ित्र यद्यतयेकदेशगिो रोगस्िथाऽतयर्यर्ेऽपप समुदायोपचारिः कर्णव्यपदेशः| ित्र कर्णशूलं कष्ित्र्ाि् रा गाि– समीरर् इत्याहद| अत्रानयैर् सम्प्रातत्याऽथणिो ननदानसञ्चयाद्याक्षक्षतिं; यिो ननदानाि् सञ्चयः, सञ्चयाि् रकोपः, रकोपाि् रसरः, रसराि ्् स्थानसंश्रयः, ििो व्यप््िः, ििो िेद इनि| कर्णशूलस्य च कष्ित्र्ं मूिाणद्युपिर्योगाि्| यदाि पर्देिः– “मूिाण दािो ज्र्रः कासो हृल्लासो र् मथुस्िथा| उपिर्ाः कर्णशूले िर्रत्येिे मररष्यिः||” इनि| अरयथाचरप्रननि रनिलोमं चरन्| दोषैररनि कफपपत्तर्िैः; र्िेऽपप रुिाकिृणत्र्ाि् सा मारयेन दोषव्यपदेशः| यथास्र्मार्ृि इनि स्र्ननदानकु पपिदोषैयणथास्र्ीयलक्षर्ैरार्ृिो न िु कोपपिैर्ाणयुना; “एकः रकु पपिो दोषः सर्ाणनेर् रकोपयेि् ” इनि रयायाि्; यिः स्र्िरत्रकु पपिा दोषाः संसगणिािो िर्प्रि, परिरत्रकु पपिास्त्र्नुबरिरूपा िर्प्रि; अथर्ा यथास्र्भमनि शूलपर्शेषर्ं, यथा स्र्ीयभमत्यथणः| दुराचार इनि दुःखेनाचयणिे इनि दुराचरः||१|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) मुखरोगे प्िह्र्ाश्रया रोगा अभिहििाः, प्िह्र्ा चेप्रियाधिष्ठानम्, अि इप्रियाधिष्ठानदुप्ष्िसाम्प्यात्कर्णरोगननदानमुच्यिे| कर्णशब्देन कर्णशष्कु ल्य र्प्च्िरनमदृष्िोपगृिीिं श्रोत्रमुच्यिे| अत्र यद्यतयेकदेशे रोगः, िथाऽतयर्यर्ेऽपप समुदायोपचारात्कर्णरोगव्यपदेशः| अत्र कर्णशूलं कष्िसाध्यत्र्ात्रा गाि– समीरर् इत्याहद| अत्रानयैर् सम्प्रातत्याऽथणिो ननदानसञ्चयाद्याक्षक्षतिं बोद्िव्यम्| यिो ननदानाि् सञ्चयः, सञ्चयाि् रकोपः, रकोपात्रसर ्ः, रसराि् स्थानसंश्रयः, ििो व्यप््िः, ििो िेद इनि| कर्णशूलस्य च कष्ित्र्ं मूिाणद्युपिर्योगाि्| यदाि पर्देिः– “मूिाण दािो ज्र्रः कासः कु त्साऽरने र्मथुः सिृट्| उपिर्ाः कर्णशूले िर्रत्येिे मररष्यिः||” इनि| श्रोत्रगिः श्रोत्रं शष्कु लीपररप्च्िरनमाकाशः, समीरर्ो र्ायुः, श्रोत्रगिः श्रोत्रर ्ातिः, अरयथा चरप्रननि रनिलोमं चरन् पर्मागणग इनि र्ा; चरन् समरििः कर्णयोरिीर् शूलं करोिीनि सम्प्बरिनीयम्| कथम्प्िूिो र्ायुः? दोषै ररनि पपत्तकफर्िैः, र्िेऽपप रुिाहदकिृणत्र्ेन दोषसाम्प्याद्दोषव्यपदेशः| यथास्र्मार्ृि इनि यथास्र्मत्र स्र्स्य दोषस्याननिक्रमेर् यथास्र्ं, िे न स्र्ननदानकु पपिैदोषैयणथात्मीयलक्षर्ार्ृिो न िु कु पपिेन र्ायुना कोपपिैः, अथ र्ा यथास्र्भमनि शूलपर्शेषर्ं, यथात्मीयभमत्यथणः| स िथापर्ि ्ो रोगः कर्णशूलः कधथिः| ककं पर्भशष्िः? [२] दुरासदो दुर्ाणरः, ‘दुराचरः’ इनि पाठे दुःखेन चयणिे उपचयणि इनि दुराचरः||१|| १. ‘कर्णशब्देन च’ इनि पाठः ्र्धचत्पुस्िके नोपलभ्यिे | २. अस्यायमेर्ेष्िः पाठः| MADHAVANIDANA
  • 9. िातज कर्णशूल लक्षर् अथातः कर्णरोगविज्ञानीयं व्याख्यास्यामः| इनत ि स्मािुरारेयादयो मिषणयः| (गर्दयसूरे||२|| ) प्रनतश्यायजलक्रीडाकर्णकणडूयनैमणरुत्| ममथ्यायोगेन शब्दस्य कु वपतोऽन्त्यैश्च कोपनैः||१|| प्राप्य श्रोरमसराः कु याणच्छ्छू लं स्रोतमस िेगित्| अधाणिभेदकं स्तम्भं मशमशरानमभनन्त्दनम्||२|| श्रचराच्छ्च पाकं पक्िं तु लसीकामल्पशः स्रिेत्| श्रोरं शून्त्यमकस्माच्छ्च स्यात्सञ्चारविचारित्||३|| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) नयनामयादनरिरं दूरग्रिर्सािम्प्येर् कर्णरोगानाि| यथा हि चक्षुदूणरदेशस्थम पप पश्यनि िथा श्रोत्रं दूरस्थमपप शृर्ोिीत्याि- स०-रनिश्यायेत्याहदभिः शब्दस्य च भमथ्याभियोगेन पर्नः कु पपिोऽपरैरपप सर्णननदानैः कु पपिः श्रोत्रभसराः रातय स्रोिभस-कर्णपर्र्रे, शूलं र्ेगर्ि् कु याणि्| िथाऽिाणर्िेदकं भशरोरोगं स्िम्प्िं कर्णस्यैर्, िथा शीिस्यानभिनरदनं धचरेर् च पाकं कु याणि्| प्र्ं िु श्रोत्रमल्पशो लसीकां स्रर्ेि्| अकस्माच्च शूरयं स्या ि्| सञ्चारपर्चारर्च्च-स्थधगिास्थधगिं च यथा, स्याि्| ASHTANGAHRUDAYA
  • 10. वपत्तज कर्णशूल लक्षर् शूलं वपत्तात् सदािोषाशीतेच्छ्छाश्ियथुज्िरम्| आशुपाकं प्रपक्िं च सपीतलमसकास्रुनत||४|| सा लसीका स्पृशेर्दयर्दयत्तत्तत्पाकमुपैनत च| ---------------------------------------------|५| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-पपत्तेन शूलं दािाद्यप्रर्िं स्याि ्| ित्र ऊषा-रादेभशकः सरिापः| दािः-सर्ाण ङ्गीर्स्िीव्रोष्मा सदाऽरनिमान्| िथाऽऽशु पाको यप्स्मंस्िदेर्म्| िथा रप्र्ं च सपीिलभसकास्रुनि स्याि्| सा च लसीका यद्यदङ्गं स्पृशेि ् िि् िि् पा कं गच्िनि| ASHTANGAHRUDAYA
  • 11. कफज कर्णशूल लक्षर् -------------------------------------------------| कफान्द्च्छ्छरोिनुरीिागौरिं मन्त्दता रुजः||५|| कणडूः श्ियथुरुष्र्ेच्छ्छा पाकाच्छ््िेतघनस्रुनतः| -------------------------------------------------|६| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-कफाप्च्िराहदगौरर्ं िायिे| रुिो मरदत्र्ं कण्ड्र्ाहद च स्याि्| पाकाच््र्े िा घना च स्रुनिः स्याि ्| ASHTANGAHRUDAYA
  • 12. रक्तज कर्णशूल लक्षर् -------------------------------------------------| करोनत श्रिर्े शूलममभघाताहददूवषतम्||६|| रक्तं वपत्तसमानानतण ककन्द्ञ्चर्दिाऽश्रधकलक्षर्म्| -------------------------------------------------|७| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-र्िमभिघािाहददूपषिं कर्े शूलं करोनि| ककम्प्िूिं र्िम् ? पपत्तेन स मा पीडा यप्स्मंस्िदेर्म्| ककप्ञ्चच्चाधिकलक्षर्म्| ASHTANGAHRUDAYA
