SlideShare uma empresa Scribd logo
1 de 86
Baixar para ler offline
Pali Chanting
Wat Saket Ratchaworamahawihan
Table of Contents
Morning Chanting
Vandāna
Pubbabhāganamakara
Homage to the Buddha
Homage to the Dhamma
Homage to the Sangha
Ratanattayappanāma Ghātā
Taṇkhanigapajjavekkhanapādha
Dhātupadhigulapajjavekkhanapātha
             ̄
Devatāpattidāna Ghātā
Libation “Iminā”

Evening Chanting
Vandāna
Pubbabhāganamakara
Recollection of the Buddha
Supreme Praise of the Buddha
Recollection of the Dhamma
Supreme Praise of the Dhamma
Recollection of the Sangha
Supreme Praise of the Sangha
Atītapaccavekkhaṇapātha

A Chapel Service
Pre Pātimok chanting


Astro-chanting
Invitation to Devas
Namakāra siddhi Gāthā
Sambuddhe
Namokāraaṭṭhakaṃ
Maṇgala Suttaṃ
Sun (Mora Paritta & Vaṭṭaka Paritta)
Moon (Abhaya Gāthā)
Mars (Karaṇīya Mettā Sutta)
Mercury (Khandha Paritta &Jaddanta Paritta)
Saturn (Angulimāla Paritta & Bojjhaṇga Paritta)
Jupiter (Ratana Sutta)
Rahu (Āṭānāṭiya Paritta)
Venus (Dhajagga Sutta)
Neptune
- Buddhajayamaṇgala Gāthā
- Jaya Gāthā
- Mahāmaṇgalacakkavāḷa
Monk’s Blessing

Religious Ceremony
Vesak Ceremony
Āsālha Pūjā Ceremony
Māgha Pūjā Ceremony

Annex
Devadham
The Grand Homage
Āpattidesanā
Anumodanāvidhī
Cullamangalacakkavāla
Kāladānasuttagāthā
Vihāradanagāthā
         ̄
Ātiyasuttagāthā
Tirokutthakanathapajjimabhāga
Aggappasātasuttagāthā
Bhojanābananumodanāgāthā
Ratanattayānubhāvadigāthā
Ātānātiyaparitagāthā
Devatādissadakkhinānumodanagāthā
Devatābhisammantanagāthā

Formal Request
Triple Gems Offering
Request the Five precepts
Requesting Blessings
Requesting a Discourse
Grace: Offering sustenance to the Lord Buddha
Reclaimimg the remainder of the offerings
Offering General Saṇghadana
Traditional Ordination
Dhammacakkappavattana Sutta
Mahāsamaya Sutta
Jinapan͂jara Gāthā
Morning Chanting
                       Vandāna
     Arahaṃ sammasambuddho bhagavā, buddhaṃ
              bhagavantaṃ abhivādemi.
                         (bow)
   Svakkhāto bhagatā dhammo, dhammaṃ namassāmi.
                         (bow)
     Supatipanno bhagavato sāvakasaṇgho, saṇghaṃ
                       namāmi.
                         (bow)


                Pubbabhāganamakara
          (Handa mayaṃ buddhassa bhagavato
          pubbabhāganamakāraṃ karoma se)
  Namo tassa bhagavato arahato sammāsambuddhassa,
  Namo tassa bhagavato arahato sammāsambuddhassa,
  Namo tassa bhagavato arahato sammāsambuddhassa.


               Homage to the Buddhā
       (Handa mayaṃ buddhābhithutiṃ karoma se)
 Yo so tathāgato arahaṃ sammāsambuddho,
vijācaranasam-panno sugato lokavidū, anutaro
purisadhammasārathi satthā devamanussānaṃ buddho
bhagavā, yo imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ, sassamanabrāhmaniṃ pajaṃ sade-
vamanussaṃ sayaṃ abinnā sacjikatvā pavedesi, yo
                    ͂ ͂
dhammaṃ desesi ādikalyānaṃ majjhekalyāṇaṃ
pariyosānakalyānaṃ, sāt-thaṃ sabyanjanaṃ
                                  ͂
kevalaparipunnaṃ parisuddhaṃ brahmaca-
riyaṃ pakāsesi, tamahaṃ bhagavantaṃ abhipūjayāmi
tamahaṃ bhagavantaṃ sirasā namami.
                               ̄
                          (bow)


                Homage to the Dhammā
      (Handa mayaṃ dhammābhithutiṃ karoma se)
 Yo so svākkhāto bhagavatā dhammo, sanditthiko
akāliko ehipassiko, opanayiko paccattaṃ veditabbo
vin͂n͂uhi, tamahaṃ dhammaṃ abhipūjayāmi tamahaṃ
dhammaṃ sirasā namāmi.
                          (bow)


                Homage to the Saṇghā
       (Handa mayaṃ saṇghābhithutiṃ karomā se)
 Yo so supatipanno bhagavato, ujupatipanno bhagavato
sāvakasaṇgho, n͂ayapatipanno bhagavato sāvakasaṇgho,
sāmī cipatipanno bhagavato sāvagasaṇgho, yadidaṃ
cattāri purisayugāni attha purisapuggalā, esa
bhaggavato, sāva-kasaṇgho, āhuneyyo pāhuneyyo
dakkhineyyo an͂jalīkaranīyo, anuttaraṃ punnakhettaṃ
                                         ͂ ͂
lokassa, tamahaṃ saṇghaṃ abhi-pūjayāmi tamahaṃ
saṇghaṃ sirasā namāmi.
                          (bow)
Ratanattayappanāma Ghātā
    (Handa mayaṃ ratanattayappaṅāmagāthāyo ceva,
      saṃvegaparikittanapāthanca, bhaṅāma se)
                             ͂
          Buddho susuddho karunāmahannavo,
            Yoccantasuddhabbaran͂ānalocano,
             Lokassa pāpupakilesaghātako,
                        ̄
         Vandāmi buddhaṃ ahamādarenataṃ,
         Dhammo padīpo viya tassa satthuno,
          Yo maggapākāmatabhedabhinnako,
            Lokuttaro yo ca tadatthadīpano,
        Vandāmi dhammaṃ ahamādarena taṃ,
         Saṇgho sukhettābhyatikhettasan͂n͂ito,
           Yo ditthasanto sugatānubodhako,
             Lolapahīno ariyo sumedhaso,
         Vandāmi saṇghaṃ ahamādarenataṃ,
           Iccevamekantabhipūjaneyyakaṃ,
        Vatthuttayaṃ vandayatābhisaṇkhataṃ,
       Pun͂n͂aṃ maya yaṃ mama sabbupaddavā,
          Mā hontu ve tessa pabhāvasiddhiyā.
             (Saṇvegaparikittanapātha)
 Idha tathāgato loke uppanno arahaṃ
sammasambuddho, dhammo ca desito niyyāniko
upasamiko parinibbāniko sambo-dhagāmī
sugatappavedito, mayantaṃ dhammaṃ sutvā evaṃ
jānāma, jātipi dukkhā jarāpi dukkhā maranampi
dukkhaṃ, sokaparidevadukhadomanasupā yāsāpi
dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo
dukkho, yampicchaṃ na labhati tampi dukkhaṃ,
saṇkhittena pan͂cupādānakkhan-dhādukkhā,
seyyathīdaṃ,rūpūpādānakkhandho, vedanūpādā-
nakkhandho, san͂n͂upādānakkhandho,
saṇkharūpādānakkhan-dho, vin͂n͂ānūpādānakkhandho,
yesaṃ parinnāya, dharamāno so bhagavā, evaṃ
          ͂ ͂
bahulaṃ sāvake vineti, evaṃ bhāgā ca panassa
bhagavato sāvekesu anusāsani, bahula pavattati,
rupaṃ aniccaṃ, vedanā aniccā, san͂n͂a aniccā, saṇkhārā
aniccā, vin͂n͂anaṃ aniccaṃ, rūpaṃ anattā, vedanā
anattā, san͂n͂a anattā, saṇkhārā anattā, vin͂n͂anaṃ
anattā, sabbe saṇkhārā aniccā, sabbe dhammā
anattāti, te mayaṃ, otinnāmha jātiyā jarāmaranena,
sokehi paridevehi dhukkhehi domanassehi upāyāsehi,
dukkhotinnā dukkhaparetā, appevanāmimassa
kevalassa dukkhakkhandhassa antakiriyā pannayethati,
                                         ͂ ͂
ciraparinibbutampi taṃ bhakavantaṃ uddissa
arahantaṃ sammāsambuddhaṃ saddhā agārasmā
anagāriyaṃ pabbajjitā, tasmiṃ bhagavati
brahmacariyaṃ carāma, bhikkhūnaṃ
sikkhāsājī vasamāpannā taṃ no brahmacariyaṃ, imassa
kevalassa dukkhakkhandhassa antakiriyāya saṃvattatu.


          Taṇkhanigapajjavekkhanapādha
  Patisaṇkhā yoniso cī varaṃ patisevāmi, yāvadeva
sītassa patighātaya, unhassa patighātaya,
damsamakasavātātapasi-riṃsapasamphassānaṃ
patighātāya, yāvadeva hirikopina paticjādanatthaṃ.
Patisankhā yoniso pinapātaṃ patisevāmi, neva
davāya namadāya na mandanāya na vibhusanāya,
yāvadeva imassa kāyassa thitiyā yāpanāya
vihiṃsuparatiyā brahmacariyā nuggahāya, iti
purānanca vedanaṃ patihankhāmi navananca vedanaṃ
                                     ͂
na uppādessāmi, yātrā ca me bhavissati anavajjatā ca
phāsuvihāro cāti.
  Patisaṇkhā yoniso senāsanaṃ patisevāmi, yāvadeva
sītassa patighātāya, unhassa patighāthāya, yāvadeva
utuparissayavi-nodanaṃ patisallānārāmatthaṃ.
  Patisaṇkha yoniso gilānapaccayabhesajjaparikkhāraṃ
patisevāmi, yāvadeva uppannanaṃ veyyābhādhikānaṃ
vedanānaṃ patighātāya, abyāpajjhaparamatāyāti.


        Dhātupadhigulapajjavekkhanapātha
                    ̄
  Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ,
yadidam cī varam, tadupabhun͂jako ca puggalo
dhātumattako nissatto nojjī vo sun͂n͂o, subbāni pana
imāni cī varāni ajigucjaniyāni imaṃ pūtikāyaṃ patvā
ativiya jigucchaniyāni jāyanti.
  Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ,
yadidaṃ pindapāto, tadupabhun͂jako ca puggalo
dhātumattako nissatto nojjī vo sunno, sabbo panāyaṃ
                                  ͂ ͂
piṇdapāto ajigucjanīyo imaṃ pūtikāyaṃ patvā ativiya
jigucchanīyo jāyati.
  Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ,
yadidaṃ senāsanaṃ, tadupabhun͂jako ca puggalo
dhātumattako nissatto nojjī vo sunno, sabbāni pana
                                  ͂ ͂
imāni senāsanāni ajigucjanīyāni imaṃ pūtikāyaṃ patvā
ativiya jigucchanī yāni jāyati.
  Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ,
yadidaṃ senāsanaṃ, yadidam
gilanapaccayabhesajjaparik-khāro, tadupabhun͂jako ca
puggalo dhātumattako nissatto nojjī vo sunno, sabbo
                                          ͂ ͂
panāyaṃ gilānapaccayabhesajjaparik-khāro
ajigucjanīyo imaṃ pūtikāyaṃ patvā ativiya jigucchanīyo
jāyati.


                 Devatāpattidāna Ghātā
                Ya devatā santi vihāravāsinī ,
           Thūpe ghare bodhighare tahiṃ tahiṃ,
            Tā dhammadānena bhavantu pūjitā,
            Sotthiṃ karontedha vihāramandale,
          Therā ca majjhā navakā ca bhikkhavo,
                Sārāmikā dānapatī upāsakā,
              Gāmā ca desā nigamā ca issarā,
            Sappānabhūta sukhitā bhavantu te,
              Jalābujā yepi ca andasambhavā,
                Saṃsedajātā athavopapātikā,
           Niyyānikaṃ dhammavaraṃ paticca te,
              Sabbe pi dukkhassa karontu saṅkhayaṃ,
  Thātu ciraṃ sataṃ dhammo,            dhammaddharā ca puggalā,
  Saṅgho hotu samaggo va,              atthāya ca hitāya ca,
  Amhe rakkhatu saddhammo,             sabbe pi dhammacārino,
  Vuddhiṃ sampāpuneyyāma,              dhamme ariyappavedite,
  Pasannā hontu sabbe pi,              pānino buddhasāsane,
Sammā dhāraṃ pavecchanto,            kāle devo pavassatu,
 Vuddhibhāvāya sattānam,              samitdham netu metanim,
 Mātā pitā ca attarajaṃ,              niccaṃ rukkhanti puttakaṃ,
 Evaṃ dhammena rājāno,                pajam rukkhantu sabbadā.


                       Libation “Iminā”
  Iminā punnakammena,
          ͂ ͂                 upajj hāyā gunuttarā,
Ācariyupakārā ca,             mātā pitā ca nātakā piyā mamaṃ,
                                           ͂
Suriyo candimā rājā,          gunavantā narāpi ca,
Brahmamārā ca indā ca,        lokapālā ca devatā,
Yomo mittā manussā ca,        majjhattā verikāpi ca,
Sabbe sattā sukhī hontu,      pun͂n͂āni pakatāni me,
Sukhaṃ ca tividhaṃ dentu,     khippaṃ pāpetha vomataṃ,
Iminā punnakammena,
        ͂ ͂                   iminā uddisena ca,
Khippāhaṃ sulabhe ceva,       tanhupādanachedanaṃ,
Ye santāna hinā dhammā,       yāva nibbānato mamaṃ,
Nassantu sabbadā yeva,        yattha jāto bhave bhave,
Ujucittaṃ satipannā,
                ͂ ͂           sallekho vī riyamhinā,
Mārā labhantu nokāsaṃ,        kātun͂ca vīriyesu me,
Buddho dipavaro nātho,        dhammo nātho varuttamo,
Nātho paccekabuddho ca,       saṇgho nāthottaro mamaṃ
Tesdttamānubhāvena,           mārokāsaṃ labhantu mā.




             Evening Chanting
                           Vandāna
     Arahaṃ samma sambuddho bhagavā, buddhaṃ
               bhagavantaṃ abhivādemi.
(bow)
  Svakkhāto bhagatā dhammo, dhammaṃ namassāmi.
                        (bow)
    Supatipanno bhagavato sāvakasaṇgho, saṅghaṃ
                      namāmi.
                        (bow)


   (Yamamha kho mayaṃ bhagavataṃ saranaṃ gatā
  arahantaṃ sammāsambuddhaṃ, yaṃ bhagavantaṃ
  uddissa pabajitā, yasmiṃ bhagavati brahmacariyaṃ
     carāma, tamayaṃ bhagavantaṃ sadhammaṃ
      sasanghaṃ, tathārahaṃ aropitehi sakkārehi
   abhiphūjayitva abhivadanaṃ karimhā, handadani
     mayantaṃ bhagavantaṃ vācāya abhigāyituṃ
  pubbabhāganamakāranceja buddhānussatimayanca
                    ͂                      ͂
                     karoma se)


               Pubbabhāganamakara
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.


             Recollection of the Buddha
   Taṃ kho pana bhagavataṃ evamkalyāno kittisaddo
abbhuggato, itipi so bhagavā arahaṃ sammāsambuddho,
    vijācaraṇasampanno sugato lokavidu, anuttaro
                                      ̄
purisadammasārathi devamanussānuṃ buddho bhagavā
                         ti.
Supreme Praise of the Buddha
     (Handa mayaṃ buddhābhī gitiṃ karoma se)
       Buddhavārahantavaratādigunābhiyutto,
        Suddhābhinānakarunāhi samāgatatto,
                 ͂
       Bodhesi yo sujanataṃ kamalaṃ va suro,
                                        ̄
      Vandāmahaṃ tamaranaṃ sirasā jinendaṃ,
 Buddo yo sabbapānī naṃ      saranaṃ khemamuttamaṃ,
Pathamānussatit̥ thānaṃ       vandāmi taṃ sirenahaṃ,
Buddhassāhasmi dāsova         buddho me sāmikissaro,
Buddho dukkhassa ghātā ca     vidhātā ca hitassa me,
Buddhassāhaṃ niyyādemi        sarāranjī vitancidaṃ,
                                    ͂        ̄
Vantantohaṃ carissami         buddhasseva subodhitam,
Natthi me saraṇaṃ annaṃ
                   ͂ ͂        buddho me saranaṃ vanaṃ,
Buddham me vandamānena        yaṃ punnuṃ pasutataṃ idha,
                                    ͂ ͂
Sabbepi antarāyā me           māhesuṃ tassa tejasā.


