O slideshow foi denunciado.
Seu SlideShare está sendo baixado. ×

Questioning.pptx

Anúncio
Anúncio
Anúncio
Anúncio
Anúncio
Anúncio
Anúncio
Anúncio
Anúncio
Anúncio
Anúncio
Anúncio
Próximos SlideShares
Measurement and Assessment.pptx
Measurement and Assessment.pptx
Carregando em…3
×

Confira estes a seguir

1 de 11 Anúncio

Mais Conteúdo rRelacionado

Mais recentes (17)

Anúncio

Questioning.pptx

  1. 1. प्रश्रकौशलम् (SKILL OF QUESTIONING)प्रस्तौता – डॉ. चक्रधरमेहेरः सहायकाचाययः, शशक्षाशास्त्रशिभागः क े न्द्रीय संस्क ृ तशिश्वशिद्यालयः श्रीरणिीरपररसरः, कोट-भलिालः, जम्मः
  2. 2. पृच्छ् + नङ् - प्रश्नः। पृच्छाया अर्थे शब्दोऽयं प्रितयते । पृच्छायाः कौशलं शिना न तु साक्षात्कतुयकामाः पत्रकारा एि स्वीयव्यिसाये साफल्यमशधगच्छन्ति, न शह सामान्यजना अशप समाजे प्रशतष्ठाम्। शशक्षकाणां क ृ ते तु प्रश्नकौशलं शिशशष्टमास्ते खलु। प्रश्नः शशक्षको शिषयिस्तु स्पष्टशयतुं शशक्षणप्रशकयाया मध्ये मध्ये छात्राणां ग्राह्यताम् अिबोधसामर्थ्यञ्च ज्ञातुं यतते। शशक्षणस्य साफल्यं प्रश्रकलायां शनभयरं भितीशत शशक्षणशिदां मतं शशक्षकाणाञ्चानुभिः।
  3. 3. प्रश्रानां महत्त्वम् – 11. छात्राः प्रस्तुतशिषयान्वये शक ं जानिीत्यस्य सज्ञानम्। अस्य ज्ञानमिरा छात्राणां स्तरानुसारं प्रितयशयतुं न पाययते। 2. मध्येशशक्षणं प्रत्ररः लाभो भिशत यत्पशितं दृढमभ्यस्तं जायते। 3. चाञ्चल्यं मनोधमयः खलु । छात्राणाम् अिधानं क े न्तन्द्रतं स्याशदशत क ृ त्वा क ृ तरः प्रभरः पुनश्छात्राणां मन आक्रषटुं शक्यते। 4. कस्य छात्रस्य कीदृशः स्तरः ? शक ं रटनपटुः प्रशतभािान् िा? प्रश्रानां साहाय्यमिलम्ब्य ममल्याङ्कनं कतुुं पाययते। 5. प्रश्न: छात्रेषु कल्पना-तक य -शनरीक्षणशक्तीनां शिकासो भिशत। शचिनस्य प्रिृत्तेशियकासनं शह शशक्षणोद्देश्यं ितयते । तत् प्रश्त्रः प्राप्यते। 6. प्रश्न: पाि स्य प्रभािं (साफल्यम् ) अन्तन्वष्य शशक्षक: स्वीयममल्याङ्कनमशप कत्तुं क्षमो यत्तस्य पािनाच्छात्ररः शकमशधगतम्? 7. प्रश्नरः शनन्तिया अशप छात्रा: पािे लग्ना भिन्ति । 8. प्रश्नरः छात्रेषु शजज्ञासािृशत्तरुदेशत। 9. पाशितस्य ममल्याङ्कनाय प्रश्नाः सहक ु ियन्ति। 10. कक्षानुशासनसम्पादनाय प्रश्नाः सहकाररणो भिन्ति ।
  4. 4. प्रश्नानां प्रकाराः * बोधप्रश्नाः (पाठ्ांशस्यािगमनार्थयम्) * ममल्याङ्कप्रश्नाः (पाशितस्य पाठ्ांशस्य परीक्षणार्थयम्) * शिचारशिश्रमषणात्मकप्रश्नाः (पाशितस्य पाठ्ांशस्य प्रायोशगकज्ञानार्थयम्) * पुनरािृशत्तप्रश्नाः (पाशितस्य पाठ्ांशस्य पुनः स्मारणार्थयम्) * अभ्यासप्रश्नाः (पाशितस्य पाठ्ांशस्य द्रढीकरणार्थयम्)