  • 13. संननपातज कर्णशूल लक्षर् -------------------------------------------------| शूलं समुहदतैदोषैः सशोफज्िरतीव्ररुक्||७|| पयाणयादुष्र्शीतेच्छ्छं जायते श्रुनतजाड्यित्| पक्िं मसतामसतारक्तघनपूयप्रिाहि च||८|| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-समुहदिैः-सप्रनपनििैदोषैः, शूलं शोफाहदयुिं िायिे| िथा पयाणयेर्ोष्र्शीिे च्िं श्रुनििा्ययु्िं च| प्र्ं भसिाभसिार्िघनं पूयं रर्िनि| ASHTANGAHRUDAYA
  • 14. कर्णप्रर्ादलक्षर्म ् यदा तु नाडीषु विमागणमागतः स एि शब्दामभििासु नतष्ठनत | शृर्ोनत शब्दान ् विविधांस्तदा नरः प्रर्ादमेनं कथयन्द्न्त्त चामयम ् ||७|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णनादमाि- यदा तु नाडीन्द्ष्ित्याहद| विमागणमागतः विरुर्दधमागं प्राप्तः, विमागो ऽर मशर एि, विमागणगः नतयणग्गो यदा नतष्ठनत, (स एिेत्येिशब्देन कफार्दयािरर् ािृतः| अन्त्ये तु शब्दििासु नाडीषु स एि िायुविणमागणगो यदा ननरुर्दध्यनत) [१] त दा विविधान ् शब्दान ् नरः शृर्ोतीनत व्याख्यानयन्द्न्त्त| अस्य रोगस्यापीडाकरत्िाद रोगत्िं मा भूहदनत र्दयोतनाथणमामयिचनम ्||७|| १. अयं पाठो िस्िभलखखिपुस्िके नोपलभ्यिे| SUSHRUTASAMHITA
  • 15. कर्णनाद लक्षर् शब्दिाहिमसरासंस्थे शृर्ोनत पिने मुिुः| नादानकस्मार्दविविधान् कर्णनादं िदन्द्न्त्त तम्||९|| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-शब्दर्ाहिनीषु भसरासु गिे र्ािे मुिुः शब्दान् पर्पर्िानकस्माच्िृ र्ोनि| िं कर्णनादं र्दप्रि| ASHTANGAHRUDAYA
  • 16. बाश्रधयणलक्षर्म् स एि शब्दानुििा यदा मसराः कफानुयातो व्यनुसृत्य नतष्ठनत | तदा नरस्याप्रनतकारसेविनो भिेत्तु बाश्रधयणमसंशयं खलु ||८|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) बाश्रधयणमाि- स एि शब्दानुििा इत्याहद| स एि शुर्दधो िायुः कफानुयातः क फानुगतः| स एिेत्यरावपशब्दो लुप्तो िष्टव्यः, तेन न के िलं शुर्दधो िायु ः श्लेष्मान्द्न्त्ितोऽवप िेत्यथणः| व्यनुसृत्य विविधमागणमािृत्य| अप्रनतकारसेविन ः श्रचककत्सामकु िणतः||८|| SUSHRUTASAMHITA
  • 17. बाश्रधयण लक्षर् श्लेष्मर्ाऽनुगतो िायुनाणदो िा समुपेक्षक्षतः| उच्छ्चैः कृ च्छ्राच्छ्ुनतं कु याणर्दबश्रधरत्िं क्रमेर् च||१०|| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-र्ायुः श्लेष्मर्ाऽनुगिः कर्णनादो र्ा समुपेक्षक्षिः-अधचककप्त्सिः, कर्े-श्रोत्रे, उच्चैः कृ च्राच्ुनिं-श्रर्र्ं, कु याणि्| क्रमेर् बधिरत्र्ं-बाधियं च, कु याणि्| ASHTANGAHRUDAYA
  • 18. कर्णनाद-बाधियणलक्षर्म ् कर्णस्रोतः न्द्स्थते िाते शृर्ोनत विविधान ् स्िरान ् | भेरीमृदङ्गशङ्खानां कर्णनादः स उच्छ्यते ||२|| यदा शब्दििं िायुः स्रोत आिृत्य नतष्ठनत | शुर्दधः श्लेष्मान्द्न्त्ितो िाऽवप बाश्रधयं तेन जायते ||३|| मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) कर्णनादमाि– कर्णस्रोिःप्स्थि इत्याहद| यदा कर्णस्रोिभस पर्पर्िरकारेर्ार्प्स्थिो र्ायुिणर्नि िदा ि स्य पर्पर्िाभििननादु्िपर्पर्िशब्दश्रर्र्ं, िेरीमृदङ्गशङ्खानाभमत्युपलक्षर्ं, िेन िृङ्गाराहदशब्दश्रर् र्ं च िर्नि| यदु्िं पर्देिे– “भशरोगिो यदा र्ायुः श्रोत्रयोः रनिपद्यिे| िदा िु पर्पर्िान ् शब्दान ्् समीरयनि कर्णयोः|| िृङ्गारक्रौञ्चनादं र्ा मण्डडूककाकयोस्िथा| िरत्रीमृदङ्गशब्दं र्ा सामिूयणस्र्न ्ं िथा|| गीिाध्ययनर्ंशानां ननघोषं क्ष्र्ेडनं िथा| अपाभमर् पिरिीनां शकिस्येर् गच्ििः|| श्र्सिा भमर् सपाणर्ां सदृशः श्रूयिे स्र्नः|” इनि||२-३|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कर्णनादमाि– कर्ेत्याहद| िेरीमृदङ्गशङ्खानाभमत्युपलक्षर्ं, िेन िृङ्गाराहदशब्दग्रिर्ं च िर्नि| यदु ्िं पर्देिे– “भशरोगिो यदा र्ायुः श्रोत्रयोः रनिपद्यिे| िदा िु पर्पर्िाञ्िब्दारसमीरयनि कर्णयोः| | िृङ्गारक्रौञ्चनादं र्ा मण्डडूककाकयोस्िथा| िरत्रीमृदङ्गशब्दं र्ा सामिूयणस्र्नं िथा|| गीिाध्ययनर्ं शानां ननघोषं क्ष्र्ेडनं िथा| अपाभमर् पिरिीनां शकिस्येर् गच्ििः|| श्र्सिाभमर् सपाणर्ां सदृशः श्रू यिे स्र्नः|” इनि| रर्ादस्यापीडाकरत्र्ेऽपप रोगाख्या, निलकालकर्रमनोदुःखिनकत्र्ाि्| बाधियणमाि – यदेत्याहद| शब्दर्िं स्रोिः कर्णशष्कु लीपररप्च्िरनमाकाशं, िद्गिर्ाििननिमत्र बाधियणम्, अपपशब ् दाि्िपपत्तार्रर्योरुपग्रि इनि||२-३|| MADHAVANIDANA
  • 19. कर्णक्ष्िेडलक्षर्म् श्रमात् क्षयािूक्षकषायभोजनात् समीरर्ः शब्दपथे प्रनतन्द्ष्ठतः | विररक्तशीषणस्य च शीतसेविनः करोनत हि क्ष्िेडमतीि कर्णयोः ||९|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णक्ष्िेडमाि- श्रमाहदत्याहद| क्षयो धातुक्षयः| क्ष्िेडः शब्दः| कर्णनादः के िलिातारब्धो नाना विधशब्दान्द्न्त्ितः, कर्णक्ष्िेडस्तु दोषसंसृष्टिातारब्धो िंशघोषानुकाररशब्दान्द्न्त्ितः| तथा च विदे िः,- “मारुतः कफिाताभयां संसृष्टः शोणर्तेन च| कर्णक्ष्िेडनं सञ्जनयेत ् क्ष्िेडनं िेर्ुघोषि त ्”- इनत; एष कर्णनादक्ष्िेडयोभेदः||९|| SUSHRUTASAMHITA
  • 20. कर्णक्ष्र्ेडलक्षर्म ् िायुः वपत्ताहदमभयुणक्तो िेर्ुघोषोपमं स्िनम ् | करोनत कर्णयोः क्ष्िेडं कर्णक्ष्िेडः स उच्छ्यते ||४|| मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) कर्णक्ष्र्ेडमाि– र्ायुररत्याहद| क्ष्र्ेडमेर् व्याकरोनि– र्ेर्ुघोषोपमं स्र्नभमनि| ननु, कर्णनादाि् कथम स्य िेदः? उच्यिे– कर्णनादे के र्लाननलिे नानाशब्दान ् शृर्ोनि, अत्र िु र्ेर्ुशब्दमेर् ननयमेन; िथ ्ाऽयं पपत्ताहदसंसृष्िर्ाििरय इनि| िथाि पर्देिः– “मारुिः कफपपत्ताभ्यां संसृष्िः शोखर्िेन च| कर् र्क्ष्र्ेडं सञ्िनयेि् क्ष्र्ेडनं र्ेर्ुघोषर्ि्||” इनि||४|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कर्णक्ष्र्ेडमाि– र्ायुररत्याहद| ननु? कर्णनादकर्णक्ष्र्ेडयोः को िेदः? उच्यिे– कर्णनादे के र्लाननलि ्े नानाशब्दान ् शृर्ोनि, अत्र िु र्ेर्ुशब्दमेर् ननयमेन, िथाऽयं पपत्ताहदसंसृष्िर्ाििरयः| िथाच पर्दे िः– “मारुिः कफपपत्ताभ्यां संसृष्िः शोखर्िेन च| कर्णक्ष्र्ेडं सञ्िनयेत्क्ष्र्ेडनं र्ेर्ुघोषर्ि्||” इनि||४|| MADHAVANIDANA