                 (bow and whisper)
            Kāyena vācāya va cetasā vā,
       Buddhe kukammaṃ pakataṃ mayāyaṃ,
          Buddho patigganhatu accayantaṃ,
          Kālantare saṃvarituṃ ca buddhe.


            Recollection of the Dhamma
   (Handa mayaṃ dhammānussatinayaṃ karoma se)
   Svākkhāto bhagavatā dhammo, sanditthiko akāliko
ehipassiko, opanayiko paccattaṃ veditabbo vinnuhī ti.
                                            ͂ ͂
Supreme Praise of the Dhamma
      (Handa mayaṃ dhammābhigī tiṃ karoma se)
         Svākkhātatādiguṇayogavasena seyyo,
        Yo maggapākapariyattivimokkhabhedo,
        Dhammo kulokapatanā tadadhāridhārī ,
     Vandāmahaṃ tamaharaṃ varadammametaṃ,
 Dhammo yo sabbapānī nsṃ       saranaṃ khemamuttama
Dutiyānussatitthanaṃ            vandāmi taṃ sirenahaṃ,
Dhammassāhasmi daso va          dhammo me sāmikissaro,
Dhammo dukkhassa ghāta ca       vidhātā ca hitassa me,
Dhammassāhaṃ niyyādemi          sarīran͂jīvitan͂cidaṃ,
Vandantohaṃ carissāmi           dhammasseva sudhammataṃ
Natthi me saranaṃ annaṃ
                   ͂ ͂          dhammo me saranaṃ varaṃ,
Etena saccavajjena              vaddheyyaṃ satthu sāsane,
Dhammaṃ me vandamāmena yaṃ punnaṃ pasutaṃ idha,
                             ͂ ͂
Sabbepi antarāyā me             mahesuṃ tassa tejasā.


                     (bow and whisper)
              Kāyena vācāya vacetasā vā,
       Dhamme kukammaṃ pakataṃ mayā yaṃ,
          Dhammo patiggaṇhatu accayantaṃ,
          Kālantare saṃvarituṃ va dhamme.
             Recollection of the Sangha
     (Handa mayaṃ saṇghānussatinayaṃ karoma se)
   Supatipanno bhagavato sāvakasaṇgho, ujupatipanno
  bhagavato sāvakasaṇgho, n͂āyapatipanno bhagavato
       sāvakasaṇgho, sāmī cipatipanno bhagavato
   sāvakasaṅgho, yadidaṃ cattāri purisayugāni attha
purisapuggalā, esa bhagavato sāvakasaṇgho, āhuneyyo
  pāhuneyyo dakkhineyyo anjalī karanī yo, anuttaraṃ
                         ͂
              pun͂n͂akkhettaṃ lokassā ti.


           Supreme Praise of the Sangha
      (Handa mayaṃ saṇghābhigī tiṃ karoma se)
         Saddhammajo supatipattigunadiyutto,
       Yotthābbidho ariyapuggalasaṇghasettho,
           Sīlādidhammapavarāsayakācitto,
     Vandāmahaṃ tamariyānaganaṃ susuddhaṃ,
 Saṇgho yo sabbapānī naṃ       saranaṃ khemamuttamaṃ,
Tatiyānussatitthānaṃ            vandāmi taṃ sirenahaṃ,
Saṇghassāhasmi dasa va          saṇgho me sāmikissaro,
Saṇgho dukkhassa ghātā ca       vidhātā ca hitassa me,
Saṇghassāhaṃ niyyādemi          sarīran͂jitan͂cidaṃ,
Candanto haṃ carissāmi          saṇghassopatipannataṃ,
Natthi me saranaṃ annaṃ
                   ͂ ͂          saṇgho me saranaṃ varaṃ,
Etena saccavajjiena             vaddheyyaṃ satthu sāsane,
Saṇghaṃ me vandamānena          yaṃ punnaṃ pasutaṃ idha,
                                      ͂ ͂
Sabbepi antarāyā me             māhesuṃ tassa tejasā.


                  (bow and whisper)
             Kāyena vācāya va cetasā vā,
       Saṇghe kukammaṃ pakataṃ mayā yaṃ,
          Saṇgho patiggaṇhatu accayantaṃ,
           Kālantare saṃvarituṃ va saṇghe.
Atītapaccavekkhaṇapātha
   (Handa mayaṃ atī tapaccavekkhaṇapāthaṃ bhanāma
                           se)
 Ajja mayā apaccavekkhitvā yaṃ cī varaṃ paribhuttaṃ
taṃ yāvadeva sī tassa patighātāya unhassa patighātayā
daṃsama-savātātapasiriṃsapasamphassānaṃ
patighātayā yāvadeva hirikopina paticchādanatthaṃ.
 Ajja mayā apaccavekkhitvā yo pindapāto paribhutto, so
neva davāya na madāya na mandanāya na
vibhūsananāya, yāvadeva imassa kāyassa thitiyā
yāpanāya vihiṃsuparatiyā brahmacariyā-nugghahāya, iti
puran͂ca vedanaṃ patihakhāmi navan͂ca vedanaṃ na
uppādessāmi, yātrā ca me bhavissati anavajjatā ca
phāsuvihāro cati.
 Ajja mayā apaccavekkhitvā yaṃ senāsanaṃ
paribhuttaṃ, taṃ yāvadeva sī tassa patighātāya, un̥hassa
patighātāya daṃsama-savātātapasiriṃsapasam-
phassānaṃ patighātāya, yāvadeva
utuparissayavinodanaṃ patisallānaārāmatthaṃ.
 Ajja mayā apaccavekkhitvā yo
gilānapaccayabhesajjaparik-khāro paribhutto, so
yāvadeva uppannānaṃ veyyābādhikanaṃ vedananaṃ
                                          ̄
patighātāya, abhyāpajjhapramatāyā ti.
A Chapel Service
                 Pre-Pātimok chanting
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.


                      (think of buddha)
              Yo sannisinno varabhodimule,
                                      ̄
            Māraṃ sasenaṃ mahatiṃ viceyyo,
              Sambhodimagacji unnatnāno,
                                   ͂
           Lokuttamo taṃ banamāmi buddhaṃ,


 Ye ca Buddha atītā ca          ye ca buddha anāgatā
Paccuppānna ca ye Buddha        ahaṃ vandami sabbada.
                                          ̄         ̄


 Itipi so bhagavā arahaṃ sammāsambuddho
vijjācarana-sampanno sugato lokavitu anuttaro
                                   ̄
purisadammasārati saddā devamānussanaṃ buddho
bhagavāti buddhaṃ jīvidaṃ yāva nibbānaṃ saranaṃ
kajjāmi.


Natthi me saranaṃ unnaṃ
                   ͂ ͂        buddho me saranaṃ varaṃ
Etēna saccavajjena             hotu me jayamaṃgalaṃ
Uttamaṃkena vantehaṃ            padapaṃsu varuttamaṃ
Buddhe yo khalito toso     buddho khamatu taṃ mamaṃ.
                           (bow)
(think of dhamma)
                                  ̄
              Uddaṃkhiko ariyapadho janānaṃ
              Mokkhappavesāya ujū ca maggo
              Dhammo ayaṃ santikaro paṇī to
             Niyāniko taṃ panamāmi dhammaṃ


  Ye ca dhamma atītā ca
             ̄                  ye ca dhamma anagatā
                                           ̄    ̄
Paccuppānna ca ye dhammā        ahaṃ vandāmi sabbadā.


  Savākkhato bhagavatā dhammo sanditt̥hiko akāliko
ehipas-siko, opanayiko paccatt̥ aṃ veditabbo vinnuhī ti.
                                               ͂ ͂
Dhammaṃ jī vitaṃ yāva nibbānaṃ saranaṃ kajjāmi.


Natthi me saranaṃ unnaṃ dhammo me saranaṃ varaṃ
                   ͂ ͂
Etēna saccavajjena hotu        me jayamaṃgalaṃ
Uttamaṃgena vantehaṃ        dhamman͂ca duvidhaṃ varaṃ
dhamme yo khalito toso dhammo khamatu taṃ mamaṃ.
                            (bow)


                      (think of sangha)
             Saṇgho visuddho varadakkhineyyo
               Santindriyo sabbamarappaheno
                Gunehi nekehi samiddhipatto
             Anāsavo taṃ panamāmi saṇghaṃ


Ye ca saṇgha atī tā ca        ye ca saṇgha anagatā
                                               ̄
Paccuppānna ca ye sāvakasaṇgho ahaṃ vandāmi
sabbadā.
Supatipanno bhagavato sāvakasaṅgho, ujupatipanno
bhagavato sāvakasaṅgho, n͂āyapatipanno bhagavato
sāvakasaṇgho, sāmī cipatipanno bhagavato
sāvakasaṇgho, yadidaṃ cattāri purisayugāni attha
purisapuggalā, esa bhagavato sāvakasaṇgho, āhuneyyo
pāhuneyyo dakkhineyyo anjalī karanī yo, anuttaraṃ
                       ͂
pun͂n͂akkhettaṃ lokassā ti. Saṇghaṃ jī vitaṃ yāva
nibbānaṃ saranaṃ kajjāmi.


Natthi me saranaṃ unnaṃ
                   ͂ ͂        saṇgho me saranaṃ varaṃ
Etēna saccavajjena           hotu me jayamaṃgalaṃ
Uttamaṃgena vantehaṃ          saṇghanca duvidhuttamaṃ
                                    ͂
Saṇghe yo khalito toso        saṇgho khamatu taṃ mamaṃ.
                           (bow)




                  Astro-chanting
                   Invitation to Devas
  Pharitvāna mettaṃ samettaṃ bhadantā avikkhittacittā
 parittaṃ bhaṇantu sagge kāme ca rupe girisikharatate
                                  ̄
cantalikkhe vimāne dī pe ratthe ca gāme taruvanagahane
      gehavatthumhi khette bhummācāyantu devā
jalathalavisame yakkhagandhabbanāgā titthantā santike
      yaṃ munivaravacanaṃ sādhavo me saṇantu
dammassavanakālo ayambhadhantā dammassavanakālo
  ayambhadhantā dammassavanakālo ayambhadhantā.
Vandanā
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.


           Ti sarana (Three refuges)
          Buddhaṃ saraṇaṃ gacchāmi.
          Dhammaṃ saraṇaṃ gacchāmi.
          Saṅghaṃ saraṇaṃ gacchāmi.
      Dutiyampi buddhaṃ saraṇaṃ gacchāmi.
     Dutiyampi dhammaṃ saraṇaṃ gacchāmi.
      Dutiyampi saṅghaṃ saraṇaṃ gacchāmi.
      Tatiyampi buddhaṃ saraṇaṃ gacchāmi.
     Tatiyampi dhammaṃ saraṇaṃ gacchāmi.
      Tatiyampi saṅghaṃ saraṇaṃ gacchāmi.
            Namakāra siddhi Gāthā
        Yo cakkhumā moha malāpakaṭṭho
       Sāmaṃ va buddho sugato vimutto
          Mārassa pāsā vinimocayanto
       Pāpesi khemaṃ janataṃ vineyyaṃ.
        Buddhaṃ varantaṃ sirasā namāmi
         Lokassa nāthañca vināyakañca.
          Tantejasā te jaya siddhi hotu
         Sabbantarāyā ca vināsamentu.
        Dhammo dhajo yo viya tassa satthu
        Dassesi lokassa visuddhi maggaṃ
Niyyāniko dhamma dharassa dhārī
              Sātāvaho santikaro suciṇṇo.
           Dhammaṃ varantaṃ sirasā namāmi
            Mohappadālaṃ upasanta dāhaṃ.
               Tantejasā te jaya siddhi hotu
             Sabbantarāyā ca vināsamentu.
             Saddhamma senā sugatānugo yo
                Lokassa pāpūpakilesajetā
              Santo sayaṃ santiniyojako ca
          Svākkhāta dhammaṃ viditaṃ karoti.
            Saṇghaṃ varantaṃ sirasā namāmi
          Buddhānubuddhaṃ samasīladitthiṃ.
              Tantejasā te jayasiddhi hotu
             Sabbantarāyā ca vināsamentu.


                       Sambuddhe
 Sambuddhe aṭṭhavīsañca          dvādasañca sahassake
Pañca sata sahassāni             namāmi sirasā ahaṃ.
Tesaṃ dhammañca saṅghañca        adarena namāmihaṃ.
Namakārānubhāvena                hantvā sabbe upaddave
Anekā antarāyāpi                 vinassantu asesato.
Sambuddhe pañcapaññāsañca        catuvīsati sahassake
Dasa sata sahassāni              namāmi sirasā ahaṃ.
Tesaṃ dhammañca saṅghañca        ādarena namāmi’haṃ.
Namakārānubhāvena                hantvā sabbe upaddave
Anekā antarāyāpi                 vinassantu asesato.
Sambuddhe navuttarasate          aṭṭhacattāḷīsa sahassake
Vīsatisatasahassāni              namāmi sirasā ahaṃ.
Tesaṃ dhammañca saṅghañca        ādarena namāmi’haṃ.
Namakārānubhāvena                hantvā sabbe upaddave
Anekā antarāyāpi                 vinassantu, asesato.


                   Namokāraatthakaṃ
 Namo arahato sammā              sambuddhassa mahesino
Namo uttamadhammassa             svākkhātasseva tenidha
Namo mahāsaṅghassāpi             visuddhasīladitthino
Namo omātyāraddhassa             ratanattayassa sādhukaṃ
Namo omakātītassa                tassa vatthuttayassapi
Namo kārappabhāvena              vigacchantu upaddavā
Namo kārānubhāvena               suvatthi hotu sabbadā
Namo kārassa tejena              vidhimhi homi tejavā.


                       Maṇgala Suttaṃ
 Evamme sutaṃ, ekaṃ samayaṃ bhagavā, sāvatthiyaṃ
viharati, jetavane anāthapiṇḍikassa, ārāme. Atha kho
aññatarā devatā, abhikkantāya rattiyā abhikkantavannā
kevalakappaṃ jetavanaṃ obhāsetvā, yena Bhagavā
tenupasaṇkami. Upasaṇkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi. ekam antaṃ ṭhitā kho sā
devatā bhagavantaṃ gāthāya ajjhabhāsi.
 Bahū devā manussā ca         maṇgalāni acintayuṃ
Ākaṇkhamānā sotthānaṃ         brūhi maṇgalam uttamaṃ.
Asevanā ca bālānaṃ            panditānañca sevanā
Pūjā ca pūjanīyānaṃ           etam maṇgalam uttamaṃ.
Paṭirūpa desavāso ca          pubbe ca katapuññatā
Atta sammā paṇidhi ca         etam maṇgalam uttamaṃ.
Bāhu saccañca sippañca          vinayo ca susikkhito
Subhāsitā ca yā vācā            etam maṇgalam uttamaṃ.
Mātāpitu upaṭṭhānaṃ             putta dārassa saṇgaho
Anākulā ca kammantā             etam maṇgalam uttamaṃ.
Dānañca dhamma cariyā ca        ñātakānañca saṇgaho
Anavajjāni kammāni              etam mangalam uttamaṃ.
Āratī viratī pāpā               majjapānā ca saññamo
Appamādo ca dhammesu            etam maṇgalam uttamaṃ.
Gāravo ca nivāto ca             santuṭṭhī ca kataññutā
Kālena dhammassavanaṃ           etam maṇgalam uttamaṃ.
Khantī ca sovacassatā           samaṇānañca dassanaṃ
Kālena dhamma sākacchā          etam maṇgalam uttamaṃ.
Tapo ca brahmacariyañca         ariyasaccānadassanaṃ
Nibbānasacchikiriyā ca          etam maṇgalam uttamaṃ.
Phutthassa lokadhammehi         cittaṃ yassa na kampati
Asokaṃ virajaṃ khemaṃ           etammaṅgalam uttamaṃ.
Etādisāni katvāna              sabbatthamaparājitā
Sabbattha sotthiṃ gacchanti tantesaṃ maṇgalamuttamanti.


                              Sun
             Mora Paritta & Vaṭṭaka Paritta
                    Udetayañcakkhumā eka rājā
             Harissa vaṇṇo paṭhavippabhāso
Taṃ taṃ namassāmi harissa vaṇṇaṃ paṭhavippabhāsaṃ
             Tayajja guttā viharemu divasaṃ.
            Ye brāhmaṇā vedagu sabbadhamme
            Te me namo te ca maṃ pālayantu.
         Namatthu buddhānaṃ namatthu bodhiyā.
           Namo vimuttānaṃ namo vimuttiyā.
Imaṃ so parittaṃ katvā
                     Moro carati esanā.
                 Apetayañcakkhumā eka rājā
              Harissa vaṇṇo paṭhavippabhāso
 Taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ
               Tayajja guttā viharemu rattiṃ
             Ye brāhmaṇā vedagu sabbadhamme
            Te me namo te ca maṃ pālayantu.
          Namatthu buddhānaṃ namatthu bodhiyā
            Namo vimuttānaṃ namo vimuttiyā
                   Imaṃ so parittaṃ katvā
                  Moro vāsamakappayīti.
  Atthi loke sīlaguṇo               saccaṃ soceyyanuddayā
Tena saccena kāhāmi                 saccakiriyamanuttaraṃ
Āvajjitvā dhamma-balaṃ              saritvā pubbake jine
Saccabalamavassāya                  saccakiriyamakāsa'haṃ
Santi pakkhā apattanā               santi pādā avañcanā
Mātā pitā ca nikkhantā              jātaveda paṭikkama
Saha sacce kate mayhaṃ              mahāpajjalito sikhī
Vajjesi solasa karīsāni             udakaṃ patvā yathā sikhī
Saccena me samo n'atthi             esā me saccapāramīti.