  5. 5. प्रश्राः कर्थं प्रष्टव्याः 1. प्रश्नाः सरलाः, शिषयसम्बद्ाः, स्तरानुरूपाश्च भिेयुः। 2. प्रश्नाः रुच्युत्पादकाः, शिषयपररचायकाः, िस्तुशनष्ठा भिेयुः। 3. प्रश्नाः सोद्देशकाः, लघुरूपाः, स्वतन्त्रात्मका भिेयुः। 4. प्रश्नाः अस्पष्टरूपाः, भ्रामकाः, असम्बद्ा न भिेयुः।
  6. 6. शशक्षक े ण अिधेयांशाः 1. छात्रेषु शजज्ञासायां सत्यां समाधानं शशक्षकस्य दाशयत्वम्। यशद शशक्षणं प्रश्नसमाधानरूपररंशरः भिशत तशहय छात्रेषु रुचे: अशभिधयनं भशितुमहयशत। गीतायाम् पररप्रभेन इशत यदुक्तं तत् शशक्षणानुक म लमेि। अतो शिषयममुं मनशस शनधाय कक्ष्यायां शशक्षकः प्रितेत। नीरसेऽशप पिनीयांशे कौशलप्रदशयनेन प्रश्ना रोचकाः सिो शिषयबोधनक्षमताम् आपादयन्ति। 2. 2. सम्पमणयकक्षामुशद्दश्य प्रश्नाः प्रष्टव्याः। प्रश्नकरणात्परं छात्राः समाधानाय समयदानपुरस्सरम् उत्थापनीयाः। 3. 3. सम्पमणयकक्षायाम् अन्यान्यपङ् न्तक्तषु उपशिष्टेषु छात्रेषु दृशष्टं शनधाय सिेभ्यः समानािसरप्रदानाय प्रयासो शिधेयः। 4. 4. अशभरुच्युत्पादकाः प्रश्ना नमनमेि समाधानाय छात्रान् प्रेरयन्ति। 5. प्रायः शशक्षणे प्रश्नानां क्रमः प्रश्निाचक र ः शब्दरः शिशनयुज्यते । यर्था – कः, कर्थम्,
  7. 7. प्रश्रकरणे हेयांशा: 1.अशिषयात्मका: प्रश्नाः कदाशप न प्रष्टव्याः। 2. अरुशचपमणायः, भ्रमोत्पादकाः, अन्यार्थय-शिपरीतार्थयद्योतकाः प्रश्ना न प्रष्टव्याः। 3. हास्यास्पदाः, अिहेलनपराः, व्यन्तक्तशनन्दद्याः, मानशसकस्तरानुक म ला: प्रश्ना न कदाशप प्रष्टव्याः। 4. अनपेशक्षतशिषयशििेक्षणपराः, पुनश्च अशधगमनशिमुखाः प्रश्ना न भिेयुः।
  8. 8. उत्तरस्वीकरणे अिधेयांशाः 1. कक्षायां शशक्षणरत: शशक्षक उत्तरस्वीकरणसमये सािधानं व्यिहरेत् । 2. प्रश्नकरणात् पमियमेि कक्षायाम् उशचता शनदेशाः प्रदेयाः। 3. अपमणोत्तराशण न स्वीकरणीयाशन । 4. पमणोत्तरप्रदानाय छात्रा अशभप्रेरणीयाः। 5. प्रश्रेन असम्बद्ोत्तरं न स्वीकत्तयव्यम्। 6. समुशचतोत्तरप्रदानाय सिेऽशप छात्राः प्रेरणीयाः। 7. छात्रेषु आत्मशिश्वासिधयनाय समुशचतोत्तरप्रदातारः छात्राः प्रशंसापररियचनरः प्रोत्साहनीयाः। यर्था - उत्तमम्, समीचीनम्, साधु, सम्यक ् , इत्यादीशन। 8. कोऽशप छात्रो यशद अशुद्ोत्तरं प्रददाशत तशहय तत् संशोध्य तदुत्तरं छात्रमुखादेि शनष्कासनीयम्। 9. यरः छात्ररः उत्तरं न प्रदत्तं तेषां शिषये जागरूकः सन् शशक्षकः प्रश्रगतभािस्य आशयं ज्ञापयेत्। छात्रा अनािश्यकरूपेण न प्रताडनीया न िा दम षणीयाः, यतोशह छात्रा शिशिधबुद्ध्युपलन्तूरूपा भिन्ति।
  9. 9. प्रश्रानां कोटयः (TYPES OF QUESTIONS) 1. शिषयशनष्ठ (Subjective) प्रश्नाः । यर्था- ईश्वरः साकारो शनराकारो िेशत ? 2. िस्तुशनष्ठ (Objective) प्रश्नाः। यर्था- काकस्य को िणयः ?
  10. 10. शिषयशनष्ठप्रश्राः अ. शनबन्धात्मकप्र श्नाः ब. लघमत्तरात्मकप्र श्नाः िस्तुशनष्ठप्रश्नाः अ. सत्यासत्यात्मकप्रश्ााः ब. बहुविकल्पात्मकप्रश्ााः स. रिक्तस्थानात्मकप्रश्ााः द. युगलात्मकप्रश्ााः
  11. 11. धन्यिादाः THANK YOU

×