  • 21. कर्णसंस्रािलक्षर्म् मशरोमभघातादथिा ननमज्जतो जले प्रपाकादथिाऽवप वििधेः | स्रिेत्तु पूयं श्रिर्ोऽननलािृतः स कर्णसंस्राि इनत प्रकीनतणतः ||१०|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णस्रािमाि- मशरोमभघाताहदत्याहद| वििधेः कर्णवििधेः||१०|| SUSHRUTASAMHITA
  • 22. कर्णस्रार्लक्षर्म् मशरोऽमभघातादथिा ननमज्जतो जले प्रपाकादथिाऽवप वििधेः | स्रिेर्दश्रध पूयं श्रिर्ोऽननलाहदणतः स कर्णसंस्राि इनत प्रकीनतणतः ||५|| (सु. उ. तं. अ. २०) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) कर्णस्रार्माि– भशरोऽभिघािाहदत्याहद| स्रर्ेद्धि पूयभमत्युपलक्षर्ं, िेन र्ििले च स्रर्ि इनि मरिव्यं , भशरोऽभिघाििलमज्िनमात्रेर् पूयस्यासम्प्िर्ाि्; अथर्ा रपाकाहदनि सर्णत्र सम्प्बध्यिे; िहिण न पाका ि् पृथक् स्रार् उ्िः, सर्णत्र पाकस्यापर्भशष्ित्र्ाहदनि कानिणकः| ननु, पाकाि् पर्ििेः स्रार्सम्प्िर्ोऽस्िु , पर्ििौ िु र्ािेिरदोषस्यापप सम्प्िर्ाि् कथमननलाहदणि इत्यु्िम ्? उच्यिे– अनिस्रार्ेर्ात्राननलकोपाद ननलाहदणित्र्ं बोद्िव्यम ्||५|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कर्णस्रार्माि– भशरोऽभिघािाहदत्याहद| अत्र पूयभमत्युपलक्षर्ं, िेन र्ििले च स्रर्ि इनि मरिव्यम ् | अत्र रपाकाहदनि सर्णत्र सम्प्बध्यिे, िहिण न पाकात्पृथक् स्रार् उ्िः स्याि्, सर्णत्र पाकस्यापर्भशष्ित्र् ्ाहदनि कानिणकः| ननु, पाकाद्पर्ििेः स्रार्सम्प्िर्ोऽस्िु, पर्ििौ िु र्ािेिरदोषस्यापप सद्िार्ात्तत्कथमन प््लाहदणि इत्यु्िं? उच्यिे, अनिस्रार्ेर्ात्राननलकोपादननलाहदणित्र्ं बोद्िव्यम ्| भशरोऽभिघािाि्, अथर् ्ा िले ननमज्ििः, अथर्ा पर्ििेः कर्णपर्ििेः रपाकादननलाहदणिः श्रर्र्ः पूयं स्रर्ेि्, स कर्णसंस्रार्ाख् यो रोग उ्िः||५|| MADHAVANIDANA
  • 23. कर्णकणडू-कर्णगूथकयोलणक्षर्म ् कफे न कणडूः प्रश्रचतेन कर्णयोभृणशं भिेत् स्रोतमस कर्णसन्द्ञ्ज्ञते |११| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णकणडूमाि- कफे नेत्याहद| कर्णयोः प्रश्रचतेन सन्द्ञ्चतेन श्लेष्मर्ा कर्णस्रोतमस भृ शमत्यथं कणडूभणिेहदनत सम्बन्त्धः|११|- विशोवषते श्लेष्मणर् वपत्ततेजसा नृर्ां भिेत् स्रोतमस कर्णगूथकः ||११|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णगूथकमाि- विशोवषत इत्याहद| स्रोतमस सन्द्ञ्चते श्लेष्मणर् वपत्ततेजसा विशोवष ते सनत कर्णगूथको भिेहदनत सम्बन्त्धः||११|| SUSHRUTASAMHITA
  • 24. कर्णकणडु लक्षर् कणडूशोफौ कफाच्छ्रोरे न्द्स्थरौ तत्संज्ञया स्मृतौ| -------------------------------------------------|१२| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-कफाि् कण्डडूशोफौ कर्े प्स्थरौ ित्संज्ञौ कण्डडूशोफाख्यौ िर्िः| ASHTANGAHRUDAYA
  • 25. कर्णप्रनतनािलक्षर्म ् स कर्णविट्को िितां यदा गतो विलानयतो घ्रार्मुखं प्रपर्दयते | तदा स कर्णप्रनतनािसन्द्ञ्ज्ञतो भिेर्दविकारः मशरसोऽमभतापनः ||१२|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णप्रनतनािमाि- स कर्ेत्याहद| विलयनं पुनः स्नेिस्िेदाभयाम ्| कफमारुताभ ् यां सन्द्न्त्नपातेन िा विदेिोक्तत्िात्| मशरसोऽमभतापनः सकलमशरोविकारकारीत्य थणः||१२|| SUSHRUTASAMHITA
  • 26. कर्णप्रतीनाि िातेन शोवषतः श्लेष्मा श्रोतो मलम्पेत्ततो भिेत्| रुग्गौरिं वपधानं च स प्रतीनािसंक्षज्ञतः||११|| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-र्ािेन श्लेष्मा शोपषिः श्रोिो भलम्प्पेि्| ििो रुग्गौरर्ं िस्य स्रोिसो गुरुत्र्ं स्याि्, स्थगनं च| स रिीनािसंज्ञको गदः| ASHTANGAHRUDAYA
  • 27. कर्णगूथक-कर्णरनिनािलक्षर्म ् मारुतः कफसंयुक्तः कर्णकणडूं करोनत च | वपत्तोष्मशोवषतः श्लेष्मा कु रुते कर्णगूथकम ् ||६|| स कर्णगूथो िितां गतो यदा विलानयतो घ्रार्मुखं प्रपर्दयते | तदा स कर्णप्रनतनािसन्द्ञ्ज्ञतो भिेर्दविकारः मशरसोऽधणभेदकृ त् ||७|| (सु. उ. तं. अ. २०) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) कर्णरनिनािमाि– स कर्णगूथो िर्िाभमत्याहद| पर्लानयि इनि स्नेिस्र्ेदाभ्यां पर्लीनीकृ िः सन ्| घ्रार्मुखभमनि द्र्न ् द्र्त्र्ादेकर्द्िार्ः, िेन घ्रार्ं च मुखं च रनिपद्यिे इत्यथणः| अरये ‘घ्रार्मुखाि्’ इनि पठप्रि, िदा घ्रार्मुखाि् ना सासकाशाि् रनिपद्यिे गच्ििीत्यथणः| अयं कफिो पर्कारः; अथर्ा कर्णगूथशोषे मारुिपपत्तव्यापारात्त्रयार्ामपप सम ् बरिोऽप्स्ि, िेन सप्रनपाििोऽयं; िथाच पर्देिः– “कफाद्र्ा मारुिाद्र्ाऽपप सप्रनपािेन र्ा पुनः|” इनि| भशरसोऽिणिे दकृ हदनि अिाणर्िेदभशरोरोगकृ ि्||६-७|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कर्णकण्डडूमाि– मारुि इत्याहद| सुगमम ्| [१] कर्णगूथमाि– पपत्तेत्याहद| सुगमम ्| [२] कर्णरनिनािमाि– स इत्याहद| य दा स कर्णगूथो पर्लानयि इनि स्नेिस्र्ेदाभ्यां पर्लीनीकृ िो िर्िां गिः सन ्| घ्रार्मुखभमनि द्र्रद्र्ैकर्द्िार्ः, िे न घ्रार्ं मुखं च रनिपद्यि इत्यथणः| अरये ‘घ्रार्मुखाद्’ इनि पठप्रि, िदा घ्रार्मुखात्सकाशात्रनिपद्यिे गच्ििीि् यथणः| िदा स कर्णरनिनािसप्ञ्ज्ञिो पर्कारो िर्ेि्| अयं कफिो पर्कारः; अथर्ा कर्णगूथशोथे मारुिपपत्तव्याख्यापारा त्तयोरतयत्र सम्प्बरिोऽप्स्ि, िेन सप्रनपाििोऽयम ्| िथाहि पर्देिः– “कफाद्र्ा मारुिाद्र्ाऽपप सि पपत्तेन र्ा पुनः|” इ नि| भशरसोऽिणिेदकृ हदनि अिाणर्िेदभशरोरोगकृ ि्||६-७|| १. ‘कर्णर्िण आि’ इनि पा.| २. ‘कर्णरनिनादमाि’ इनि पा.| MADHAVANIDANA