                             Moon
                          Abhaya Gāthā
               Yandunnimittaṃ avamaṇgalañca
               Yo cāmanāpo sakunassa saddo
              Pāpaggaho dussupinaṃ akantaṃ
              Buddhānubhāvena vināsamentu
Yandunnimittaṃ avamaṇgalañca
                Yo cāmanāpo sakunassa saddo
               Pāpaggaho dussupinaṃ akantaṃ
               Dhammānubhāvena vināsamentu
                Yandunnimittaṃ avamaṇgalañca
                Yo cāmanāpo sakunassa saddo
               Pāpaggaho dussupinaṃ akantaṃ
                Saṇghānubhāvena vināsamentu


                             Mars
                     Karaṇīya Mettā Sutta
Karanīyamatthakusalena      yantaṃsantaṃpadaṃ abhisamecca,
Sakko ujū ca suhujū ca      suvaco cassa mudu anatimānī,
Santussako ca subharo ca    appakicco ca sallahukavutti,
Santindriyo ca nipako ca    appagabbho kulesu ananugiddho.
Na ca khuddaṃ samācare kiñci     yena viññū pare upavadeyyuṃ.
Sukhino vā khemino hontu    sabbe sattā bhavantu sukhitattā.
Ye keci pānabhūtatthi       tasā vā thāvarā vā anavasesā,
Dīghā vā ye mahantā vā      majjhimā rassakā anukathūlā,
Ditthā vā ye ca adiṭṭhā     ye ca dūre vasanti avidūre,
Bhūtā vā sambhavesī vā      sabbe sattā bhavantu sukhitattā.
Na paro paraṃ nikubbetha    nātimaññetha katthaci naṃ kiñci,
Byārosanā paṭīghasaññā      nāññamaññassadukkhamiccheyya.
Mātā yathā niyaṃ puttaṃ     āyusā ekaputtamanurakkhe,
Evampi sabbabhūtesu         mānasambhāvaye aparimāṇnaṃ
Mettañca sabbalokasmiṃ      mānasambhāvaye aparimānaṃ,
Uddhaṃ adho ca tiriyañca    asambādhaṃ averaṃ asapattaṃ.
Titthañcaraṃ nisinno vā     sayānovā yāvatassa vigatamiddho,
Etaṃ satiṃ adhiṭṭheyya      brahmametaṃ vihāraṃ idhamāhu.
Diṭṭhiñca anupagamma        sīlavā dassanena sampanno,
Kāmesu vineyya gedhaṃ,      na hi jātu gabbhaseyyaṃ punaretīti.


                           Mercury
          Khandha Paritta & Jaddanta Paritta
   Virūpakkhehi me mettaṃ         mettaṃ Erāpathehi me
  Chabyāputtehi me mettaṃ         mettaṃ Kaṇhāgotamakehi ca
  Apādakehi me mettaṃ             mettaṃ dipādakehi me
  Catuppadehi me mettaṃ           mettaṃ bahuppadehi me
  Mā maṃ apādako hiṃsi            mā maṃ hiṃsi dipādako
  Mā maṃ catuppado hiṃsi          mā maṃ hiṃsi bahuppado
  Sabbe sattā sabbe pāṇā          sabbe bhūtā ca kevalā
  Sabbe bhadrāni passantu         mā kiñci pāpamāgamā


   Appamāno Buddho, appamāno dhammo, appamāno
  Saṇgho, pamānavantāni siriṃsapāni, ahi vicchikā
  satapadī unnānābhī sarabū mūsikā, katā me rakkhā,
  Katā me parittā, paṭikkamantu bhūtāni. sohaṃ namo
  bhagavato,namo sattannaṃ sammāsambuddhānaṃ.


              Vadhissameṇunti parāmasanto
             Kāsāvamaddakkhi dhajaṃ isīnaṃ
             Dukkheṇa phudhassudapāti sannā
                                        ͂ ͂
              Arahaddhajo sabbhi avajjarupo
                                        ̄
             Sanlena viddho bayadhitopi santo
            Kāsāvavatthamhi manaṃ na dussayi
              Sace imaṃ nākavarena saccaṃ
            Ma maṃ vane bālamikā akhanjunti.
                                     ͂
Saturn
     Aṅgulimāla Paritta & Bojjhaṅga Paritta
 Yatohaṃ bhagini ariyāya jātiyā jāto,Nābhijānāmi
sañcicca pāṇaṃ jīvitā voropetā,tena saccena sotthi te
hotu sotthi gabbhassa.


 Bojjhaṇgo satisaṅkhāto       dhammānaṃ vicayo tathā
Viriyampītipassaddhi          bojjhaṅgā ca tathāpare
Samādhupekkhabojjhaṅgā        sattete sabbadassinā
Muninā sammadakkhātā          bhāvitā bahulīkatā
Saṃvattanti abhiññāya         nibbānāya ca bodhiyā
Etena saccavajjena            sotthi te hotu sabbadā.
 Ekasmiṃ samaye nātho         moggallānañca Kassapaṃ
Gilāne dukkhite disvā         bojjhaṅge satta desayi
Te ca taṃ abhinanditvā        rogā mucciṃsu taṃkhaṇe
Etena saccavajjena            sotthi te hotu sabbadā.
 Ekadā dhammarājā pi          gelaññenābhipīḷito
Cundattherena taññeva         bhanāpetvāna sādaraṃ
Sammoditvā ca ābādhā          tamhā vuṭṭhāsi ṭhānaso
 Etena saccavajjena           sotthi te hotu sabbadā.
 Pahīnā te ca ābādhā          tinnannampi mahesinaṃ
Maggāhatakilesā va            pattānuppattidhammataṃ
Etena saccavajjena            sotthi te hotu sabbadā.
Jupiter
           Ratana Sutta
    Yānīdha bhūtāni samāgatāni
   Bhummāni vā yāni antalikkhe
 Sabbeva bhūtā sumanā bhavantu
Athopi sakkacca sunantu bhāsitaṃ
  Tasmā hi bhūtā nisāmetha sabbe
 Mettam karotha mānusiyā pajāya
  Divā ca ratto ca haranti ye balim
Tasmā hi ne rakkhatha appamattā
 Yam kiñci vittaṃ idha vā huraṃ vā
Saggesu vā yaṃ ratanaṃ panītaṃ
 Na no samaṃ atthi Tathāgatena
 Idampi Buddhe ratanaṃ panitaṃ
    Etena saccena suvatthi hotu
 Khayaṃ virāgaṃ amataṃ panītaṃ
 Yadajjhagā sakyamunī samāhito
Na tena dhammena samatthi kiñci
Idampi Dhamme ratanaṃ panitaṃ
   Etena saccena suvatthi hotu
Yam Buddha settho parivannayī sucim
  Samādhimānantarikaññamāhu
  Samādhinā tena samo na vijjati
 Idampi Dhamme ratanaṃ panītaṃ
   Etena saccena suvatthi hotu
  Ye puggalā atthasataṃ pasatthā
     Cattāri etāni yugāni honti
Te dakkhineyyā sugatassa sāvakā
   Etesu dinnāni mahapphalāni
 Idampi Sanghe ratanaṃ panītaṃ
   Etena saccena suvatthi hotu
  Ye suppayuttā manasā dalhena
  Nikkāmino Gotama-sāsanamhi
  Te pattipattā amataṃ vigayha
Laddhā mudhā nibbuti bhuñjamānā
 Idampi Sanghe ratanaṃ panītaṃ
   Etena saccena suvatthi hotu
  Yathindakhīlo pathavim sito siyā
Catubbhi vāthehi asampakampiyo
 Tathūpamaṃ sappurisaṃ vadāmi
 Yo ariya-saccāni avecca passati
  Idampi Sanghe ratanam panītam
   Etena saccena suvatthi hotu
   Ye ariyasaccāni vibhāvayanti
  Gambhīrapaññena sudesitāni
 Kiñcāpi te honti bhusappamattā
Na te bhavam atthamam ādiyanti
 Idampi Sanghe ratanaṃ panītaṃ
   Etena saccena suvatthi hotu
   Sahāvassa dassanasampadāya
 Tayassu dhammā jahitā bhavanti
   Sakkāyaditthi vicikicchitañca
  Sīlabbataṃ vāpi yadatthi kiñci
   Catūhapāyehi ca vippamutto
Cha cābhithānāni abhabbo kātuṃ
Idampi Sanghe ratanaṃ panītaṃ
     Etena saccena suvatthi hotu
  Kiñca pi so kammaṃ karoti pāpakaṃ
      Kāyena vācā uda cetasā vā
    Abhabbo so tassa paticchādāya
    Ababbatā dittha-padassa vuttā
   Idampi Sanghe ratanaṃ panītaṃ
     Etena saccena suvatthi hotu
   Vanappagumbe yathā phussitagge
  Gimhānamāse pathamasmiṃ gimhe
 Tathūpamaṃ dhammavaraṃ adesayī
    Nibbānagāmim paramaṃ hitāya
   Idampi Buddhe ratanaṃ panītaṃ
     Etena saccena suvatthi hotu
     Varo varaññū varado varāharo
   Anuttaro dhammavaraṃ adesayī
   Idampi Buddhe ratanaṃ panītaṃ
     Etena saccena suvatthi hotu
Khīnaṃ purānaṃ navaṃ natthi sambhavaṃ
    Virattacittā āyatike bhavasmim
      Te khīnabījā avirulhicchandā
    Nibbanti dhīrā yathāyam padīpo
   Idampi Sanghe ratanaṃ panītaṃ
     Etena saccena suvatthi hotu
      Yānīdha bhūtāni samāgatāni
    Bhummāni vā yāni va antalikkhe
   Tathāgatam devamanussapūjitaṃ
  Buddham namassāma suvatthi hotu
Yānīdha bhūtāni samāgatāni
            Bhummāni vā yāni va antalikkhe
           Tathāgatam devamanussapūjitaṃ
          Dhammam namassāma suvatthi hotu
               Yānīdha bhūtāni samāgatāni
            Bhummāni vā yāni va antalikkhe
            Tathāgatam devamanussapūjitaṃ
          Sanghaṃ namassāma suvatthi hotu


                         Rahu
                   Ātānātiya Paritta
 Vipassissa namatthu        cakkhumantassa sirīmato
Sikhissa pi namatthu        sabbabhūtānukampino
Vessabhussa namatthu        nhātakassa tapassino
Namatthu Kakusandhassa      mārasenappamaddino
Konāgamanassa namatthu      brāhmanassa vusīmato
Kassapassa namatthu         vippamuttassa sabbadhi
Aṇgīrasassa namatthu        sakyaputtassa sirīmato
Yo imaṃ dhammamadesesi      sabbadukkhāpanūdanaṃ.
Ye cāpi nibbutā loke        yathābhūtaṃ vipassisuṃ
Te janā apisunā             Mahantā vītasāradā
Hitaṃ devamanussānaṃ        yaṃ namassanti Gotamaṃ
Vijjācaraṇasampannaṃ        mahantaṃ vītasāradaṃ
Namo me sabbabuddhanaṃ uppannānaṃ mahesinaṃ
                   ̄
Tanhankaro mahavī ro
               ̄            medhaṇkaro mahayaso
                                           ̄
Saranaṇkaro lokahito        dipankaro jutindharo
Kondan͂n͂o janapāmokho      mangalo purisasabho
                                          ̄
Sumano sumano dhī ro     revato rativadhano
Sobhīto gunasampanno      anomatasī januttamo
Padumo lokapajioto        nārato varasārathī
Padumuttaro sattasaro
                  ̄       sumedho apatipugalo
Sujāto sabbalokakkho      piyadassī narāsabho
Athathasī kāruniko        dhammadhas̄ tamonudho
Sidhadho asamo loke       tisso ca vadataṃ varo
Pusso ca varato buddho    vipassī ca anūpamo
Sikhī sabbahito satthā    vesabhū sukhadhāyakho
Kagusantto satthavaho
                   ̄      konāgammano ranan͂jaho
Kassapo sirisampanno      gotamo sakhayapungavo
Ete canne ca sambuddha
      ͂ ͂            ̄    Aneka satakotiyo
Sabbe buddha samasama
           ̄        ̄     sabbe buddha mahiddhika
                                     ̄          ̄
Sabbe dasabalupeta
             ̄   ̄        vesārajjehupāgatā
Sabbe te patijananti
               ̄          asābhanthānamuttamaṃ
Sihanādaṃ ndante te       parisāsu visāradā
Brahmacakkaṃ pavattenti   loke appativattiyaṃ
Upetā uddha dhammehi      atthārasahi nāyakā
Davattiṃsalakkhanūpetā    lītayānubyan͂janādharā
Byāmappabhāya suppabhā    sabbe te muni kunjara
                                              ̄
Buddhā sabban͂n͂uno ete   sabbe khī nasava jina
                                      ̄   ̄    ̄
Mahapabhā mahatejā        mahāpan͂n͂ā mahabbalā
Mahakārunikā dh̄irā       sabbesānaṃ sukhāvahā
Dipā nāthā patitthā ca    tānā lenā ca paninaṃ
Gatī bandhū mahassāsā     saranā ca hitesino
Sadevakassa lokassa       sabbe ete parayanā
                                        ̄
Tesāhaṃ sirasā pāde       vandāmi purisuttame
Vacasā manasā ceva          vandāmete tathāgate
Sayane asane thane
          ̄    ̄            gamane capi sabbada
                                     ̄        ̄
Sadā sukkhena rakkhantu     buddhā santikarā tuvaṃ
Tehi tavaṃ rakkhito santo   mutto sabbabhayehi ca
Sabbarogavinimutto          sabbasantāpavajjito
Sabbaveramatikkanto         nibbuto ca tuvaṃ bhava
Tesaṃ saccena silena        gantīmettābalena ca
Tepi tumhe anurakkhantu     ārogena sukhena ca
Puratthimasmiṃ disabhage
                  ̄   ̄     santi bhuta mahiddhikā
                                      ̄
Tepi tumhe anurakkhantu     ārogena sukhena ca
Dakkhinasamiṃ disabhage
                 ̄   ̄      santi deva mahiddhikā
                                     ̄
Tepi tumhe anurakkhantu     ārogena sukhena ca
Pacchimasmiṃ disabhage
                ̄   ̄       santi naga mahiddhikā
                                    ̄ ̄
Tepi tumhe anurakkhantu     ārogena sukhena ca
Uttarasmiṃ disabhage
               ̄  ̄         santi yakkha mahiddhikā
                                       ̄
Tepi tumhe anurakkhantu     ārogena sukkhena ca
Purimadisaṇ dhatarattho     dakkhinena virulhako
Pacchimena virupakkho
              ̄             kuvero uttaraṃ disaṃ
Cattāro te mahārājā         lokapālā yasassino
Tepi tumhe anurakkhantu     ārogena sukhena ca
Ākāsatthā ca bhumatthā      devā nāgā mahiddhikā
Tepi tumhe anurakkhantu     ̄ārogena sukhena ca
Natthi me saranaṃ annaṃ buddho me saranaṃ varaṃ
Etena saccavajjena          hotu te jayamangalaṃ
Natthi me saranaṃ annaṃ dhammo me saranaṃ varaṃ
Etena saccavajjena          hotu te jayamangalaṃ
Natthi me saranaṃ annaṃ     sangho me saranaṃ varaṃ
Etena saccavajjena          hotu te jayamangalaṃ
Yaṃ kin ci ratanaṃ loke       vijjati vividhaṃ puthu
Ratanaṃ buddhasamaṃ natthi tasmā sotthī bhavantu te
Yam kin ci ratanaṃ loke       vijjati vividhaṃ puthu
Ratanaṃ dhammasamaṃ natthi tasmā sotthī bhavantu te
Yam kin ci ratanaṃ loke       vijjhati vividhaṃ puthu
Ratanaṃ sanghasamaṃ natthi tasmā sotthī bhavantu te
Sakkatvā buddharatanaṃ        osadhaṃ uttamaṃ varaṃ
Hitaṃ devamanussanaṃ
                 ̄            buddhatejena sotthina
                                                  ̄
Nassantupaddavā sabbe         dukkhā vūpasamentu te
Sakkatvā dhammaratanaṃ        osadhaṃ uttamaṃ varaṃ
Parilāhupasamanaṃ             dhammatejena sotthinaṃ
Nassantupaddavā sabbe         bhayā vūpasamentu te
Sakkatvā sangharatanaṃ        osadhaṃ uttamaṃ varaṃ
Āhuneyyaṃ pahuneyyaṃ          sanghatejena sotthina
                                                  ̄
Nassantupaddavā sabbe         rogā vupasamentu te
Sabbītiyo vivajjantu          sabbarokho vinassatu
Ma te bhavantutantarayo
                     ̄        sukhī dīghayuko bhava
Abhivādanasīlissa             niccaṃ vuddhapacayino
                                           ̄   ̄
Cattāro dhamma vaddhanti
             ̄                āyu vanno sukhaṃ balaṃ.