  • 28. कृ ममकर्णकलक्षर्म् यदा तु मूच्छ्छणन्त्त्यथिाऽवप जन्त्तिः सृजन्त्त्यपत्यान्त्यथिाऽवप मक्षक्षकाः | तदञ्जनत्िाच्छ्रिर्ो ननरुच्छ्यते मभषन्द्ग्भरार्दयैः कृ ममकर्णको गदः ||१३|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कृ ममकर्णमाि- यदेत्याहद| मूच्छ्छणन्द्न्त्त पतन्द्न्त्त| जन्त्तिो मांसकोथजाः कृ मयः| अपत्यानन सूक्ष्म कृ मीन्| मक्षक्षका मम्भर्ाख्या नीलमक्षक्षकाः| तदञ्जनत्िाहदत्याहद| आर्दयैमभणषन्द्ग्भस्तदञ्जनत्िा च्छ्रिर्ः कृ ममकर्णको ननरुक्त इनत सम्बन्त्धः| तदञ्जनत्िात ् कृ ममलक्षर्त्िात ्| आर्दयैमभणषन्द्ग्भ ः विदेिाहदमभः| अयं रोगः सान्द्न्त्नपानतकः, विदेिप्रोक्तत्िात्||१३|| SUSHRUTASAMHITA
  • 29. कृ ममकर्ण लक्षर् -------------------------------------------------| िाताहददूवषतं श्रोरं मांसासृक्क्लेदजा रुजम्||१३|| खादन्त्तो जन्त्तिः कु युणस्तीव्रां स कृ ममकर्णकः| -------------------------------------------------|१४| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-र्ािाहदभिः दूपषिं श्रोत्रं िरिर्ो िक्षयरिो मांसाहद्लेदिां िीव्रां रुिं कु युण ्ः| स कृ भमकर्णकाख्यः| ASHTANGAHRUDAYA
  • 30. कक्रभमकर्णकलक्षर्म ् यदा तु मूछणन्त्त्यथिाऽवप जन्त्तिः सृजन्त्त्यपत्यान्त्यथिाऽवप मक्षक्षकाः | तर्दव्यञ्जनत्िाच्छ्रिर्ो ननरुच्छ्यते मभषन्द्ग्भरार्दयैः कक्रममकर्णको गदः ||८|| (सु. उ. तं. अ. २०) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) कक्रभमकर्णकमाि– यदा िु [१] मूिणरिीत्याहद| मूिणप्रि उप्च्रिा िर्प्रि| िरिर्ः कक्रमयः| कक्रभममूिणन ्ं च मांसशोखर्िकोथे सनि ज्ञेयं, िदरिरेर् कक्रमीर्ामसम्प्िर्ाि्| अपत्यानीनि [२] डडम्प्िकान ्| िद्व्यञ्ि नत्र्ाहदनि कक्रभमलक्षर्त्र्ाि्| श्रर्र्ो ननरुच्यिे इनि कक्रभमकर्णको गद इनि आश्रयाधश्रियोरिेदोपचाराच्रर् र्ः कक्रभमकर्णको गदो िण्डयिे| श्रर्र्शब्दः पुंभलङ्गोऽतयस्िीत्यस्मादेर् ननदेशाि् रिीयिे| अयं पर्कारप्स्त्र दोषिो मरिव्यः| िथा च ननभमः– “श्लेष्मपपत्तिलोप्रमश्रे कोथे शोखर्िमांसिे| [३] मूिणप्रि िरिर्स्िि् र कृ ष्र्ास्िाम्ाः भसिारुर्ाः|| िक्षयरिीर् िे कर्ं कु र्णरिो पर्पर्िा रुिः| कक्रभमकर्ं िु िं पर्द्याि् सप्रन पािरकोपिम ्||” इनि||८|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कृ भमकर्णकमाि– यदेत्याहद| मूिणप्रि उप्च्रिा िर्प्रि, िरिर्ः कृ मयः, कृ भममूिणनं च मांसशोखर्िकोथ ्े सनि ज्ञेयं, िमरिरेर् कृ मीर्ामसम्प्िर्ाि्| अपत्यानन डडम्प्िकान ् सूक्ष्मकृ मीनननि यार्ि्| मक्षक्षका मम ् मर्ाख्या नीलर्र्ाणः| आद्यैप्ग्िणषभिपर्णदेिाहदभिः, िद्व्यञ्िनत्र्ाहदनि कृ भमलक्षर्त्र्ाि्, आश्रयाधश्रियोरिेद ्ोपचाराि् श्रर्र्ः कृ भमकर्णको गदो िण्डयिे| श्रर्र्शब्दः पुंप्ल्लङ्गोऽतयस्िीत्यस्मादेर् ननदेशात्रिीयिे| अ यं पर्कारप्स्त्रदोषिो मरिव्यः| िथाच ननभमः– “श्लेष्मपपत्तिलोप्रमश्रे कोथे शोखर्िमांसिे| िायरिे िरि र्स्ित्र कृ ष्र्ास्िाम्ाः भसिारुर्ाः|| िक्षयरिीर् िे कर्ं कु र्णरिो पर्पर्िा रुिः| कृ भमकर्ं िु िं पर्द्यात्सन ् ननपािरकोपिम ्||” इनि||८|| १. ‘मूिणरिीत्याहद’ इनि पाठः ्र्धचत्पुस्िके नोपलभ्यिे | २. ‘डडम्प्बकान ्’ इनि पा.| ३. ‘िायरिे’ इनि पा.| MADHAVANIDANA
  • 31. कर्णरपर्ष्िपिङ्गकीिाहदलक्षर्म ् पतङ्गाः शतपर्दयश्च कर्णस्रोतः प्रविश्य हि | अरनतं व्याकु लत्िं च भृशं कु िणन्द्न्त्त िेदनाम ् ||९|| कर्ो ननस्तुर्दयते तस्य [१] तथा फरफरायते | कीटे चरनत रुक् तीव्रा ननष्पन्त्दे मन्त्दिेदना ||१०|| मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) कर्णरपर्ष्िपिङ्गकीिाहदभलङ्गमाि– पिङ्गा इत्याहद| शिपद्य इनि कारप्ण्डडकाः| ननष्परदे इनि प्स्थ रे||९-१०|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कर्णरपर्ष्िकीिपिङ्गाहदभलङ्गमाि– पिङ्गा इत्याहद| शिपद्यः कारप्ण्डडकाः| ननस्िुद्यिे रािनेनेर् | अरयि् सुगमम ्||९-१०|| MADHAVANIDANA
  • 32. कर्णवििश्रधलक्षर्म ् क्षतामभघातप्रभिस्तु वििश्रधभणिेत्तथा दोषकृ तोऽपरः पुनः | सरक्तपीतारुर्मस्रमास्रिेत् प्रतोदधूमायनदािचोषिान ् ||१४|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णवििश्रधमाि- क्षतामभघातप्रभि इत्याहद| क्षतामभघातप्रभिस्तु वििश्रधभणिेहद नत छेदः| एतेन क्षतवििश्रधदणमशणतः| दोषकृ तोऽपरः दोषजननतो र्दवितीयो विि श्रधः| एतेन दोषजो दमशणतः| स चतुविणधः| क्षतवििधेलणक्षर्माि- सरक्तपीतारु र्ममत्याहद| अस्रं रक्तम ्| धूमायनं धूमोर्दिमनममि िेदनाविशेषः| चोषिान ् आचूष्यत इि| दोषवििधेलणक्षर्ं दोषमलङ्गैरेि ज्ञातव्यम ्| सरक्तवपत्तारुर्ेत् याहदना कर्णपाकलक्षर्मुक्तममनत के श्रचत् कथयन्द्न्त्त; तच्छ्च मह्यं न रोचते , यतो जेज्जटादीनामीदृशोऽमभप्रायो नान्द्स्त||१४|| SUSHRUTASAMHITA
  • 33. श्रोरकणडूयनाज्जाते क्षते स्यात्पूिणलक्षर्ः||१४|| वििश्रधः, पूिणिच्छ्चान्त्यः-----------------------| -------------------------------------------------|१५| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-श्रोत्रकण्डडूयनाज्िािे क्षिे पूर्ो्िलक्षर्ो पर्िधिः स्याि्| ननदाने ह्येर्मु्ि म् (हृ. नन. अ. ११| २)- "यः शोफो बहिररिर्ाण मिामूलो मिारुिः| र्ृत्तः स् यादायिो यो र्ा स्मृिः षोढा स पर्िधिः||" इनि| िद्र्हदि पर्िधिसामारयाि् कर्णपर्िधिरेक एर्ो्िः| ASHTANGAHRUDAYA