                           Venus
                       Dhajagga Sutta
 Evam me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viha-rati jetavane anāthapindikassa arāme. Tatra kho
                                     ̄
bhagavā bhik-khu amantesi bhikkhavoti bhadanteti te
                  ̄
bhikkhu Bhagavato paccassosum bhagavā etadavoca

 Bhūtapubbaṃ bhikkhave devasurasangāmo
                           ̄
samupabyulho ahosi. Athakho bhikkhave Sakko
devānamindo deve tāvatiṃse amantesi sace marisā
                            ̄             ̄
devānaṃ sangāmagatanaṃ uppajjeyya bhayam va
                                          ̄
jambhitattaṃ vā lomahaṃso va, mameva tasmiṃ samaye
                            ̄
dhajaggaṃ ullokeyyātha mamaṃ hi vo dhajaggaṃ
ullokayataṃ yam bhavissati bhayaṃ vā jambhitattaṃ vā
loma-haṃso va, so pahiyissati. No ce me dhajaggaṃ
             ̄
ullokeyyātha, atha Pajapatissa devarajassa dhajaggaṃ
                       ̄             ̄
ullokeyyātha. Pajāpa-tissa hi vo devarajassa dhajaggaṃ
                                       ̄
ullokayataṃ yambhavissati bhayaṃ vā jamhitattaṃ vā,
lomahaṃso va so pahiyissati. No ce Pajapatissa
           ̄                           ̄
devarājassa dhajaggaṃ ullokeyyātha, atha varunas-sa
devarājassa dhajaggaṃ ullokeyyātha varunassa hi vo
deva-rājassa dhajaggaṃ ullokayataṃ yambhavissati
bhayaṃ vā jamhitattaṃ vā, lomahaṃso va so pahiyissati.
                                     ̄
No ce varunaassa devarajassa dhajagaṃ ullokeyyātha
                       ̄
atha isānassa devarajassa dhajaggaṃ ullokeyyātha
                    ̄
isānassa hi vo devarajassa dhajaggaṃ ullokayataṃ
                     ̄
yambhavissati bhayaṃ vā jamhitattaṃ vā, loma-haṃso
vā so pahiyissati.

  Taṃ kho pana bhikkhave Sakkassa va devānamindassa
                                   ̄
dhajaggaṃ ullokayataṃ, pajāpatissa va devarājassa
                                    ̄
dhajaggaṃ ullokayataṃ, isānassa va devarājassa
                                 ̄
dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā
jamhitattaṃ vā, lomahaṃso va, so pahiyetha nopi
                            ̄
pahiyetha. Taṃ kissa hetu sakko hi bhikkhave
devānamindo avitarāgo avitadoso avitamoho bhiru
jambhi utrasi palayīti. Ahanca kho bhikkhave evaṃ
           ̄      ̄
vadāmi sace tumhakaṃ bhikkhave aran͂n͂agatānaṃ vā
                 ̄
rukkhamūlagatānaṃ vā sun͂n͂ākhārakhatānaṃ vā
uppajjeyya bhayaṃ vā jambhitattaṃ vā lomahaṃso va,
                                                 ̄
mameva tasmiṇ samaye anussareyyatha itipi so
                                ̄
bhagavā arahaṃ, sammāsambud-dho,
vijjācaranaasampanno, sugato, lokavidu, anuttaro
purisadammasarāthi, satthā devamanussānaṃ,
buddho bhagavati. Mamaṃ hi vo bhikkhave
              ̄
anussarataṃ yambhavis-sati bhayaṃ vā jambhitattaṃ vā
lomahaṃso va, so pahiyissati. No ce maṇ
            ̄
anussareyyātha, atha dhammaṃ anussareyyātha.
Svakkhāto bhagavata dhammo, sanditthiko,
                   ̄
akāliko, ehipassiko, opaneyyiko paccattaṃ
veditabbo vinn͂ūhiti. Dhammaṃ hi vo bhikkhave
             ͂
anussarataṃ yambhavissati bha-yaṃ vā jambhitattaṃ vā
lomahaṃso va, so pahiyissati. No ce dhammaṃ
            ̄
anussareyyātha, atha saṇghaṃ anussareyyātha.
Suppatipanno bhagavato savakasaṇgho,
                         ̄
ujuppatipanno bhagavato savakasaṇgho,
                          ̄
n͂āyappatipanno bbagavato savakasaṇgho,
                            ̄
sāmīcippatipannno bhagavato savaka-saṇgho,
                               ̄
yadidaṃ cattāri purisayukhāni attha purisapug-
galā esa bhagavato savakasaṇgho, āhuneyyo
                     ̄
pahuney-yo, dakkhineyyo, anjalikaraniyo,
anuttaraṃ pun͂nak-khettaṃ lokassati. Saṇghaṃ hi
               ͂
vo bhikkhave anussarataṃ yambhavissati bhayaṃ vā
jambhitattaṃ vā lomahaṃso va, so pahiyissati.Taṃ kissa
                            ̄
hetu tathāgato hi bhikkhave arahaṃ sammāsambuddho
vītarāgo vī tadoso vī tamoho abhiru acjambhī anutrasī
apalāyīti. Idamavoca bhagava, idaṃ vatvāna sugato
    athaparaṃ etadavoca Satthā

 Aran͂n͂e rukkhamūle vā           sun͂n͂aga͂re va bhikkhavo.
                                                ͂
Anussaretha sambuddhaṃ            bhayaṃ tumhāka no siya.
                                                        ̄
No ce buddhaṃ sareyyātha          lokajetthaṃ narāsabhaṃ
Atha dhammaṃ sareyyātha           niyyānikaṃ sudesitaṃ
No ce dhammaṃ sareyyātha          niyyānikaṃ sudesitaṃ
Atha saṇghaṃ sareyyātha           pun͂nakkhettaṃ anuttaraṃ
                                       ͂
Evambuddhaṃsarantānaṃ dhammaṃ Saṇghan͂ca bhikkhavo
Bhayaṃ vā jambhitattaṃ vā         lomahaṃso na hessatīti.

                            Neptune
                  Buddhajayamaṅgala Gāthā
            Bāhuṃ sahassamabhinimmitasāvudhantaṃ
             Grīmekhalaṃ uditaghorasasenamāraṃ
             Dānādidhammavidhinā jitavā munindo
              Tantejasā bhavatu te jayamaṅgalāni
               Mārātirekamabhiyujjhitasabbarattiṃ
         Ghorampanāḷavakamakkhamathaddhayakkhaṃ
              Khantīsudantavidhinā jitavā munindo
             Tan-tejasā bhavatu te jayamaṅgalāni.
               Nāḷāgiriṃ gajavaraṃ atimattabhūtaṃ
             Dāvaggicakkamasanīva sudāruṇantaṃ
             Mett'ambusekavidhinā jitavā munindo
              Tantejasā bhavatu te jayamaṅgalāni.
            Ukkhittakhaggamatihattha sudāruṇantaṃ
             Dhāvantiyojanapathaṇgulimālavantaṃ
Iddhībhisaṅkhatamano jitavā munindo
           Tantejasā bhavatu te jayamaṅgalāni.
           Katvāna kaṭṭhamudaraṃ iva gabbhinīyā
         Ciñcāya duṭṭhavacanaṃ janakāyamajjhe
           Santena somavidhinā jitavā munindo
           Tantejasā bhavatu te jayamaṅgalāni.
           Saccaṃ vihāya matisaccakavādaketuṃ
          Vādābhiropitamanaṃ atiandhabhūtaṃ
              Paññāpadīpajalito jitavā munindo
           Tantejasā bhavatu te jayamaṅgalāni.
       Nandopanandabhujagaṃ vibudhaṃ mahiddhiṃ
          Puttena therabhujagena damāpayanto
           Iddhūpadesavidhinā jitavā munindo
           Tantejasā bhavatu te jayamaṅgalāni.
         Duggāhadiṭṭhibhujagena sudaṭṭhahatthaṃ
       Brahmaṃ visuddhijutimiddhibakābhidhānaṃ
           Ñāṇāgadena vidhinā jitavā munindo
           Tantejasā bhavatu te jayamaṅgalāni.
            Etāpi buddhajayamaṅgalaaṭṭhagāthā
            Yo vācano dinadine sarate matandī
            Hitvān'anekavividhāni c'upaddavāni
      Mokkhaṃ sukhaṃ adhigameyya naro sapañño.
                        Jaya Gāthā
Mahākāruṇiko nātho                 hitāya sabbapāninaṃ
Pūretvā pāramī sabbā             patto sambodhimuttamaṃ
Etena saccavajjena                 hotu te jayamaṅgalaṃ
Jayanto bodhiyā mūle             sakyānaṃ nandivaḍḍhano
Evaṃ tvam vijayo hohi              jayassu jayamaṅgale
Aparājita pallaṅke                 sīse paṭhavi pokkhare
Abhiseke sabbabuddhānaṃ            aggappatto pamodati
Sunakkhattaṃ sumaṅgalaṃ            supabhātaṃ suhuṭṭhitaṃ
Sukhaṇo sumuhutto ca               suyiṭṭhaṃ brahmacārisu
Padakkhinaṃ kāyakammaṃ           vācākammaṃ padakkhiṇaṃ
Padakkhiṇaṃ manokammaṃ             panidhī te padakkhiṇā
Padakkhināni katvāna               labhantatthe, padakkhiṇe
So utthaladdho sukhito             virunho buddhasasane
                                                  ̄
Aroko sukhito hohi                 saha sabbehi natibhi
                                                ͂ ̄
Sā utthaladdhā sukhitā             virunhā buddhasasane
                                                  ̄
Arokā sukhitā hohi                 saha sabbehi natibhi
                                                ͂ ̄
Te utthaladdhā sukhitā             virunhā buddhasasane
                                                  ̄
Arokā sukhitā hohi                 saha sabbehi natibhi
                                                ͂
                 Mahāmaṅgalacakkavāḷa
   Siridhitimatitejo jayasiddhimahiddhimahāgu Nāpari-
 mitapuññādhikārassa sabbantarāyanivāranasamatthas-
 sa bhagavato arahato sammā sambuddhassa dvattiṃ-
 samahāpurisalakkhanānubhāvena asītyānubyañjanā-
 nubhāvena aṭṭhuttarasatamaṇgalānubhāvena
 chabbannaraṃsiyānubhāvena ketumānubhāvena
 dasapāramitānubhāvena dasaupapāramitānubhāve-na
 dasaparamatthapāramitānubhāvena sīlasamādhipañ-
 ñānubhāvena buddhānubhāvena dhammānubhāvena
 saṇghā-nubhāvena tejānubhāvena iddhānubhāvena
 balānubhāvena ñeyyadhammānubhāvena caturāsī-
 tisahassadhammakkhan-dhānubhāvena navalokut-
 taradhammānubhāvena aṭṭhaṇgikamaggānubhāvena
 aṭṭhasamāpattiyānubhāvena chaḷabhiññānubhāvena
catusaccañānānubhāvena dasabalañānānubhāvena
sabbaññutañānānubhāvena mettākaruṇāmudditāupek-
khānubhāvena sabbaparittānubhāvena ratanattaya-
saranānubhā-vena tuyhaṃ sabbarogasokupaddavaduk-
khadomanassupāyāsā vinassantu sabbaantarāyāpi
vinassantu sabbasaṇkappā tuyhaṃ samijjhantu
dīghayutā tuyhaṃ hotu satavas-sajīvenasamaṇgiko
hotu sabbadā. Akāsapabbatavanabhūmi goṇgāmahā-
samuddāārakkhakā devatā sadā tumhe, anurak-
khantu.


 Dukkhappattā ca niddukkhā    bhayappattā ca nibbhayā
Sokappattā ca nissokā         hontu sabbe pi pāṇino.
Ettāvatā ca amhehi           sambhataṃ puñña sampadaṃ
Sabbe devānumodantu          sabbasampatti siddhiyā.
Dānaṃ dadantu saddhāya        sīlaṃ rakkhantu sabbadā
Bhāvanābhiratā hontu          gacchantu devatāgatā.
Sabbe buddhā balappattā       paccekānañca yaṃ balaṃ
Arahantānañca tejena          rakkhaṃ bandhāmi sabbaso.
Bhavatu sabbamaṇgalaṃ         rakkhantu sabbadevatā
Sabbabuddhānubhāvena          sadā sotthī bhavantu te.
Bhavatu sabbamaṇgalaṃ         rakkhantu sabbadevatā
Sabbadhammānubhāvena          sadā sotthī bhavantu te.
Bhavatu sabbamaṇgalaṃ         rakkhantu sabbadevatā
Sabbasaṇghānubhāvena          sadā sotthī bhavantu te.
Nakkhattayakkhabhūtānaṃ       pāpakkahanivāranā
Parittassānubhavena
              ̄               huntavā tesaṃ upaddave.
Nakkhattayakkhabhūtānaṃ       pāpakkahanivāranā
Parittassānubhavena
              ̄               huntavā tesaṃ upaddave.
Nakkhattayakkhabhūtānaṃ         pāpakkahanivāranā
Parittassānubhāvena             huntavā tesaṃ upaddave.


                      Monk’s Blessing
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.


    Itipi so bhagava arahaṃ, sammāsambuddho,
                   ̄
vijjācarana-sampanno, sugato, lokavidu, anuttaro
purisadammasarāthi, satthā devamanussānaṃ, buddho
bhagavāti
    Svakkhāto bhagavatā dhammo, sanditthiko, akāliko,
ehipassiko, opaneyyiko paccattaṃ veditabbo vinnuhiti
                                             ͂ ͂ ̄
    Suppatipanno bhagavato savakasaṇgho,
                             ̄
ujuppatipanno bhagavato savakasaṇgho, n͂āyappatipanno
                          ̄
bbagavato savakasaṇgho, sāmīcippatipannno bhagavato
           ̄
sāvakasaṇgho, yadidaṃ cattari purisayukhāni attha
                           ̄
purisapuggalā esa bhagavato sāvakasaṇgho, āhuneyyo
pahuneyyo, dakkhineyyo, anjalikaraniyo, anuttaraṃ
pun͂n͂akkhettaṃ lokassati.


        Bāhuṃ sahassamabhinimmitasāvudhantaṃ
         Grīmekhalaṃ uditaghorasasenamāraṃ
         Dānādidhammavidhinā jitavā munindo
            Tantejasā bhavatu te jayamaṅgalāni
             Mārātirekamabhiyujjhitasabbarattiṃ
     Ghorampan'āḷavakamakkhamathaddhayakkhaṃ
Khantīsudantavidhinā jitavā munindo
   Tantejasā bhavatu te jayamaṇgalāni.
    Nāḷāgiriṃ gajavaraṃ atimattabhūtaṃ
  Dāvaggicakkamasanīva sudāruṇantaṃ
   Mett'ambusekavidhinā jitavā munindo
   Tantejasā bhavatu te jayamaṅgalāni.
  Ukkhittakhaggamatihattha sudāruṇantaṃ
  Dhāvantiyojanapathaṅgulimālavantaṃ
  Iddhībhisaṅkhatamano jitavā munindo
   Tantejasā bhavatu te jayamaṅgalāni.
   Katvāna kaṭṭhamudaraṃ iva gabbhinīyā
  Ciñcāya duṭṭhavacanaṃ janakāyamajjhe
   Santena somavidhinā jitavā munindo
   Tantejasā bhavatu te jayamaṅgalāni.
   Saccaṃ vihāya matisaccakavādaketuṃ
  Vādābhiropitamanaṃ atiandhabhūtaṃ
     Paññāpadīpajalito jitavā munindo
   Tantejasā bhavatu te jayamaṅgalāni.
Nandopanandabhujagaṃ vibudhaṃ mahiddhiṃ
  Puttena therabhujagena damāpayanto
    Iddhūpadesavidhinā jitavā munindo
   Tantejasā bhavatu te jayamaṅgalāni.
  Duggāhadiṭṭhibhujagena sudaṭṭhahatthaṃ
Brahmaṃ visuddhijutimiddhibakābhidhānaṃ
   Ñāṇāgadena vidhinā jitavā munindo
   Tantejasā bhavatu te jayamaṅgalāni.
    Etāpi buddhajayamaṅgalaaṭṭhagāthā
    Yo vācano dinadine sarate matandī
Hitvānanekavividhāni cupaddavāni
         Mokkhaṃ sukhaṃ adhigameyya naro sapañño


Mahākaruniko natho
               ̄                 hitāya sabbapaninaṃ
                                               ̄
Puretvā pāramī sabbā             patto sambodhimuttamaṃ
Etena saccevajjena               hotu me te jayamaṇgalaṃ
Mahākāruniko natho
               ̄                 hitāya sabbapaninaṃ
                                               ̄
Pūretvā pāramī sabbā             patto sambodhimuttamaṃ
Etena saccavajjena               hotu te jayamangalaṃ
Jayanto bodhiya mule
              ̄                  sakyānaṃ nandivaddhano
Evaṃ tvaṃ vijayo hohi            jayassu jayamangale
Aparājitapallanke                sīse pathavipokkhare
Abhiseke sabbabuddhanam
                    ̄            aggappatto pamodati
Sunakkhattaṃ sumangalaṃ          supabhataṃ suhutthitaṃ
Sukhano sumuhutto ca             suyitthaṃ brahmacārisu
Padakkhinaṃ kayakammaṃ
             ̄                   vācākammaṃ padakkhinaṃ
Padakkhinaṃ manokammaṃ           panidī te padakkhina
                                                    ̄
Padakkhināni katvana
                  ̄              labhantatthe padakkhine
Bhavatu sabbamaṅgalaṃ           rakkhantu sabbadevatā
Sabbabuddhānubhāvena            sadā sotthī bhavantu te.
Bhavatu sabbamaṅgalaṃ           rakkhantu sabbadevatā
Sabbadhammānubhāvena             sadā sotthī bhavantu te.
Bhavatu sabbamaṅgalaṃ            rakkhantu sabbadevatā
Sabbasaṅghānubhāvena            sadā sotthī, bhavantu te.
Religious Ceremony Chant
                Vesak Ceremony Chant
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.


    Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ
katā, yo no bhagavā sattha, yassa ca mayaṃ bhagavato
                          ̄
dhammaṃ rocema, ahosi kho so bhagavā majjimesu
janapatesu ariyakesu uppanno, khattiyo jatiya gotama
                                            ̄
gotatena, sakyaputto sakyakulo pabbjito satevake loke
samārake sabrahmake sassamana brahmaniyā pajāya
satevamanussāya anuttaraṃ sammāsambodhiṃ
abhisambuddho, nissaṃsayaṃ kho so bhagava arahaṃ
                                        ̄
sammāsambuddho vijjacarana sampanno sukato lokavidu
                    ̄
anuttaro purisadamma sarathi sattha devamanussanaṃ
                       ̄          ̄            ̄
buddho bhagavā,
    Svākkhāto kho pana tena bhagavatā dhammo,
sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ
veditabbo vinnuhi,
            ͂ ͂ ̄
    Supathipanno kho panassa bhagavato
sāvakasaṇgho, ujuppatipanno bhagavato savakasaṇgho,
                                        ̄
n͂āyappatipanno bbagavato sāvakasaṇgho,
sāmīcippatipannno bhagavato sāvakasaṇgho, yadidaṃ
cattāri purisayukhāni attha purisapuggalā esa bhagavato
sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo,
anjalikaraniyo, anuttaraṃ punnakkhettaṃ lokassa
                            ͂ ͂
Ayaṃ kho pana (thūpe or padhimā) taṃ
bhagavantaṃ (uddissa kato or uddissa katā) yāvadeva
dassanena taṃ bhagavantaṃ anussaritva
                                    ̄
pasādasaṃvekhapatilābhāya, mayaṃ kho etarahi imaṃ
visakhapunnamīkālaṃ tassa bhagavato
jatisambodhinibbānakālasammataṃ patva imaṃ dhanaṃ
sampattā, ime danthadī pa dhupapupbhadisakkare
                             ̄        ̄
kahetavā uttano kayaṃ sakkārupatdhanaṃ karitva, tassa
                 ̄                 ̄
bhagavato yathābhucce khune anussarantā, imaṃ
(thūpaṇ or padhimākaraṃ) tikkhattuṃ padakkhinaṃ
karissāma imaṃ yathāgahitehi sakkārehi pujaṃ
kurumānā,
    Sātu no bhante bhagavā suciraparinibbutopi
n͂ātabbehi khunehi atītārammanatāya pan͂nātamāno, ime
                                         ͂
amhehi khahite sakkāre pathigganhātu amhākaṃ
dīgharattaṃ hitāya sukhāya.


            Āsālha Pujā Ceremony Chant
                      ̄
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.


    Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ
katā, yo no bhagavā sattha, yassa ca mayaṃ bhagavato
                          ̄
dhammaṃ rocema, ahosi kho so bhagavā arahaṃ
sammāsambuddho sattesu karunnaṃ pathicca
                         ̄ ͂ ͂
karunāyako hitesi anukampaṃ upātāya āsārha
punnamiyaṃ bārānasiyaṃ isipatane mikhatāye
pan͂cakkhiyānaṃ bhikkhunaṃ anuttaraṃ dhammacakkaṃ
pathamaṃ pavattetva cattari ariyasaccāni pakāsesi.
                         ̄
    Tasmin͂ca kho samaye pan͂cavakkhiyānaṃ
bhikkhūnaṃ pamukho āyasmā an͂n͂ākonthan͂͂n͂o
bhagavato dhammaṃ sutva virajaṃ vītamalaṃ
dhammacakkhuṃ pathilabhitva “nkinci
                             ͂ ͂
samudayadhammaṃ sabbantaṃ nirodhadhammanti”
bhagavantaṃ upasampataṃ yācitva bhagavatoyeva
santikā ehibhikkhuupasampataṃ pathilabhitva bhagavato
dhammavinye ariyasāvakasaṇgho loke pathamaṃ
uppanno ahosi.
     Tasmin͂cāpi kho samaye saṇgharatanaṃ loke
pathamaṃ uppannaṃ ahosi boddharatanaṃ
dhammaratanaṃ saṇgharatananti tiratanaṃ sampunnaṃ
ahosi.
    Mayaṃ kho etarahi imaṃ āsārhapunnamī kālaṃ
tassa bhagavato dammacakkappavattanakalasammataṃ
patvā imaṃ thanaṃ sampattā imesakukāre khahetavā
uttano kayaṃ sakkārupadhanaṃ karitva tassa bhagavato
yathābhucce khune anussarantā imaṃ thūpaṃ (imaṃ
pathimaṃ) tikkhattuṃ patakkhinaṃ karissāma
yathākhahitehi sakkārehi pujaṃ kurumānā.
    Sātu no bhante bhagavā suciraparinibbutopi
n͂ātabbehi khunehi atītārammanatāya pan͂n͂ātamāno, ime
amhehi khahite sakkāre pathigganhātu amhākaṃ
dīgharattaṃ hitāya sukhāya.
Māgha Pujā Ceremony Chant
                     ̄
               Namo tassa bhagavato arahato
                 sammāsambuddhassa.
               Namo tassa bhagavato arahato
                 sammāsambuddhassa.
               Namo tassa bhagavato arahato
                 sammāsambuddhassa.


    Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ
katā, yo no bhagavā sattha, yassa ca mayaṃ bhagavato
                          ̄
dhammaṃ rocema, ahosi kho so bhagavā majjimesu
janapatesu ariyakesu uppanno, khattiyo jatiya gotama
                                            ̄
gotatena, sakyaputto sakyakulo pabbjito satevake loke
samārake sabrahmake sassamana brahmaniyā pajāya
satevamanussāya anuttaraṃ sammāsambo-dhiṃ
abhisambuddho, nissaṃsayaṃ kho so bhagava arahaṃ
                                        ̄
sammāsam-buddho vijjacarana sampanno sukato
                    ̄
lokavidu anuttaro purisadamma sarathi sattha
                                ̄          ̄
devamanussānaṃ buddho bhagavā,
    Svākkhāto kho pana tena bhagavatā dhammo,
sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ
veditabbo vinnuhi,
            ͂ ͂ ̄
    Supathipanno kho panassa bhagavato
sāvakasaṇgho, ujuppat-panno bhagavato savakasaṇgho,
                                        ̄
n͂āyappatipanno bbagavato savakasaṇgho,
                            ̄
sāmīcippatipannno bhagavato sāvakasaṇgho, yadidaṃ
cattāri purisayukhāni attha purisapuggalā esa bhagavato
sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo,
anjalikaraniyo, anuttaraṃ punnakkhettaṃ lokassa
                            ͂ ͂
    Ayaṃ kho pana (thūpe or padhimā) taṃ
bhagavantaṃ (uddissa kato or uddissa katā) yāvadeva
dassanena taṃ bhagavantaṃ anussaritva
                                    ̄
pasādasaṃvekhapatilābhāya, mayaṃ kho etarahi imaṃ
māghapunnamīkaraṃ yattha kho pana bhagavā arahaṃ
sammāsambuddho cāturoṇkhike sāvaksannipāte
ovātapāthimokkhaṃ uddisi tadā hi utthaterasa
bhikkhusatāni sabbesaṇyeva khī nāsavānaṃ sabbe te
ehibhikkhukā sabbe te anāmantitā va bhagavato
santikaṃ ākhatā veruvane
kalandakanivāpemāghapunnamiyaṃ vatthmānakacjayāya
tasmiṃ sannipāte bhagavā visuddhuposathaṃ akāsi
ovadapāthimokkhaṃ uddisi ayaṃ amhākaṃ bhagavato
ekoyeva sāvakasannipato ahosi cāturoṇkhiko utthaterasa
bhikkhusatāni sabbesaṃyevakhīnā-svānaṃ
takkālasammataṃ patva imaṃ thānaṃ samputtā ime
danthadīpadhūpapupbhādisakkāre khahetva uttano
kayaṃ sakkārupadhanaṃ karitvā tassa bhagavato
                 ̄
sasāvakasaṇghassa yathābhucce khune anussarantā
imaṃ (thūpaṃ or pathimaṃ) tikkhattuṃ padakkhinaṃ
karissāma yathā khahitehi sakkārehi pujaṃ kurumānā.
                                     ̄
    Sātu no bhante bhagavā suciraparinibbutopi
n͂ātabbehi khunehi atītārammanataya pannātamāno, ime
                                 ̄    ͂ ͂
amhehi khahite sakkāre pathigganhātu amhākaṃ
dīgharattaṃ hitāya sukhāya.
Annex
                           Devadham
Hiriottappasamsampannā               sukkadhammasamāhitā
Santo sappurisā loke                 devadhammāti vuccare


                       The Grand Homage
Vandāmi cetiyam sabbam sabbatthānesu patitthitam
Sārīrikadhātumahābodhim       buddharūpamsakalam sada.
                                                    ̄

               Vandāmi buddhaṃ bhavapāratinnaṃ
                 Tilokaketuṃ tibhavekanāthaṃ
                 Yo lokaseṭṭho sakalaṃ kilesaṃ
               Chetvāna bodhesi janaṃ anantaṃ
              Yaṃ nammadāya nadiyā puline ca tīre
             Yaṃ saccabandhagirike sumanācalagge
            Yaṃ tattha yonakapure munino ca pādaṃ
             Taṃ pādalañjanamahaṃ sirasā namāmi


      Suvannamālike suvannapabbate Sumanakūṭe
    yonakapure nammadāya nadiyā,


Pañca pādavaraṃ ṭhānaṃ              ahaṃ vandāmi durato.
Ahaṃ vandāmi dhatuyo                ahaṃ vandāmi sabbaso
Sīsaṃ me patumaṃ katvā            dīpan͂ca nayanā davayaṃ
Vacasā dhupakārena
         ̄                          mamsā ca sugandhakā
Buddhagāravatā dhammagāravatā saṇghagāravatā sikkhā-
gāravatā samādhigaravatā pathisanthāgāravatā kanlayāna-
                  ̄
mittatā socassatā.
Ahaṃ bhante buddharakkhito yāvajī vaṃ buddhaṃ saranaṃ
khatjāmi
Ahaṃ bhante dhammarakkhito yāvajī vaṃ dhammaṃ saranaṃ
khatjāmi
Ahaṃ bhante saṇgharakkhito yāvajī vaṃ saṇghaṃ saranaṃ khatjāmi
Yo toso mohacittena                 buddhasmiṃ pakato mayā
Khamata me kataṃ tosaṃ              sabbapapaṃ vinassatu
Yo toso mohacittena                 dhammasmiṃ pakato mayā
Khamata me kataṃ tosaṃ              sabbapapaṃ vinassatu
Yo toso mohacittena                 saṇghasmiṃ pakato mayā
Khamata me kataṃ tosaṃ              sabbapapaṃ vinassatu


                 Iccevamaccantamanassaneyyaṃ
                Namassamāno ratanattayaṃ yaṃ
                Pun͂n͂ābhisantaṃ vipulaṃ alatthaṃ
                      Tassānubhavena hatantarayo
                                ̄             ̄


     Āmantayāmi vo bhikkhave pathivedayāmi vo bhikkhave
   khayavayadhamma saṇkhara appanmātena
   sampādethādi.
Āpattidesanā
            (Minor bow to senior one time)
 Minor:    Sabbā tā āpattiyo ārocemi. (Three times)
           Sabbā kharulahukā āpattiyo ārocemi (Three
           times)
           Ahaṃ bhante sambahulā nānāvatthukāyo
           āpattiyo āpajjiṃ tatumhamule pattidesemi.
 Senior:   Passasi āvuso tā āpattiyo.
 Minor:    Ukāsa āma bhante passāmi.
 Senior:   Āyatiṃ āvuso saṃvareyyasi.
 Minor:    Sādho sutthu bhante saṃvarissāmi.
           Dutiyampi sadho sutthu bhante
                       ̄
           saṃvarissāmi.
           Tatiyampi sadho sutthu bhante
                       ̄
           saṃvarissāmi.
           Na punevaṃ karissāmi.        (Senior: Sādhu)
           Na punevaṃ bhāsissāmi.       (Senior: Sādhu)
           Na punevaṃ cintayissāmi. (Senior: Sādhu)
 Sanior:   Sabbā tā āpattiyo ārocemi. (Three times)
           Sabbā kharulahukā āpattiyo ārocemi (Three
times)
           Ahaṃ bhante sambahulā nānāvatthukāyo
           āpattiyo āpajjiṃ tatumhamule pattidesemi.
 Minor:    Ukāsa passatha bhante tā āpattiyo.
 Senior:   Āma āvuso passāmi.
 Minor:    Āyatiṃ bhante saṃvareyyātha.
 Senior:   Sādho sutthu āvuso saṃvarissāmi.
           Dutiyampi sadho sutthu āvuso saṃvarissāmi.
                       ̄
Tatiyampi sadho sutthu āvuso saṃvarissāmi.
                      ̄
          Na punevaṃ karissāmi.        (Junior: Sādhu)
          Na punevaṃ bhāsissāmi.       (Junior: Sādhu)
          Na punevaṃ cintayissāmi. (Junior:
          Sādhu)
Minor:    Sabbā tā āpattiyo ārocemi. (Three times)
          Sabbā kharulahukā āpattiyo ārocemi (Three
          times)
          Ahaṃ bhante sambahulā nānāvatthukāyo
          āpattiyo āpajjiṃ tatumhamule pattidesemi.
Senior:   Passasi āvuso tā āpattiyo.
Minor:    Ukāsa āma bhante passāmi.
Senior:   Āyatiṃ āvuso saṃvareyyasi.
Minor:    Sādho sutthu bhante saṃvarissāmi.
          Dutiyampi sadho sutthu bhante
                      ̄
          saṃvarissāmi.
          Tatiyampi sadho sutthu bhante
                      ̄
          saṃvarissāmi.
          Na punevaṃ karissāmi.        (Senior: Sādhu)
          Na punevaṃ bhāsissāmi.       (Senior: Sādhu)
          Na punevaṃ cintayissāmi. (Senior: Sādhu)
               (Minor bow to senior one time)
Anumodanāvidhī
(Yathā vārivahā pūrā             paripūrenti sāgaraṃ
Evameva ito dinnaṃ              petānaṃ upakappati
Icchitaṃ patthitaṃ tumhaṃ        khippameva samijjhatu
Sabbe pūrentu saṅkappā           cando paṇṇaraso yathā
Maṇi jotiraso yathā.)
Sabbītiyo vivajjantu            sabbarogo vinassatu
Mā te bhavatvantarāyo            sukhī dīghāyuko bhava
Sabbītiyo vivajjantu            sabbarogo vinassatu
Mā te bhavatvantarāyo            sukhī dīghāyuko bhava
Sabbītiyo vivajjantu            sabbarogo vinassatu
Mā te bhavatvantarāyo            sukhī dīghāyuko bhava
Abhivādanasīlissa               niccaṃ vuddhāpacāyino
Cattāro dhammā vaḍḍhanti         āyu vaṇṇo sukhaṃ, balaṃ.