  • 34. कर्णपाकपूतीकर्णयोलणक्षर्म ् भिेत् प्रपाकः खलु वपत्तकोपतो विकोथविक्लेदकरश्च कर्णयोः |१५| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णपाकलक्षर्माि- भिेत् प्रपाक इत्याहद|१५|- न्द्स्थते कफे स्रोतमस वपत्ततेजसा विलाय्यमाने भृशसम्प्रतापिान ् ||१५|| अिेदनो िाऽप्यथिा सिेदनो घनं स्रिेत् पूनत च पूनतकर्णकः |१६| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) पूनतकर्णमाि- न्द्स्थत इत्याहद| घनं ननरन्त्तरं िारंिारममत्यथणः| अन्त्ये घनममनत पू यस्य विशेषर्मािुः| पूनत पूयम ्||१५||- SUSHRUTASAMHITA
  • 35. पूनतकर्ण लक्षर् -------------------------------------------------| कफो विदग्धः वपत्तेन सरुजं नीरुजं त्िवप||१२|| घनपूनतबिुक्लेदं कु रुते पूनतकर्णकम्| -------------------------------------------------|१३| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-कफः पपत्तेन पर्दग्िः सरुिं नीरुिं र्ा घनपूनिबिु्लेदं पूनिकर्णकमनु गिाथं कु रुिे| ASHTANGAHRUDAYA
  • 36. पूनिकर्णलक्षर्म ् पूयं स्रिनत [१] पूनत िा स ज्ञेयः पूनतकर्णकः |१३| मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) पूनिकर्णलक्षर्माि– पूयभमत्याहद| [२] पूयं स्रर्नि र्ा पूिीनि कक्रयापर्शेषर्ं, र्ाशब्दोऽत्र समुच्चये ; िेनार्ेदनत्र्ं, सर्ेदनत्र्ं र्ा, घनस्रापर्त्र्ं च समुच्चीयिे| घनस्रार्ननयमाच्च कर्णस्रार्ादस्य िेदः | िथाचो्िं सुश्रुिे– “स्रोिःप्स्थिे श्लेष्मखर् पपत्तिेिसा पर्लीयमाने िृशसम्प्रिापपिे| अर्ेदनो र्ाऽ थ सर्ेदनो र्ा घनं स्रर्ेि् पूनि च पूनिकर्णः||” इनि| (सु. उ. िं. अ. २०)| पूनिमान ् कर्णः पूनिकर्ण ्ः|१३|– आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) पूनिकर्णलक्षर्माि– पूयभमत्याहद| पूिीनि कक्रयापर्शेषर्ं, र्ाशब्दोऽत्र समुच्चये; िेनार्ेदनत्र्ं सर्ेदन त्र्ं र्ा, घनस्रापर्त्र्ं च समुच्चीयिे| घनस्रार्ननयमाच्च कर्णस्रार्ादस्य िेदः| िथाचो्िं सुश्रुिे– “ [ ३] श्रोिःप्स्थिे श्लेष्मखर् पपत्तिेिसा पर्लीयमाने िृशसम्प्रिापपिे| अर्ेदनो र्ाऽतयथर्ा सर्ेदनो घन ्ं स्रर्ेत्पूनि [४] च पूनिकर्णः||” इनि| (सु. उ. िं. अ. २०)| पूनिमान् कर्णः पूनिकर्णकः|१३|– १. ‘र्ा पूनि’ इनि पा. | २. ‘पूयं स्रर्नि र्ा’ इनि पाठः ्र्धचत्पुस्िके नोपलभ्यिे | ३. ‘स्रोिःप्स्थिे’ इनि पा.| ४. ‘स पूनिकर्णकः’ इनि पा.| MADHAVANIDANA
  • 37. कर्णपाकलक्षर्म ् कर्णपाकस्तु वपत्तेन कोथविक्लेदकृ र्दभिेत् | कर्णवििश्रधपाकार्दिा जायते चाम्बुपूरर्ात् ||१२|| मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) कर्णपाकलक्षर्माि– कर्णपाक इत्याहद| कोथपर््लेदकृ हदनि कोथः पूनििार्ः, पर््लेद आिणिा| ननु, [१ ] कर्णगूथलक्षर्े पपत्तेन शोषर्मु्िं, ित्कथमािणिा? नैर्म ्, एर्ंपर्कारिनककमणसिकाररर्ा िर्ांशोहि्िे न पपत्तेनािणिा, ित्र त्र्ेिद्पर्परीित्र्ेन शोषः||१२|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कर्णपाकलक्षर्माि– कर्ेत्याहद| कोथपर््लेदकृ हदनि कोथः पूनििार्ः, पर््लेद आिणिा| [२] कर्णपर्िधिपा काि्, अथर्ा अम्प्बुपूरर्ाि् कर्णपाको िायिे| ननु, कर्णगूथलक्षर्े पपत्तेन शोषर्मु्िं, ित्कथमािणिा ? मैर्म ्, एिद्पर्कारिनककमणसिकाररर्ा िर्ांशोहि्िेन पपत्तेनािणिा, ित्र त्र्ेिद्पर्परीिेन शोषः||१२|| १. ‘कर्णगूथननदाने’ इनि पा.| २. अत्र ‘अथ र्ा’ इनि ्र्धचत्पुस्िके अधिकः पा.| MADHAVANIDANA
  • 38. कर्णगतान्त्यरोगलक्षर्ानतदेशः प्रहदष्टमलङ्गान्त्यरशांमस तत्त्ितस्तथैि शोफाबुणदमलङ्गमीररतम ् | मया पुरस्तात् प्रसमीक्ष्य योजयेहदिैि ताित् प्रयतो मभषग्िरः ||१६|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) अशणःशोफाबुणदान्त्याि- प्रहदष्टेत्याहद| शोफाबुणदमलङ्गं शोफस्य अबुणदस्य च लक्ष र्ममत्यथणः| तत्त्ितः परमाथणतः| प्रसमीक्ष्य ज्ञात्िा| प्रयोगज्ञो िैर्दयः||१६|| SUSHRUTASAMHITA
  • 39. शोफोऽशोऽबुणदमीररतम्| तेषु रुक् पूनतकर्णत्िं बश्रधरत्िं च बाधते||१५|| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-अशोऽबुणदं च िदीररिभमनि कर्ाणशणः कर्ाणबुणदभमनि| ित्र ह्यु्िम् (हृ. उ. अ. ८ |१३)- "अशोऽधिमांसं र्त्माणरिः स्िब्िं प्स्नग्िं सदािरुक्| र्िं र्िेन ित्स्रापर् ि प््रनं निरनं पर्र्िणिे||" इनि| अबुणदस्य िु लक्षर्म ् (हृ. उ. अ. ८|२४)- "र्त्माणरि मांसपपण्डडािः श्र्यथुग्रणधथिोऽरुिः| सास्रैः स्यादबुणदो दोषैपर्णषमो बाह्यिश्चलः||" इनि| िेषु-अशोऽबुणदेषु, रुग ् बाििे पूनिकर्णत्र्ं बधिरत्र्ं च| ASHTANGAHRUDAYA
  • 40. कर्णगिशोथाबुणदाशणसां लक्षर्म ् कर्णशोथाबुणदाशांमस जानीयादुक्तलक्षर्ैः ||१३|| मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) इदानीं सङ्ख्यापूरर्ाथं कर्णगिशोथाबुणदाशणसामनिदेशेन लक्षर्माि– कर्णशोथेत्याहद| कर्णशोथाश्चत्र्ारो र्ािपपत्तकफर्िित्र्ेन; एर्मशणश्चिुपर्णिं, सििसप्रनपाििार् शसोः सप्रनपािागरिुिशोथयोश्चात्रासम्प्िूनिरािाररिार्ाि ्| अबुणदं च सतिपर्िं र्ािपपत्तकफर्िमांसमेदःभसराननभमत्तिेदाि ्; [१] भसरािस्य र्ाििार्रुद्िस्यात्र पृथग्ग र्नं शाला्यभसद्िारिसंर्ादाहदनि कानिणकः| [२] यथा सुश्रुिे एर् कर्णरोगानरिरम ्– “दोषैप्स्त्रभिस्िैः पृथगेकशश्च ब्रूयात्तथाऽशांभस िथैर् शोथान्| शाला्यभसद्िारि मर्ेक्ष्य चापप सर्ाणत्मकं सतिममबुणदं िु||” (सु. उ. िं. अ. २२) इनि| नासारोगेऽभििास्यनि, िथेिापप युज्यिे; िेन