                    Cullamangalacakkavāla
    Sabbabuddhānubhāvena sabbadhammānubhāvena
  sabbasaṇ-ghānubhāvena buddharatanaṃ
  dhammaratanaṃ saṇgharata-naṃ tinnaṃ ratananaṃ
  ānubhāvena caturasītisaha sasadham-
                   ̄
  makkhandhānubhāvena pithakattayānubhāvena
  jinasāvakā-nubhāvena sabbe te roga sabbe te bhaya
                                   ̄              ̄
  sabbe te antarayā sabbe te upaddava sabbe te
                 ̄                  ̄
  dunnimittā sabbe te avamaṇgalā vinassantu āyuvatthako
  dhanavatthako sirivatthako yasavat-thako balavatthako
  vannavatthako sukhavatthako hotu sabbadā.
Dukkharogabhayā verā          sokā sattu cupaddavā
Anekā antarāyā pi             vinassantu ca tejasā
Jayasiddhi dhanaṃ lābhaṃ sotthī bhāgyaṃ sukhaṃ balaṃ
   Siri āyu ca vanno ca           bhogaṃ vuddhī ca yasavā
   Satavassā ca āyū ca            jīvasiddhī bhavantu te.
   Bhavantu sabbamaṇgalaṃ          rakkhantu sabbadevatā
   Sabbabuddhānubhāvena           sadā sotthī bhavantu te.
   Bhavatu sabbamaṅgalaṃ          rakkhantu sabbadevatā
   Sabbadhammānubhāvena           sadā sotthī bhavantu te.
   Bhavatu sabbamaṅgalaṃ          rakkhantu sabbadevatā
   Sabbasaṇghānubhāvena           sadā sotthī, bhavantu te


                          Kāladānasuttagāthā
 Kāle dadanti sapan͂n͂ā                vadannu vī tamaccharā
Kālena dinnaṃ ariyesu                  ujubhūtesu tadisu
Vippasannamanā tassa                   vipulā hoti dakkhinā
Ye tattha anumodanti                   veyyāvaccaṃ karonti vā
Na tena dakkhinā onā                   tepi punnassabhāgino
Tasmā dade appativānacitto          yattha dinnaṃ mahapphapaṃ
Pun͂n͂āni paralokasmiṃ                 patitthā honti pāninanti.
                                                            ͂


                           Vihāradanagāthā
                                   ̄
Sītaṃ unhaṃ patihanti                  tato varamigāni ca
                                              ̄
Sarinsape ca makase                    sisire cāpi vuthiyo
Tato vātātapo ghoro                    sanjāto pathihan͂n͂ati
Lenatthan͂ca sukhatthanca
                      ͂                jāyituṃ ca vipassituṃ
Vihāradānaṃ saṇghassa                  aggaṃ buddhehi vanniti
Tasmā hi panghito poso                 sampassaṃ atthamattano
Vihāre kāraye ramme                    vāsayettha bahussute
Tesaṃ an͂nan͂ca pānan͂ca               vatthasenāsanāni ca
Dadeyya ujubhūtesu                     vippasannena cetasā
Te tassa dhammaṃ desenti               sabbadukkhāpanūdanaṃ
Yaṃ so dhammamidhan͂n͂āya               parinibbātayanāsavoti.


                           Ātiyasuttagāthā
Bhuttā bhogā bhaṭā bhaccā            vitinnā āpadāsu me
Uddhaggā dakkhinā dinnā              atho pañca balī katā
Upaṭṭhitā sīlavanto                  saññatā brahmacārino
Yadatthaṃ bhogamiccheyya             panḍito gharamāvasaṃ
So me attho anuppatto                kataṃ ananutāpiyaṃ
Etaṃ anussaraṃ macco                 ariyadhamme ṭhito naro
Idheva naṃ pasaṃsanti                pecca sagge pamodatīti.


                 Tirokutthakanathapajjimabhāga
Adāsi me akāsi me                    n͂āti mittā sakhā ca me
Petānaṃ dakkhinaṃ dajjā              pubbe katamanussaraṃ
Na hi runnaṃ vā soko vā              yā vaññā paridevanā
Na taṃ petānamatthāya                evaṃ tiṭṭhanti ñātayo
Ayañca kho dakkhiṇā dinnā            sanghamhi supatiṭṭhitā
Dīgharattaṃ hitāyassa                thānaso upakappati
                    So ñātidhammo ca ayaṃ nidassito
                        Petānapūjā ca katā uḷārā
                 Balañca bhikkhūnamanuppadinnaṃ
               Tumhehi puññaṃ pasutaṃ anappakanti.


                       Aggappasātasuttagāthā
     Aggato ve pasannānaṃ            aggaṃ dhammaṃ vijānataṃ
     Agge buddhe pasannānaṃ          dakkhineyye anuttare
Agge dhamme pasannānaṃ         virāgūpasame sukhe
Agge saṇghe pasannānaṃ         puññakkhette anuttare
Aggasmiṃ dānaṃ dadataṃ         aggaṃ puññaṃ pavaḍḍhati
Aggaṃ āyu ca vaṇṇo ca          yaso kitti sukhaṃ balaṃ
Aggassa dātā medhāvī           aggadhammasamāhito
Devabhūto manusso vā           aggappatto pamodatīti.




              Bhojanābananumodanāgāthā
Āyudo balado dhīro             vannado paṭibhāṇado
Sukhassa dātā medhāvī          sukhaṃ so adhigacchati
Āyuṃ datvā balaṃ vaṇṇaṃ        sukhañca paṭibhānado
Dīghāyu yasavā hoti            yattha yatthūpapajjatīti.


             Ratanattayānubhāvadigāthā
Ratanattayānubhāvena         ratanattayatejasā
Dukkharogabhayā verā         sokā sattu cupaddavā
Anekā antarāyāpi             vinassantu asesato
Jayasiddhi dhanaṃ lābhaṃ     sotthi bhāgyaṃ sukhaṃ balaṃ
Siri āyu ca vaṇṇo ca         bhogaṃ vuḍḍhī ca yasavā
Satavassā ca āyū ca             jīvasiddhī bhavantu te.


                   Ātānātiyaparitagāthā
 Sabbarogavinimutto             sabbasantāpavajjito
Sabbaveramatikkanto             nibbuto ca tuvaṃ bhava
Sabbītiyo vivajjantu            sabbarokho vinassatu
Ma te bhavantutantarayo
                     ̄          sukhī dīghayuko bhava
Abhivādanasīlissa                niccaṃ vuddhapacayino
                                              ̄   ̄
Cattāro dhammā vaddhanti      āyu vanno sukhaṃ balaṃ.


        Devatādissadakkhinānumodanagāthā
 Yasmiṃ padese kappeti           Vasaṃ panḍitajātiyo
Sīlavantettha bhojetvā           saññate brahmacārino
Yā tattha devatā āsuṃ            tāsaṃ dakkhiṇamādise
Tā pūjitā pūjayanti              mānitā mānayanti naṃ
Tato naṃ anukampanti             mātā puttaṃ va orasaṃ
Devatānukampito poso             sadā bhadrāni passati.


             Devatābhisammantanagāthā
               Yānīdha bhūtāni samāgatāni,
              Bhummāni vā yāni antalikkhe,
           Sabbeva bhūtā sumanā bhavantu,
           Athopi sakkacca sunantu bhāsitaṃ.
             Subhāsitaṃ kin͂cipi vo bhanemu,
             Puññe satuppādakaraṃ apāpaṃ,
            Dhammūpadesaṃ anukārakānaṃ,
             Tasma hi bhutāni samentu sabbe,
                        ̄
             Mettaṃ karotha manusiyā pajāya,
                              ̄
              Bhūtsu balhaṃ katabhattikāya,
                       ̄
             Divā ca ratto ca haranti ye baliṃ.
             Paccopakāraṃ abhikankhamānā,
             Te kho manussa tanukānubhāvā,
                          ̄
              Bhūtā visesena mahiddhika ca,
                                      ̄
                Adissamānā manujehi ñatā.
                                      ̄
            Tasmā hi ne rakkhatha appamattā.
Formal Request
                       Triple Gems Offering
                Iminā sakkārena Buddhaṃ pujemi
               Iminā sakkārena dhummaṃ pujemi
                Iminā sakkārena saṇghaṃ pujemi


                     Request the Five precepts
      Mayaṃ bhante visuṇ visuṇ rakkhanathāya tisaranena
    saha panja sī rani yajāma
           ͂             ̄
      Dutiyampi Mayaṃ bhante visuṇ visuṇ rakkhanathāya
    tisaranena saha panja sī rani yajāma
                      ͂              ̄
      Tatiyampi Mayaṃ bhante visuṇ visuṇ rakkhanathāya
    tisaranena saha panja sī rani yajāma
                      ͂              ̄


                       Requesting Blessings
Vipattipathibāhāya                sabbasampattisiddhiyā
Sabbadukkhavināsāya               parittaṃ barūdha maṇkalaṃ
Vipattipathibāhāya                sabbasampattisiddhiyā
Sabbabhayavināsāya                parittaṃ barūdha maṇkalaṃ
Vipattipathibāhāya                sabbasampattisiddhiyā
Sabbarokavināsāya                 parittaṃ barūdha maṇkalaṃ


                      Requesting a Discourse
                Brahmā ca lokādhipatī sahampati
                  Katan͂jalī undhivaraṇ ayācatha
                 Santīdha sattāpparajakkhajātikā
            Desetu dhammaṃ anukampimaṃ pajaṃ.
Grace: Offering sustenance to the Lord Buddha
    Imaṃ sūpabayan͂janasampannaṃ sārenaṃ bojanaṃ
           sautakaṃ varaṃ buddhassa pujemi.
                                     ̄


      Reclaimimg the remainder of the offerings
                Sesaṃ maṇkalaṃ yācami.
                                   ̄


             Offering General Saṇghadana
   Imāni mayaṃ bhante bhattani saparivārāni
                            ̄
 bhikkhusaṇ-ghassa onojayāma sātu no bhante
 bhikkhusaṇgho imani bhattani saparivārāni
                  ̄        ̄
 pathikkanhātu umhākaṃ dīgharattaṃ hitāya sukhaya.
                                              ̄




          Traditional Ordination
 Before entering the ordination, a faithful son of
Buddism needs to practice the ordainable request
and procedure, and prepares the eight requisites
for monks (set of Monk’s robe, alms-bow, knife,
needle, a girdle, and a piece of waterfilter cloth).
 On the ordination day, the appricant’s head,
beard, and mustache is shaved; also his nails is
cut. Before get in to a chapel, he needs to make a
triple circumambulation around the consecrate
convention hall while holding flower, joss sticks,
and candle with his palms together. The meaning
of the procedure is to pay respect to the the Triple
Gem (Lord Buddha, Dhamma, and Sangha)…


  After that, the ordinard (or Naga) may ask for
forgiveness from the abbot by light the joss sticks
and candle, then bow to the abbot three times.
 The ordinard stand up then say:
 Ukāsa vandāmi bhante // sabbaṃ aparadhaṃ
                                     ̄
khamatha me bhante // mayā kataṃ puññaṃ sāminā
anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ
dātabaṃ // sadhu / sadhu / sadhu / anumodami //
 Kneel then say:
 Sabbaṃ aparadhaṃ khamatha me bhante // ukāsa
            ̄
davārattayena kataṃ / sabbaṃ aparadhaṃ khamatha me
                                  ̄
bhante //
 Bow one times; stand up then say:
 Vandāmi bhante // sabbaṃ aparadhaṃ khamatha me
                               ̄
bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ
// samina kataṃ puññaṃ mayhaṃ databaṃ // sadhu /
                                ̄
sadhu / sadhu / anumodami //
 Kneel then bow three times…
 The ordinard’s parents and family lead the
ordinard into the consecrated convocation hall.
Inside the hall, the ordinard has to asking for
forgiveness from the principle Buddha image
(same as the abbot) one time. The parents or
elder family member give a set of Monk’s robe to
the appricant. The odinard kneel, bow three times,
then takes the set while put his palms together.
The ordinard walks with his knees to his
preceptor, gives the set, and bow three times.
After the preceptor give back the set, the ordinard
takes it with his palms together, stand up then
say:
     Ukāsa vandāmi bhante // sabbaṃ aparadhaṃ
                                         ̄
khamatha me bhante // mayā kataṃ puññaṃ sāminā
anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ
dātabaṃ // sadhu / sadhu / sadhu / anumodami //
     Ukāsa karunnaṃ katvā / pabbajjaṃ detha me bhante
               ͂ ͂
//


     Kneel, palms together than say:
     Ahaṃ bhante pabbajjaṃ yācāmi // dutiyampi ahaṃ
bhante pabbajjaṃ yācāmi // tatiyampi ahaṃ bhante
pabbajjaṃ yācāmi
     Sabbadukkhanissarana / nibbānasacjikaranatthāya //
imaṃ kasavaṃ gahetvā // pabbājetha maṃ bhante //
      ̄ ̄
anukambaṃ upādāya (Three times)


     Gave the set of monk’s robe to the preceptor
then say:
     Sabbadukkhanissarana / nibbānasacjikaranatthāya //
evaṃ kasavaṃ datvā // pabbājetha maṃ bhante //
       ̄ ̄
anukambaṃ upādāya (Three times)
Sit with legs folded back to one side and put the
palms together
 Concentrate with the preceptor’s speech…
 After the speech, the preceptor will teach the
meditation, the ordinard has to repeat word by
word:
         Kesā // lomā // nakhā // dantā // taco //
         Taco // dantā // nakhā // lomā // kesā //
 After the teaching, the preceptor wears the rope
to the ordinard, and teachs how to wear. The
ordinard leaves the place, wears the rope, and
comes back. The ordinard pays respect with
offering to the one of two master monks, who
gives the formal words of an act, and bow three
times.
 The ordinard stands up then say:
 Ukāsa vandāmi bhante // sabbaṃ aparadhaṃ
                                     ̄
khamatha me bhante // mayā kataṃ puññaṃ sāminā
anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ
dātabaṃ // sadhu / sadhu / sadhu / anumodami //
 Ukāsa karunnaṃ katvā / tisaranena saha sī lani detha
           ͂ ͂
me bhante //
 Kneel, palms together than say:
 Ahaṃ bhante saranasī laṃ yacami // dutiyampi ahaṃ
                             ̄ ̄
bhante saranasī laṃ yacami // tatiyampi ahaṃ bhante
                       ̄ ̄
saranasīlaṃ yācāmi
The master monk says “Namo tassa…” three
times, the the ordinade repeats after…
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassa.


 The master monk says: (yamahaṃ vatāmi taṃ
vadehi)
 The ordinard repiles: Ukasa āma bhante //


 The master monk chant “Ti-sarana,” the
ordinard repeats after word by word:
 Buddhaṃ // saraṇaṃ // gacchāmi.
 Dhammaṃ // saraṇaṃ // gacchāmi.
 Saṅghaṃ // saraṇaṃ // gacchāmi.
 Dutiyampi // buddhaṃ // saraṇaṃ // gacchāmi.
 Dutiyampi // dhammaṃ // saraṇaṃ // gacchāmi.
 Dutiyampi // saṅghaṃ // saraṇaṃ // gacchāmi.
 Tatiyampi // buddhaṃ // saraṇaṃ // gacchāmi.
 Tatiyampi // dhammaṃ // saraṇaṃ // gacchāmi.
 Tatiyampi // saṅghaṃ // saraṇaṃ // gacchāmi.


 The master monk says: (Tisaranagamanaṃ
nitthitaṃ)
 The appricant repiles: Āma bhante //
In this procedure, the master monk announces
that the novice’s odination was complete. The
request for ten precepts will begin…
 (Pāṇātipātā veramaṇī // sikkhāpadaṃ samādiyāmi.)
 -repeat after
 (Adinnādānā veramaṇī // sikkhāpadaṃ samādiyāmi.)
 -repeat after
 (Abrahmacariyā veramaṇī // sikkhāpadaṃ
samādiyāmi.)
 -repeat after
 (Musāvādā veramaṇī // sikkhāpadaṃ samādiyāmi.)
 -repeat after
 (Surāmerayamajjapamādaṭṭhānā veramaṇī //
sikkhāpadaṃ samādiyāmi.)
 -repeat after
 (Vikālabhojanā veramaṇī // sikkhāpadaṃ samādiyāmi.)
 -repeat after
 (Naccagītavāditavisūkadassanāmālāgandhavilepanadhā
raṇamaṇḍanavibhūsanaṭṭhānā veramaṇī // sikkhāpadaṃ
samādiyāmi.)
 -repeat after
 (Mālāgandhavilepanamanthanavibhusanatthānā
veramaṇī // sikkhāpadaṃ samādiyāmi.)
 -repeat after
 (Uccāsayanamahāsayanā veramaṇī // sikkhāpadaṃ
samādiyāmi.)
 -repeat after
(Jātarūpajatapatiggahanā veramaṇī // sikkhāpadaṃ
samādiyāmi.)
 -repeat after


 The master monk says:
 (Imāni dasa sikkhā-padāni samādiyāmi.)
 -repeat after three times


 Bow one time, stand up and say:
 Vandāmi bhante // sabbaṃ aparadhaṃ khamatha me
                               ̄
bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ
// samina kataṃ puññaṃ mayhaṃ databaṃ // sadhu /
                                ̄
sadhu / sadhu / anumodami //


 Kneel and bow three times. The novice takes the
alms-bowl then walks with knees to the
preceptor, offers the bowl, bow three times,
stands up, and says:
 Ukāsa vandāmi bhante // sabbaṃ aparadhaṃ
                                     ̄
khamatha me bhante // mayā kataṃ puññaṃ sāminā
anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ
dātabaṃ // sadhu / sadhu / sadhu / anumodami //
 Ukāsa karunnaṃ katvā / nissayaṃ detha me bhante //
           ͂ ͂


 Kneel then say:
 Ahaṃ bhante nissayaṃ yācāmi // dutiyampi ahaṃ
bhante nissayaṃ yācāmi // tatiyampi ahaṃ bhante
nissayaṃ yācāmi //
Upajjāyo me bhante hohi //
 Upajjāyo me bhante hohi //
 Upajjāyo me bhante hohi //


 The preceptor says: (Patirūpaṃ)
 The novice repiles: Ukāsa sampaticjāmi
 The preceptor says: (Opāyikaṃ)
 The novice reliess: Sampaticjāmi
 The preceptor says: (Pāsādikena sampādehi)
 The novice replies: Sampaticjāmi
 Continue:
 Ujjataggedāni / thero mayhaṃ bhāro / ahampi
therassa bhāro //
 Ujjataggedāni / thero mayhaṃ bhāro / ahampi
therassa bhāro //
 Ujjataggedāni / thero mayhaṃ bhāro / ahampi
therassa bhāro //


 Bow one times, stand up then say:
 Vandāmi bhante // sabbaṃ aparadhaṃ khamatha me
                               ̄
bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ
// samina kataṃ puññaṃ mayhaṃ databaṃ // sadhu /
                                ̄
sadhu / sadhu / anumodami //
 Bow three times
 In the next procedure, the preceptor gives the
Buddhist name in Bihari language
 The master monks asks “kinnāmosi” //
The novice replies “ahaṃ bhante (your Buddhist
name) nāma”
 The master monks asks “ko nama te upajjāyo”
                             ̄
//
 The novice replies “upajjāyo me bhante āyasmā
(the preceptor’s name) nāma”//


 The preceptor announces the alms-bowl and the
rope to the appricant by saying:
 (Pathamaṃ upajjaṃ gāhāpetabbo / upajjaṃ
gāhāpetavā / pattacīvaraṃ ācikkhitabbaṃ // ayante
patto)
 The novice repiles: Āma bhante
 The preceptor says: (Ayaṃ saṇghati)
                                 ̄
 The novice replies: Āma bhante
 The preceptor says: (Ayaṃ uttarāsaṇgo)
 The novice replies: Āma bhante
 The preceptor says: (Ayaṃ antavāsako)
 The novice replies: Āma bhante
 The preceptor continues “gacja amumhi okāse
titthāhi”


 In the next procedure, the novice stands away
the convocation 60 centimetres away, and put the
palms together.
 The master monks kneels in front of the
principle Buddha image, bow three times, says
“namo Tassa…” three times, then sits with legs
folded back to one side. The master will begin to
chant:
  (Sunātu / me bhante saṇgho // (Buddhist name of the
ordinard) / āyasmato (preceptor’s name)
upasampadāpakkho // yati / saṇghassa pattakallaṃ //
ahaṃ / n͂ānavajiraṃ anusāseyyaṃ)
  (Sunāsi / (Buddhist name of the ordinard) / ayante
saccakālo bhutakalo // yaṃ jataṃ // taṃ saṇghamajje
            ̄               ̄
pujjante // santaṃ atthī ti vattabbaṃ // asantaṃ natthī ti
vatabbaṃ // mā kho vitthāsi // mā kho maṇku ahosi //
evantaṃ pucjissanti // santi / te evarupā / āpātā)
                                      ̄
  The master monk asks:               The novice replies:
  Q: (Kutdhaṃ)                       A: Natthi bhante
  Q: (Ganto)                         A: Natthi bhante
  Q: (Kilāso)                        A: Natthi bhante
  Q: (Soso)                          A: Natthi bhante
  Q: (Apamāro)                       A: Natthi bhante
  Q: (Manussasosi)                   A: Āma bhante
  Q: (Purisosi)                      A: Āma bhante
  Q: (Bhujisosi)                     A: Āma bhante
  Q: (ananosi)                       A: Āma bhante
  Q: (Nasi rājabhatho)               A: Āma bhante
  Q: (Anun͂n͂ātosi mātāpitūhi)       A: Āma bhante
  Q: (Paripunnevīsativassosi)        A: Āma bhante
  Q: (Paripunnanete pattacī varaṃ) A: Āma bhante
  Q: (Kinnāmosi)                     A: Ahaṃ bhante
                                     (Buddhist name of the
                                     ordinard) nāma
Q: (Ko nāma te upajjāyo)      A: Upajjāyo me
                                   bhante
                                   āyasma (preceptor’s
                                   name) nāma


     The master monks get back convocation, and
chant the formal words of an act:
     (Sunātu / me bhante saṇgho // (Buddhist name of the
ordinard) / āyasmato (preceptor’s name)
upasampadapekkho // anusttho so mayā // yati /
saṇghassa pattakallaṃ // n͂ānavajiro / āgacjeyya //
āgacjāhi)
     The preceptor calls the novice…


     The novice comes back to the convocation, bows
three times (right, left, and middle), put the palms
together and chants the ordainable request:
     Saṇghambhante upasampataṃ yācāmi // ullumpatu
maṃ bhante saṇgho // anukampaṃ upādāya //
     Dutiyampi bhante saṇghaṃ upasampataṃ yācāmi //
ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya
//
     Tatiyampi bhante saṇghaṃ upasampataṃ yācāmi //
ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya
//
     The master monks chant:
     (Sunātu / me bhante saṇgho // ayaṃ (Buddhist name
of the ordinard) / āyasmato sobhanassa (preceptor’s
name) // yati / saṇghassa pattakallaṃ // ahaṃ /
n͂ānavajirassa / antarāyike dhamme pucjeyyaṃ)
  (Sunasi / (Buddhist name of the ordinard / āyante
saccakālo bhutakālo // yaṃ jātaṃ // taṃ pucjāmi //
            ̄
santaṃ utthī ti vattabbaṃ // asantaṃ natthī ti vattabbaṃ
// santi / te/ evārupā / ābādhā)
                   ̄
  The master monk asks:              The novice replies:
  Q: (Kutdhaṃ)                      A: Natthi bhante
  Q: (Ganto)                        A: Natthi bhante
  Q: (Kilāso)                       A: Natthi bhante
  Q: (Soso)                         A: Natthi bhante
  Q: (Apamāro)                      A: Natthi bhante
  Q: (Manussasosi)                  A: Āma bhante
  Q: (Purisosi)                     A: Āma bhante
  Q: (Bhujisosi)                    A: Āma bhante
  Q: (ananosi)                      A: Āma bhante
  Q: (Nasi rājabhatho)              A: Āma bhante
  Q: (Anun͂n͂ātosi mātāpitūhi)      A: Āma bhante
  Q: (Paripunnevīsativassosi)       A: Āma bhante
  Q: (Paripunnanete pattacī varaṃ) A: Āma bhante
  Q: (Kinnāmosi)                    A: Ahaṃ bhante
                                    (Buddhist name of the
                                    ordinard) nāma
  Q: (Ko nāma te upajjāyo)          A: Upajjāyo me
                                    bhante
                                    āyasma (preceptor’s
                                    name) nāma
The master monk will chant the motion and
announce a new monk three times:
  Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of
the ordinard) āyasmato (preceptor’s name)
upasampadāpekkho. Parisuddho antarāyikehi dhammehi.
Paripunnassa Pattacivaram. (Buddhist name of the
ordinard) saṇghaṃ upasampadaṃ yācati, āyasmatā
(preceptor’s name) upajjhāyena. Yadi saṇghassa
pattakallam, saṇgho (Buddhist name of the ordinard)
upasampadeyya, āyasmatā ( preceptor’s name)
upajjhāyena. Esā n͂atti
  Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of
the ordinard) āyasmato (preceptor’s name)
upasampadāpekkho. Parisuddho antarayikehi dhammehi.
                                   ̄
Paripunnassa Pattacivaram. (Buddhist name of the
ordinard) saṇghaṃ upasampadaṃ yacati, āyasmata
                                ̄            ̄
(preceptor’s name) upajjhāyena. Saṇgho (Buddhist name
of the ordinard) upasampādeti, āyasmatā (preceptor’s
name) upajjhāyena. Yassāyasmato khamati, (Buddhist
name of the ordinard) upasampadā, āyasmatā
(preceptor’s name) upajjhayena, sotunhassa. Yassa na
khamati, sobhāseyya.
  Dutiyampi etamatthaṃ vadami. Sunatu me bhante
saṇgho. Ayaṃ (Buddhist name of the ordinard)…
  Tatiyampi etamattham vadami. Sunatu me bhante
saṇgho. Ayam (Buddhist name of the ordinard)…
  Upasampanno Saṇghena (Buddhist name of the
ordinard) āyasmatā (preceptor’s name) upajjhāyena.
Khamati saṇghassa, tasmā Tunhī. Evametaṃ
Dhārayāmi…
 The new monk bow three times, crawls pass the
covocation than stand up. Now, the new go back
to the first point. The master monk follows, and
tell the new monk about eight basic rules for new
monk in Pali language (new monk has to replie
“āma bhante” for each rule).
 Every monk in the ceremony Chants Anumodāna
to a new monk. The new monk pours ceremonial
water as the end of the ordination.




    Dhammacakkappavattana Sutta
   Evamme sutaṃ, Ekaṃ samayaṃ Bhagavā,
 Bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho
 Bhagavā pañcavaggiye bhikkhū āmantesi.
   Dveme bhikkhave antā pabbajitena na sevitabbā, Yo
 cāyaṃ kāmesu kāmasukhallikānuyogo, Hīno gammo
 pothujjaniko anariyo anatthasañhito, Yo cāyaṃ
 attakilamathānuyogo, Dukkho anariyo anatthasañhito.
   Ete te bhikkhave ubho ante anupagamma, Majjhimā
 paṭipadā tathāgatena abhisambuddhā, Cakkhukaraṇī
 ñānakaraṇī upasamāya abhiññāya sambodhāya
 nibbānāya saṃvattati.
   Katamā ca sā bhikkhave majjhimā paṭipadā
 tathāgatena abhisambuddhā, Cakkhukaranī ñānakaranī
upasamāya abhiññāya sambodhāya nibbānāya
saṃvattati.
 Ayameva ariyo aṭṭhaṅgiko maggo, Seyyathīdaṃ,
Sammā diṭṭhi sammā saṅkappo, Sammā vācā sammā
kammanto sammā ājīvo, Sammāvāyāmo sammā sati
sammā samādhi.
 Ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena
abhisambuddhā, Cakkhukaraṇī ñānakaranī upasamāya
abhiññāya sambodhāya nibbānāya saṃvattati.
 Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ, Jātipi
dukkhā jarāpi dukkhā maraṇampi dukkhaṃ,
Sokaparideva dukkhadomanassupāyāsāpi dukkhā,
Appiyehi sampayogo dukkho piyehi vippayogo dukkho
yamp’icchaṃ na labhati tampi dukkhaṃ, Saṅkhittena
pañcupādānakkhandhā dukkhā.
 Idaṃ kho pana bhikkhave dukkha samudayo ariya
saccaṃ, Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā
tatra tatrābhinandinī, Seyyathīdaṃ, Kāmataṇhā
bhavataṇhā vibhavataṇhā,
 Idaṃ kho pana bhikkhave dukkhanirodho ariya saccaṃ,
Yo tassā yeva taṇhāya asesavirāganirodho cāgo
paṭinissaggo mutti anālayo,
 Idaṃ kho pana bhikkhave dukkha nirodha gāminī
paṭipadā ariya saccaṃ,
 Ayameva ariyo aṭṭhaṅgiko maggo, Seyyathīdaṃ,
Sammā diṭṭhi sammā saṅkappo, Sammā vācā sammā
kammanto sammā ājīvo, Sammā vāyāmo sammā sati
sammā samādhi.
Idaṃ dukkhaṃ ariyasaccanti me bhikkhave, Pubbe
ananussutesu dhammesu,
Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
 Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti
me bhikkhave, Pubbe ananussutesu dhammesu,
Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
 Taṃ kho pan’idaṃ dukkhaṃ ariya saccaṃ pariññātanti
me bhikkhave, Pubbe ananussutesu dhammesu,
Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
 Idaṃ dukkhasamudayo ariya saccanti me bhikkhave,
Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko
udapādi.
 Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ
pahātabbanti me bhikkhave, Pubbe ananussutesu
dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā
udapādi vijjā udapādi āloko udapādi.
 Taṃ kho panidaṃ dukkhasamudayo ariya saccaṃ
pahīnanti me bhikkhave, Pubbe ananussutesu
dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā
udapādi vijjā udapādi āloko udapādi.
 Idaṃ dukkha nirodho ariya saccanti me bhikkhave,
Pubbe ananussutesu dhammesu,
Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ

Mais conteúdo relacionado

Mais procurados

博士課程の誤解と真実 ー進学に向けて、両親を説得した資料をもとにー
博士課程の誤解と真実 ー進学に向けて、両親を説得した資料をもとにー博士課程の誤解と真実 ー進学に向けて、両親を説得した資料をもとにー
博士課程の誤解と真実 ー進学に向けて、両親を説得した資料をもとにー
Atsuto ONODA
 

Mais procurados (20)

研究発表スライド作成の実際 序盤の作り方
研究発表スライド作成の実際 序盤の作り方研究発表スライド作成の実際 序盤の作り方
研究発表スライド作成の実際 序盤の作り方
 
機械学習で嘘をつく話
機械学習で嘘をつく話機械学習で嘘をつく話
機械学習で嘘をつく話
 
基礎からのベイズ統計学 輪読会資料 第1章 確率に関するベイズの定理
基礎からのベイズ統計学 輪読会資料 第1章 確率に関するベイズの定理基礎からのベイズ統計学 輪読会資料 第1章 確率に関するベイズの定理
基礎からのベイズ統計学 輪読会資料 第1章 確率に関するベイズの定理
 
Regression analysis
Regression analysisRegression analysis
Regression analysis
 
Lookahead Optimizer: k steps forward, 1 step back
Lookahead Optimizer: k steps forward, 1 step backLookahead Optimizer: k steps forward, 1 step back
Lookahead Optimizer: k steps forward, 1 step back
 
時間領域低ランクスペクトログラム近似法に基づくマスキング音声の欠損成分復元
時間領域低ランクスペクトログラム近似法に基づくマスキング音声の欠損成分復元時間領域低ランクスペクトログラム近似法に基づくマスキング音声の欠損成分復元
時間領域低ランクスペクトログラム近似法に基づくマスキング音声の欠損成分復元
 
回帰モデルとして見る信号検出理論
回帰モデルとして見る信号検出理論回帰モデルとして見る信号検出理論
回帰モデルとして見る信号検出理論
 
Techtalk:多様体
Techtalk:多様体Techtalk:多様体
Techtalk:多様体
 
EBM中級編:Precisionのいろいろな考え方を学んで、信頼区間を見直すことで、imprecisionを理解しよう
EBM中級編:Precisionのいろいろな考え方を学んで、信頼区間を見直すことで、imprecisionを理解しようEBM中級編:Precisionのいろいろな考え方を学んで、信頼区間を見直すことで、imprecisionを理解しよう
EBM中級編:Precisionのいろいろな考え方を学んで、信頼区間を見直すことで、imprecisionを理解しよう
 
機械学習の応用例にみる認知症診断と将来の発症予測
機械学習の応用例にみる認知症診断と将来の発症予測機械学習の応用例にみる認知症診断と将来の発症予測
機械学習の応用例にみる認知症診断と将来の発症予測
 
Visualizing Data Using t-SNE
Visualizing Data Using t-SNEVisualizing Data Using t-SNE
Visualizing Data Using t-SNE
 
ベイズ推論とシミュレーション法の基礎
ベイズ推論とシミュレーション法の基礎ベイズ推論とシミュレーション法の基礎
ベイズ推論とシミュレーション法の基礎
 
Iclr2016 vaeまとめ
Iclr2016 vaeまとめIclr2016 vaeまとめ
Iclr2016 vaeまとめ
 
[DL輪読会]陰関数微分を用いた深層学習
[DL輪読会]陰関数微分を用いた深層学習[DL輪読会]陰関数微分を用いた深層学習
[DL輪読会]陰関数微分を用いた深層学習
 