र्ििस्य पपत्तसमानभलङ्गत्र्ाि ् पपत्तिेऽरििाणर्ः , [३] िथाऽऽगरिुिस्यापप र्िपपत्तभलङ्गत्र्ाि ् पपत्ति एर्ारििाणर्ः; िेन शोथः सप्रनपाििोऽत्र अगर्नीयः, एर्ं सििर्िियोदोषि एर्ारििाणर्ाि ् [४] सप्रनपािि मशोऽपृथग्गर्नीयम्, अबुणदं च सप्रनपाििं सतिभमनि, एर्मेभिः सिाष्िापर्ंशनिः सुश्रुिो्िाः कर्णरोगा िर्प्रि||१३|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कर्णगिशोफाबुणदाशणसामिीिार्ेक्षर्ेन लक्षर्माि– कर्ेत्याहद| यद्यपप शोफादयः [५] राङ्ननहदणष्िाः, िथापप कर्णरोगसङ्ग्रिाथं साध्यासाध्यपर्िागाथं च पुनननणहदणष्िा ्ः कर्णशोफाश्चत्र्ारः, र्ािपपत्तकफर्िित्र्ेनेनि; एर्मशणश्चिुपर्णिम ्| सििसप्रनपाििाशणसोः सप्रनपाििागरिुिशोफयोश्चात्रासम्प्िूनिरािारश्च रिार्ाि ्| अबुणद ्ं च सतिपर्िं [६] र्ािपपत्तकफर्िमांसमेदःभसराननभमत्तिेदाि ्; [७] भसरािरयस्य र्ाििार्रुद्िस्यात्र पृथग्दशणनं शाला्यभसद्िारिसंर्ादाहदनि कानिणकः| यदाि सुश्रु ि एर् कर्णरोगानरिरम ्– “दोषैप्स्त्रभिस्िैः पृथगेकशश्च िूयात्तथाऽशांभस िथैर् शोफान्| शाला्यभसद्िारिमर्ेक्ष्य चापप सर्ाणत्मकं सतिममबुणदं स्याि ्||” (सु. उ. िं . अ. २२) इनि| नासारोगेऽभििास्यनि, िथेिापप युज्यिे; िेन र्ििस्य पपत्तभलङ्गत्र्ाि ् पपत्तिेऽरििाणर्ः, [८] आगरिुिस्यापप र्िपपत्तभलङ्गत्र्ाि ् पपत्ति एर्ारिर् िार्ः; िेन शोफः [९] सप्रनपाििोऽत्रागर्नीयः, एर्ं सििर्िियोदोषि एर्ारििाणर्ाि् [१०] सप्रनपाििमशणसोऽपृथग्गर्नीयम्, अबुणदं च सप्रनपाििं सतिभमनि , एर्मेभिः सिाष्िापर्ंशनिः सुश्रुिो्िाः कर्णरोगा िर्प्रि||१३|| १. ‘भशरािस्य’ इनि पा.| २. ‘यदाि’ इनि पा.| ३. ‘िथाऽऽगरिुिस्यापप’ इनि पा.| ४. ‘सप्रनपाििमशणः पृथग्गर्नीयम ्’ इनि पा.| ५. ‘राग् ननहदणष्िाः’ इनि पा.| ६. ‘ ... भशराननभमत्तिेदाि ्’ इनि पा.| ७. ‘भशरािरयर्ाििार्रुद्िस्यात्र’ इनि पा.| ८. ‘आगरिुिस्य च’ इनि पा.| ९. ‘सप्रनपाििोऽत्र गर्नीयः’ इनि पा.| १०. ‘सप्रनपाििमशणसः पृथग्गर्नीयम ्’ इनि पा.|
  • 41. कर्णपर्िधिलक्षर्म ् क्षतामभघातप्रभिस्तु वििश्रधभणिेत्तथा दोषकृ तोऽपरः पुनः | सरक्तपीतारुर्मस्रमास्रिेत् प्रतोदधूमायनदािचोषिान ् ||११|| (सु. उ. तं. अ. २०) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) कर्णपर्िधिमाि– क्षिाभिघािरिर्प्स्त्र्त्याहद| क्षिरिर्ोऽभिघािरिर्श्च, क्षिाभिघािरिर्योरागरिुकि् र्ादेकत्र्म ्, एर्ं र्ािाहदिस्यापप दोषित्र्ादेकत्र्म ्| सर्िपीिारुर्मस्रमास्रर्ेहदनि अस्रमास्रार्ं, सर्ि पीिारुर्र्र्णत्र्ं चास्रार्स्य र्ािपपत्तकफसम्प्िर्ाि्||११|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कर्णपर्िधिमाि– क्षिेत्याहद| क्षिरिर्श्चाभिघािरिर्श्च, क्षिाभिघािरिर्योरागरिुकत्र्ादै्यम ्| एर् ्ं र्ािाहदिस्यापप दोषित्र्ादेकत्र्म ्| क्षिपर्ििेलणक्षर्माि– सेत्याहद| अस्रं आस्रार्ं, र्िपीिारुर्र्र्णि् र्ं चास्रार्स्य र्ािपपत्तर्िसम्प्िर्त्र्ाि्| िूमायनं िूमोद्र्मनभमर् र्ेदनापर्शेषः, चोष आचूष्यि इर् र्े दनापर्शेषः| दोषपर्ििेलणक्षर्ं िैरेर् ज्ञािव्यम ्||११|| MADHAVANIDANA
  • 42. कर्णरोगस्य र्ाििाहदिेदेन लक्षर्ानन नादोऽनतरुक् कर्णमलस्य शोषः स्रािस्तनुश्चाश्रिर्ं च िातात् | शोथः सरागो दरर्ं विदािः सपीतपूनतस्रिर्ं च वपत्तात् ||१४|| िैश्रुत्यकणडून्द्स्थरशोथशुक्लन्द्स्नग्धस्रुनतः स्िल्परुजः कफाच्छ्च | सिाणणर् रूपाणर् च सन्द्न्त्नपातात् स्रािश्च तराश्रधकदोषिर्णः ||१५|| (च. श्रच. अ. २६) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) इदानीं चरको्िं कर्णरोगचिुष्ियं र्ािपपत्तकफसप्रनपािििेदादाि– नादोऽनिरुधगत्याहद| अ श्रर्र्भमनि अशब्दश्रुनिः| र्ैश्रुत्यभमनि पर्रुद्िश्रर्र्म्||१४-१५|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) इदानीं चरको्िकर्णरोगचिुष्ियं र्ािपपत्तकफसप्रनपािििेदादाि– नाद इत्याहद| सुगमम् | र्ैश्रुत्येनि र्ैश्रुत्यं पर्रुद्िं श्रर्र्ं, स्रुनिः स्रार्ः, प्स्नग्िा स्याि्||१४-१५|| MADHAVANIDANA
  • 43. BAHYA KARNA ROGAS A.H Ut 40- karnaroga vijnana adhyaya M.Ni 50- karnaroga nidana adhyaya
  • 44. कु धचकर्णकः गभेऽननलात्सङ्कु श्रचता शष्कु ली कु श्रचकर्णकः| ---------------------------------------------|१६| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-र्ािाद्गिे-अभ्यरिरे, सङ्कु धचिा शष्कु ली कु धचकर्णसंज्ञः| ASHTANGAHRUDAYA
  • 45. कर्ण पपतपली एको नीरुगनेको िा गभे मांसाङ्कु रः न्द्स्थरः||१६|| वपप्पली वपप्पलीमानः-------------------------| ---------------------------------------------|१७| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-मांसांङ्कु रो गिे प्स्थर एकोऽनेको र्ा नीरुिः पपतपलीत्युच्यिे, कर्णपपप् पलीत्यथणः| स च मांसांङ्कु रः पपतपलीमानः| ASHTANGAHRUDAYA
  • 46. कर्णशष्कु ली ---सन्द्न्त्नपातार्दविदाररका| सिर्णः सरुजः स्तब्धः श्ियथुः, स उपेक्षक्षतः||१७|| कटुतैलननभं पक्िः स्रिेत् कृ च्छ्रेर् रोिनत| सङ्कोचयनत रूढा च सा ध्रुिं कर्णशष्कु लीम्||१८|| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-सप्रनपािेन पर्दाररकाख्यः श्र्यथुः स्िब्िस्िथा सर्र्णः सरुिः| स उपे क्षक्षिः सन् किुिैलननिं स्रर्ेि्| कृ च्रेर् रोिनि| सा च पर्दाररका रूढा सिी ननप्श्चिं कर्णशष्कु लीं सङ्कोचयनि| ASHTANGAHRUDAYA
  • 47. पालीशोषं मसरास्थः कु रुते िायुः पालीशोषं तदाह्ियम्| ---------------------------------------------|१९| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-भसरास्थो र्ायुः पालीशोषं िदाह्र्यं-पालीशोषसंज्ञं, कु रुिे| ASHTANGAHRUDAYA
  • 48. िप्रत्रक कृ शा दृढा च तन्त्रीित् पाली िातेन तन्द्न्त्रका||१९|| पररपोि सुकु मारे श्रचरोत्सगाणत्सिसैि प्रिश्रधणते| कर्े शोफः सरुक् पाल्यामरुर्ः पररपोटिान्||२०|| पररपोटः स पिनात्----------------------| ---------------------------------------------|२१| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-र्ािेन पाली कृ शा दृढा च िरत्रीर् स्याि ्| सा िरत्रीके त्युच्यिे| स०-सुकु मारे कर्े धचरोत्सगाणि ् सिसैर्-न िु शनैः, रर्धिणिे श्र्यथुः पाल्यां सरुक् िथा लोहििः पररपोिर्ांश्च| पररपोिः-स्फु िनम्| स र्ािाि ् पररपोिसंज्ञः स्याि ्| ASHTANGAHRUDAYA
  • 49. पररपोिकलक्षर्म ् सौकु मायाणन्द्च्छ्चरोत्सृष्टे सिसाऽनतप्रिश्रधणते | कर्णशोथो भिेत् पाल्यां सरुजः पररपोटिान ् | कृ ष्र्ारुर्ननभः स्तब्धः स िातात् पररपोटकः ||१६|| (सु. श्रच. अ. २५) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) कर्ाणर्यर्त्र्ाि् कर्णपाल्यास्िद्पर्कारानाि– सौकु मायाणहदत्याहद| सौकु मायाणद्िेिोप्श्चरं र्िणनेन त्य्िे सिस ्ा च र्िणनयिुमारब्िे कर्े शोथः, पररपोिर्ान ् मना्त्र्गर्दरर्र्ाननत्यथणः||१६|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) कर्ाणर्यर्त्र्ाि् कर्णपाल्यास्िद्पर्कारानाि– सौकु मायाणहदत्याहद| सौकु मायाणद्िेिोप्श्चरोत्सृष्िे प्श्चरंर्िणनेन [१ ] पररत्य्िे सिसा [२] च र्िणनयिुमारब्िे कर्े शोफः, पररपोिक इनि पररपोिर्ान ् मना्त्र्गर्दरर्र्ाननि् यथणः| अथ डल्लनाभिरायः– कर्े धचरोत्सृष्िे बिुकालमुपेक्षक्षिे सिसा [३] झहिनि रर्धिणिे सनि सौकु मायाण ि् पाल्यां शोफः सरुधगत्याहदलक्षर्यु्िः स्याि् स र्ािाि् पररपोिको रोगः स्याि्; धचरोत्सृष्ित्र्े सौकु मा यं िेिुः||१६|| १. ‘इत्यु्िे’ इनि पा.| २. ‘र्ा’ इनि पा.| ३. ‘िृडडनि’ इनि पा.| MADHAVANIDANA
  • 50. उत्पािः -उत्पातः वपत्तशोणर्तात्| गुिाणभरर्भारार्दयैः श्यािो रुग्दािपाकिान्||२१|| श्ियथुः स्फोटवपहटकारागोषाक्लेदसंयुतः| ---------------------------------------------|२२| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-पपत्तशोखर्िाि् स एर्ोत्पािसंज्ञः| गुर्ाणिरर्िाराहदभििेिुिूिैः रकु पपिाि् पपत्तशोखर्िाि् शोफो रुगाहदमान् स्फोिाहदसंयुिः| श्यार्ोऽनुगिाथणः| ASHTANGAHRUDAYA
  • 51. उत्पािलक्षर्म ् गुिाणभरर्संयोगात्ताडनार्दघषणर्ादवप | शोथः पाल्यां भिेच्छ््यािो दािपाकरुजान्द्न्त्ितः ||१७|| रक्तो िा रक्तवपत्ताभयामुत्पातः स गदो मतः | (सु. श्रच. अ. २५) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) उत्पािलक्षर्माि– गुपर्णत्याहद| श्यार्त्र्ं व्याधिरिार्ाि्, पपत्तर्ियोः श्यार्त्र्ािनकत्र्ाि्; ककं र्ा र्ािानु बरिादत्र श्यार्त्र्म ्||१७||– आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) उत्पािलक्षर्माि– गुपर्णत्याहद| श्यार्त्र्ं व्यािेः रिार्ाि्, पपत्तर्ियोः श्यार्त्र्िनकत्र्ािार्ाि्; ककञ् च र्ािानुबरिादत्र श्यार्त्र्म ्||१७||– MADHAVANIDANA
  • 52. उरमरिः/ गप्ल्लर पाल्यां शोफोऽननलकफात्सिणतो ननव्यणथः न्द्स्थरः||२२|| स्तब्धः सिर्णः कणडूमानुन्त्मन्त्थो गन्द्ल्लरश्च सः| ---------------------------------------------|२३| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-र्ािकफाि् पाल्यां शोफः सर्णिो ननव्यणथः प्स्थरः स्िब्िः समानर्र्णः क ण्डडूयुि उरमरथ उच्यिे| स एर् गप्ल्लराख्यः| ASHTANGAHRUDAYA
  • 53. उरमरथकलक्षर्म ् कर्ं बलार्दिधणयतः पाल्यां िायुः प्रकु प्यनत ||१८|| कफं सङ्गृह्य कु रुते शोथं स्तब्धमिेदनम ् | उन्त्मन्त्थकः सकणडूको विकारः कफिातजः ||१९|| दुःखर्िणनः संिध्यणमाने दुविणर्दधे कणडूपाकरुजान्द्न्त्ितः | शोथो भिनत पाकश्च त्ररदोषो दुःखिधणनः ||२०|| (सु. श्रच. अ. २५) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) उरमरथकमाि– कर्णभमत्याहद| स्िब्ित्र्ं र्ािकृ िं, कण्डडूः कफाि्, इनि र्ािकफभलङ्गम ्||१८-२०|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) उरमरथकमाि– कर्णभमत्याहद| कर्ं बलाद्र्िणयिः पाल्यां र्ायुः कोपं यानि, स र्ायुः कु पपिः सन ् कफ ्ं सङ्गृह्य स्िब्िं िथा अर्ेदनं शोफं कु रुिे, स कफर्ाििः उरमरथकाख्यो रोगः स्याि्| स ककं लक्षर्ः ? सकण्डडूकः कण्डडूयु्िः, स्िब्ित्र्ं र्ािकृ िं, कण्डडूः कफाहदनि र्ािकफभलङ्गम ्| दुःखर्िणनमाि– [१] संर्िण मान इत्याहद| कर्े दुपर्णद्िे दैर्कृ िप्च्ििमनिक्रम्प्य पर्द्िे संर्िणमाने सनि कण्ड्र्ाहदयु्िः शोफो िर्नि , पाकश्चात्र दोषत्रयोत्थः| दुःखर्िणनाि् दुःखर्िणनको नाम रोगः||१८-२०|| १. एिच्च– ‘संर्िणमाने’ इनि पा.| MADHAVANIDANA
  • 54. दुःखर्िणनः दुविणर्दधे िश्रधणते कर्े सकणडूदािपाकरुक्||२३|| श्ियथ् उः सन्द्न्त्नपातोत्थः स नाम्ना दुःखिधणनः| ---------------------------------------------|२४| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-कर्े दुपर्णद्िे सनि कण्ड्र्ाहदसंयुिः शोफः सप्रन तपािात्मको दुःख र्िणनसंज्ञः| ASHTANGAHRUDAYA
  • 55. लेह्य|ख्या कफासृक्ऽऽकृ ममजाः सूक्ष्माः सकणडूक्लेदिेदनाः||२४|| लेह्याख्याः वपहटकास्ता हि मलह्युः पालीमुपेक्षक्षताः| ---------------------------------------------|२५| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-कफर्ििकृ भमिाः सूक्ष्माः कण्ड्र्ाहदयुिा लेह्याख्याः पपहिकाः| यस्मात्ता उपेक्षक्षिाः पालीं भलह्युः| ASHTANGAHRUDAYA
  • 56. पररलेिीलक्षर्म ् कफासृन्द्क्क्रमयः क्रु र्दधाः सषणपाभा विसवपणर्ः | कु िणन्द्न्त्त पाल्यां वपडकाः कणडूदािरुजान्द्न्त्िताः ||२१|| कफासृन्द्क्क्रममसम्भूतः स विसपणन्द्न्त्नतस्ततः | मलिेत् सशष्कु लीं पालीं पररलेिीनत स स्मृतः ||२२|| (सु. श्रच. अ. २५) | मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) पररलेिीमाि– कफासृधगत्याहद| स पर्सपणप्रननि स इनि पपडकात्मको पर्कार; ‘पर्सपाणप्रर्िः’ इ नि पाठारिरे पर्सपेर्ाप्रर्िः| भलिेहदनि ननमांसीं करोनि आच्िादयेद्र्ा||२१-२२|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) पररलेिीमाि– कफे त्याहद| भलिेहदनि ननमांसीं करोनि उत्सादयनि र्ा, ‘सपर्सपाणप्रर्िः’ इनि पा ठारिरे पर्सपेर्ाप्रर्िः||२१-२२|| MADHAVANIDANA
  • 57. इनत श्रीमाधिकरविरश्रचते माधिननदाने कर्णरोगननदानं समाप्तम ् ||५७|| मधुकोश व्याख्या (विजयरक्षक्षत, श्रीकणठदत्त कृ त) इनि श्रीकण्डठदत्तकृ िायां मिुकोशव्याख्यायां कर्णरोगननदानं समातिम्||५७|| आतङ्कदपणर् व्याख्या (िाचस्पनत िैर्दय कृ त) [१] इनि श्रीर्ाचस्पनिर्ैद्यपर्रधचिायां मािर्ननदानव्याख्यायामािङ्कदपणर्ाख्यायां कर्णरोगननदानम ्||५७|| १. ‘इत्यािङ्कदपणर्े ननदानव्याख्यायां कर्णरोगननदानम ्||५७||’ इनि पा.| MADHAVANIDANA
  • 58. साध्यासाध्यत वपप्पली सिणजं शूलं विदारी कु श्रचकर्णकः||२५|| एषामसाध्याः, याप्यैका तन्द्न्त्रकाऽन्त्यांस्तु साधयेत्| पञ्चविंशनतररत्युक्ताः कर्णरोगा विभागतः||२६|| इनत श्रीिैर्दयपनतमसंिगुप्तसूनुश्रीमर्दिाग्भटविरश्रचतायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर स्थाने कर्णरोगविज्ञानीयो नाम सप्तदशोऽध्यायः||१७|| सिाणङ्गसुन्त्दरी व्याख्या ( कृ त) स०-पपतपल्यादयश्चत्र्ारो रोगा एषां मध्येऽसाध्याः| िप्रत्रका यातया| अरयांस्िु पर्ंशि प््रोगान ् साियेि्| इनि-एर्ं रागु्िेन रकारेर्, पञ्चपर्ंशनिरामया पर्िागेनो्िाः| अ नेनारयिरत्रकृ िां सङ्कीर्णकर्णरोगकथनं सूचयनि| सङ्ख्यानं च सुखस्मरर्ाथणमत्र कृ ि भमनि| इनि श्रीमृगाङ्कदत्तपुत्रश्रीमदरुर्दत्तपर्रधचिायामष्िाङ्गहृदयिीकायां सर्ाणङ्गसुरदराख्या यां षष्ठे उत्तरस्थाने कर्णरोगपर्ज्ञानीयो नाम सतिदशोऽध्यायः समातिः|| १७|| ASHTANGAHRUDAYA
  • 60. उत्तरतन्त्रम् - २१. कर्णगतरोगप्रनतषेधाध्यायः कर्णगतरोगप्रनतषेधोपक्रमः अथातः कर्णगतरोगप्रनतषेधं व्याख्यास्यामः ||१|| यथोिाच भगिान् धन्त्िन्त्तररः ||२|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) अथात इत्याहद| प्रनतषेधः श्रचककन्द्त्सतम ्||१-२||
  • 62. कर्णरोगे सामान्त्यश्रचककत्सा सामान्त्यं कर्णरोधेषु घृतपानं रसायनम् | अव्यायामोऽमशरःस्नानं ब्रह्मचयणमकत्थनम् ||३|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) कर्णरोगार्ां सामान्त्यं श्रचककन्द्त्सतमाि- सामान्त्यममत्याहद| घृतपा नमर ऊध्िणभन्द्क्तकम ्| अमशरःस्नानं न मशरःस्नानममत्यथणः| अक त्थनम् अभाषर्म्| रसायनममत्यर ‘रसाशनम्’ इनत के श्रचत् पठ न्द्न्त्त, मांसरसेन सि भोजनममनत व्याख्यानयन्द्न्त्त||३||
  • 63. कर्णशूल-प्रर्ाद-बाश्रधयणक्ष्िेडानां सामान्त्य श्रचककत्सा कर्णशूले प्रर्ादे च बाश्रधयणक्ष्िेडयोरवप | चतुर्ाणमवप रोगार्ां सामान्त्यं भेषजं विदुः ||४|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) िातजानां चतुर्ां कर्णशूलादीनामेकिेतुत्िादेकामेि श्रचककत्सामाि- कर्णशू ल इत्याहद||४|| न्द्स्नग्धं िातिरैः स्िेदैनणरं स्नेिविरेश्रचतम ् | नाडीस्िेदैरुपचरेन्द्त्पणडस्िेदैस्तथैि च ||५|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) ककं तत् सामान्त्यं श्रचककन्द्त्सतममत्याि- न्द्स्नग्धममत्याहद| न्द्स्नग्धं स्नेिपा नेनाभयङ्गेन च| स्नेिविरेश्रचतम ् एरणडतैलाहदमभः| स्िेदाध्याये व्यामाधणम ारेत्याहदना नाडीस्िेदः प्रोक्तः; वपणडस्िेदः कृ शरापायसाहदमभः||५||
  • 64. कर्णशूले नाडीस्िेदः त्रबल्िैरणडाकण िषाणभूदश्रधत्थोन्त्मत्तमशरुमभः | बस्तगन्त्धाश्िगन्त्धाभयां तकाणरीयििेर्ुमभः ||६|| आरनालशृतैरेमभनाणडीस्िेदः प्रयोन्द्जतः | कफिातसमुत्थानं कर्णशूलं ननरस्यनत ||७|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) नाडीस्िेदोपयोश्रगिव्याणयाि- त्रबल्िेत्याहद| िषाणभूः श्िेतपुननणिा, द श्रधत्थः कवपत्थः, उन्त्मत्तो धत्तूरकः, मशरुः शोभाञ्जनकः, विटपशा कमन्त्ये| बस्तगन्त्धा बोबनयका| तकाणरी अरणर्का, यििेर्ुमभररनत िेर्ुयिः अन्त्नजानतः| त्रबल्िैरणडाहदमभः आरनालमसर्दधैः के िलिाता रब्धे कफािृतिातारब्धे च कर्णशूले स्िेदः प्रयोज्यः; परं के िलिा तजे शूले स्नेिपूिणः स्िेदः, कफािृते पुनः रूक्षः स्िेद इनत||६-७||
  • 65. कर्णशूले वपणडस्िेदः मीनकु क्कु टलािानां मांसजैः पयसाऽवप िा | वपणडैः स्िेदं च कु िीत कर्णशूलननिारर्म् ||८|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) वपणडस्िेदोपयोश्रगिव्याणयाि- मीनकु क्कु टलािानाममत्याहद| पयसाऽ वप िेनत घनीभूतक्षीरवपणडेनेत्यथणः| एतैमीनाहदमभमांसवपणडैः पृथ क् समस्तैिाण स्िेदः कायणः||८||
  • 66. कर्णशूले स्नेिस्िेदः अश्ित्थपरखल्लं िा विधाय बिुपरकम् | तदङ्गारैः सुसम्पूर्ं ननदध्याच्छ्रिर्ोपरर ||९|| यत्तैलं च्छ्यिते तस्मात् खल्लादङ्गारतावपतात् | तत् प्राप्तं श्रिर्स्रोतः सर्दयो गृह्र्ानत िेदनाम् ||१०|| ननबन्त्धसङ्रि व्याख्या (डल्िर् कृ त) शुर्दधिातजे शूले स्नेिविशेषस्िेदमुर्दहदशन्त्नाि- अश्ित्थपरेत्याहद| खल्लममनत र्दविकणर्णकाकारममत्यथणः| अभयज्य तैलेन घृतेन िा, सात्यककविदेिप्रोक्तत्िात्||९-१०||