Presentation mathmatic 3
Presentation mathmatic 3Presentation mathmatic 3
Presentation mathmatic 3
 
Ayur stat - Research and Statistical Solution for Ayurveda
Ayur stat - Research and Statistical Solution for AyurvedaAyur stat - Research and Statistical Solution for Ayurveda
Ayur stat - Research and Statistical Solution for Ayurveda
 
[DL輪読会]モデルベース強化学習とEnergy Based Model
[DL輪読会]モデルベース強化学習とEnergy Based Model[DL輪読会]モデルベース強化学習とEnergy Based Model
[DL輪読会]モデルベース強化学習とEnergy Based Model
 
多重代入法(Multiple Imputation)の発表資料
多重代入法(Multiple Imputation)の発表資料多重代入法(Multiple Imputation)の発表資料
多重代入法(Multiple Imputation)の発表資料
 
Pradhana karma niruha basti
Pradhana karma niruha bastiPradhana karma niruha basti
Pradhana karma niruha basti
 
博士課程の誤解と真実 ー進学に向けて、両親を説得した資料をもとにー
博士課程の誤解と真実 ー進学に向けて、両親を説得した資料をもとにー博士課程の誤解と真実 ー進学に向けて、両親を説得した資料をもとにー
博士課程の誤解と真実 ー進学に向けて、両親を説得した資料をもとにー
 

Destaque

กลอนประวัติหลวงพ่อยอด
กลอนประวัติหลวงพ่อยอดกลอนประวัติหลวงพ่อยอด
กลอนประวัติหลวงพ่อยอด
Tongsamut vorasan
 
สุชีพ ปุญญานุภาพ พระไตรปิฎก ฉบับสำหรับประชาชน
สุชีพ ปุญญานุภาพ   พระไตรปิฎก ฉบับสำหรับประชาชนสุชีพ ปุญญานุภาพ   พระไตรปิฎก ฉบับสำหรับประชาชน
สุชีพ ปุญญานุภาพ พระไตรปิฎก ฉบับสำหรับประชาชน
Tongsamut vorasan
 
ปทรูปสิทธิมัญชรี
ปทรูปสิทธิมัญชรีปทรูปสิทธิมัญชรี
ปทรูปสิทธิมัญชรี
Tongsamut vorasan
 
สุภีร์ ทุมทอง อินทรีย์ ๕
สุภีร์ ทุมทอง   อินทรีย์ ๕สุภีร์ ทุมทอง   อินทรีย์ ๕
สุภีร์ ทุมทอง อินทรีย์ ๕
Tongsamut vorasan
 
พจนานุกรมพุทธศาสตร์ ฉบับประมวลศัพท์
พจนานุกรมพุทธศาสตร์ ฉบับประมวลศัพท์พจนานุกรมพุทธศาสตร์ ฉบับประมวลศัพท์
พจนานุกรมพุทธศาสตร์ ฉบับประมวลศัพท์
Tongsamut vorasan
 
สุภีร์ ทุมทอง สัมมาทิฏฐิ พาไปสู่นิพพาน
สุภีร์ ทุมทอง   สัมมาทิฏฐิ พาไปสู่นิพพานสุภีร์ ทุมทอง   สัมมาทิฏฐิ พาไปสู่นิพพาน
สุภีร์ ทุมทอง สัมมาทิฏฐิ พาไปสู่นิพพาน
Tongsamut vorasan
 
สุภีร์ ทุมทอง อริยสัจ
สุภีร์ ทุมทอง   อริยสัจสุภีร์ ทุมทอง   อริยสัจ
สุภีร์ ทุมทอง อริยสัจ
Tongsamut vorasan
 
เวสสันดรวิเคราะห์
เวสสันดรวิเคราะห์เวสสันดรวิเคราะห์
เวสสันดรวิเคราะห์
Tongsamut vorasan
 
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต) แก่นแท้ของพระพุทธศาสนา
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต)   แก่นแท้ของพระพุทธศาสนาพระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต)   แก่นแท้ของพระพุทธศาสนา
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต) แก่นแท้ของพระพุทธศาสนา
Tongsamut vorasan
 
สุภีร์ ทุมทอง สัลเลขธรรม
สุภีร์ ทุมทอง   สัลเลขธรรมสุภีร์ ทุมทอง   สัลเลขธรรม
สุภีร์ ทุมทอง สัลเลขธรรม
Tongsamut vorasan
 
ธรรมบทเทศนาเล่ม2
ธรรมบทเทศนาเล่ม2ธรรมบทเทศนาเล่ม2
ธรรมบทเทศนาเล่ม2
Tongsamut vorasan
 
อุบาสิกาแก้ว เสียงล้ำ อริยสาวิกา
อุบาสิกาแก้ว เสียงล้ำ   อริยสาวิกาอุบาสิกาแก้ว เสียงล้ำ   อริยสาวิกา
อุบาสิกาแก้ว เสียงล้ำ อริยสาวิกา
Tongsamut vorasan
 
สุภีร์ ทุมทอง วิถีแห่งพุทธะ
สุภีร์ ทุมทอง   วิถีแห่งพุทธะสุภีร์ ทุมทอง   วิถีแห่งพุทธะ
สุภีร์ ทุมทอง วิถีแห่งพุทธะ
Tongsamut vorasan
 
1 04+บาลีไวยกรณ์+วจีวิภาค+ภาคที่+2+อาขยาต+และ+กิตก์
1 04+บาลีไวยกรณ์+วจีวิภาค+ภาคที่+2+อาขยาต+และ+กิตก์1 04+บาลีไวยกรณ์+วจีวิภาค+ภาคที่+2+อาขยาต+และ+กิตก์
1 04+บาลีไวยกรณ์+วจีวิภาค+ภาคที่+2+อาขยาต+และ+กิตก์
Tongsamut vorasan
 
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต) โพชฌงค์ พุทธวิธีเสริมสุขภาพ
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต)   โพชฌงค์ พุทธวิธีเสริมสุขภาพพระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต)   โพชฌงค์ พุทธวิธีเสริมสุขภาพ
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต) โพชฌงค์ พุทธวิธีเสริมสุขภาพ
Tongsamut vorasan
 

Destaque (20)

กลอนประวัติหลวงพ่อยอด
กลอนประวัติหลวงพ่อยอดกลอนประวัติหลวงพ่อยอด
กลอนประวัติหลวงพ่อยอด
 
สุชีพ ปุญญานุภาพ พระไตรปิฎก ฉบับสำหรับประชาชน
สุชีพ ปุญญานุภาพ   พระไตรปิฎก ฉบับสำหรับประชาชนสุชีพ ปุญญานุภาพ   พระไตรปิฎก ฉบับสำหรับประชาชน
สุชีพ ปุญญานุภาพ พระไตรปิฎก ฉบับสำหรับประชาชน
 
ปทรูปสิทธิมัญชรี
ปทรูปสิทธิมัญชรีปทรูปสิทธิมัญชรี
ปทรูปสิทธิมัญชรี
 
ปทวิจาร
ปทวิจารปทวิจาร
ปทวิจาร
 
ธรรมบทย่อ 01
ธรรมบทย่อ 01ธรรมบทย่อ 01
ธรรมบทย่อ 01
 
สุภีร์ ทุมทอง อินทรีย์ ๕
สุภีร์ ทุมทอง   อินทรีย์ ๕สุภีร์ ทุมทอง   อินทรีย์ ๕
สุภีร์ ทุมทอง อินทรีย์ ๕
 
พจนานุกรมพุทธศาสตร์ ฉบับประมวลศัพท์
พจนานุกรมพุทธศาสตร์ ฉบับประมวลศัพท์พจนานุกรมพุทธศาสตร์ ฉบับประมวลศัพท์
พจนานุกรมพุทธศาสตร์ ฉบับประมวลศัพท์
 
สุภีร์ ทุมทอง สัมมาทิฏฐิ พาไปสู่นิพพาน
สุภีร์ ทุมทอง   สัมมาทิฏฐิ พาไปสู่นิพพานสุภีร์ ทุมทอง   สัมมาทิฏฐิ พาไปสู่นิพพาน
สุภีร์ ทุมทอง สัมมาทิฏฐิ พาไปสู่นิพพาน
 
สุภีร์ ทุมทอง อริยสัจ
สุภีร์ ทุมทอง   อริยสัจสุภีร์ ทุมทอง   อริยสัจ
สุภีร์ ทุมทอง อริยสัจ
 
เวสสันดรวิเคราะห์
เวสสันดรวิเคราะห์เวสสันดรวิเคราะห์
เวสสันดรวิเคราะห์
 
ภาค8
ภาค8ภาค8
ภาค8
 
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต) แก่นแท้ของพระพุทธศาสนา
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต)   แก่นแท้ของพระพุทธศาสนาพระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต)   แก่นแท้ของพระพุทธศาสนา
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต) แก่นแท้ของพระพุทธศาสนา
 
สุภีร์ ทุมทอง สัลเลขธรรม
สุภีร์ ทุมทอง   สัลเลขธรรมสุภีร์ ทุมทอง   สัลเลขธรรม
สุภีร์ ทุมทอง สัลเลขธรรม
 
ธรรมบทเทศนาเล่ม2
ธรรมบทเทศนาเล่ม2ธรรมบทเทศนาเล่ม2
ธรรมบทเทศนาเล่ม2
 
อุบาสิกาแก้ว เสียงล้ำ อริยสาวิกา
อุบาสิกาแก้ว เสียงล้ำ   อริยสาวิกาอุบาสิกาแก้ว เสียงล้ำ   อริยสาวิกา
อุบาสิกาแก้ว เสียงล้ำ อริยสาวิกา
 
-------------- --- 4
 -------------- --- 4 -------------- --- 4
-------------- --- 4
 
สุภีร์ ทุมทอง วิถีแห่งพุทธะ
สุภีร์ ทุมทอง   วิถีแห่งพุทธะสุภีร์ ทุมทอง   วิถีแห่งพุทธะ
สุภีร์ ทุมทอง วิถีแห่งพุทธะ
 
1 04+บาลีไวยกรณ์+วจีวิภาค+ภาคที่+2+อาขยาต+และ+กิตก์
1 04+บาลีไวยกรณ์+วจีวิภาค+ภาคที่+2+อาขยาต+และ+กิตก์1 04+บาลีไวยกรณ์+วจีวิภาค+ภาคที่+2+อาขยาต+และ+กิตก์
1 04+บาลีไวยกรณ์+วจีวิภาค+ภาคที่+2+อาขยาต+และ+กิตก์
 
ภาค 1
ภาค 1ภาค 1
ภาค 1
 
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต) โพชฌงค์ พุทธวิธีเสริมสุขภาพ
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต)   โพชฌงค์ พุทธวิธีเสริมสุขภาพพระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต)   โพชฌงค์ พุทธวิธีเสริมสุขภาพ
พระพรหมคุณาภรณ์ (ป.อ. ปยุตฺโต) โพชฌงค์ พุทธวิธีเสริมสุขภาพ
 

Semelhante a คำบวชภาษาอังกฤษ

คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
Tongsamut vorasan
 
Narayaneeyam sanskrit with english transliteration dasakam 030
Narayaneeyam sanskrit with english transliteration dasakam 030Narayaneeyam sanskrit with english transliteration dasakam 030
Narayaneeyam sanskrit with english transliteration dasakam 030
Ravi Ramakrishnan
 

Semelhante a คำบวชภาษาอังกฤษ (20)

คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
 
คำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษคำบวชภาษาอังกฤษ
คำบวชภาษาอังกฤษ
 
Revival -CD- sanskrit buddhist chants lyrics
Revival -CD- sanskrit buddhist chants lyricsRevival -CD- sanskrit buddhist chants lyrics
Revival -CD- sanskrit buddhist chants lyrics
 
Shurangama-Mantra-in-Sanskrit.pdf
Shurangama-Mantra-in-Sanskrit.pdfShurangama-Mantra-in-Sanskrit.pdf
Shurangama-Mantra-in-Sanskrit.pdf
 
Upakarma avani avittam_in_english
Upakarma avani avittam_in_englishUpakarma avani avittam_in_english
Upakarma avani avittam_in_english
 
Shivaratri pooja vidhi
Shivaratri pooja vidhiShivaratri pooja vidhi
Shivaratri pooja vidhi
 
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptxParyaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
Paryaavaran Sanrakshan Samrddhi Aur Samarpan Kee Disha Mein.pptx
 
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdfParyaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
Paryaavaran Sanrakshan Ek Satat Bhavishy Ka Poshan.pdf
 
Sukhakarta dukhaharta varta vighnachi
Sukhakarta dukhaharta varta vighnachiSukhakarta dukhaharta varta vighnachi
Sukhakarta dukhaharta varta vighnachi
 
sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...
sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...
sippan CELESTE ao TELEPATHIC saatrayy a bhaalshoet pyaww, pyawwso OR sippan s...
 
Sant velentain jodon ka sanrakshak.
Sant velentain   jodon ka sanrakshak.Sant velentain   jodon ka sanrakshak.
Sant velentain jodon ka sanrakshak.
 
Presentation1
Presentation1Presentation1
Presentation1
 
Sach ki pahchan
Sach ki pahchanSach ki pahchan
Sach ki pahchan
 
Theravada Buddhism morning chanting
Theravada Buddhism morning chantingTheravada Buddhism morning chanting
Theravada Buddhism morning chanting
 
Rasa seva
Rasa sevaRasa seva
Rasa seva
 
Snayu Sharira.pptx
Snayu Sharira.pptxSnayu Sharira.pptx
Snayu Sharira.pptx
 
Shree hari namashtakam
Shree hari namashtakamShree hari namashtakam
Shree hari namashtakam
 
Shotha presentation.pptx
Shotha presentation.pptxShotha presentation.pptx
Shotha presentation.pptx
 
Asaramayan english
Asaramayan englishAsaramayan english
Asaramayan english
 
Narayaneeyam sanskrit with english transliteration dasakam 030
Narayaneeyam sanskrit with english transliteration dasakam 030Narayaneeyam sanskrit with english transliteration dasakam 030
Narayaneeyam sanskrit with english transliteration dasakam 030
 

Mais de Tongsamut vorasan

เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติเจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
Tongsamut vorasan
 

Mais de Tongsamut vorasan (20)

หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒
หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒
หนังสืออนุสรณ์"งานพระราชทานเพลิงศพ" หลวงพ่อคูณ ปริสุทฺโธ ๒๙ มกราคม ๒๕๖๒
 
Food reflectionบทพิจารณาอาหารภาษาอังกฤษ
Food reflectionบทพิจารณาอาหารภาษาอังกฤษFood reflectionบทพิจารณาอาหารภาษาอังกฤษ
Food reflectionบทพิจารณาอาหารภาษาอังกฤษ
 
ระเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริการะเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบ รายนามวัด พระธรรมทูตจำพรรษาสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
 
คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์
คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์
คติธรรมแห่งชีวิต . โดย..พระพรหมคุณาภรณ์
 
เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์
เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์
เชื่อกรรม รู้กรรม แก้กรรม โดย.พระพรหมคุณาภรณ์
 
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติเจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
เจอวิกฤตจะเลือกเอาวิวัฒน์ รหือจะเอาวิบัติ
 
เจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโต
เจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโตเจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโต
เจอวิกฤต จิตไม่วิบัติ โดย..พระพรหมคุณาภรณ์ ป.อ.ปยุตโต
 
เพื่อความเจริญงอกงามแห่งธรรม
เพื่อความเจริญงอกงามแห่งธรรมเพื่อความเจริญงอกงามแห่งธรรม
เพื่อความเจริญงอกงามแห่งธรรม
 
พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔
พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔
พุทธศาสตร์บัณฑิต รุ่นที่ ๔๔
 
ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)
ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)
ทำเนียบวัดไทยในสังกัดสมัชชาสหรัฐอเมริกา 2018 2561 (4)
 
ระเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริการะเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
ระเบียบการขอพระไปปฏิบัติศาสนกิจชั่วคราวของสมัชชาสงฆ์ไทยในสหรัฐอเมริกา
 
ระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯ
ระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯ
ระเบียบวาระการประชุมสมัชชาสงฆ์ไทยในสหรัฐฯ
 
ใบตอบรับเข้าร่วมประชุมครั้ง42 2018
ใบตอบรับเข้าร่วมประชุมครั้ง42 2018ใบตอบรับเข้าร่วมประชุมครั้ง42 2018
ใบตอบรับเข้าร่วมประชุมครั้ง42 2018
 
ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖
ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖
ทะเบียนประวัติพระมาร่วมประชุมสมัชชาฯ๒๕๖
 
กำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกา
กำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกากำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกา
กำหนดการการประชุมสมัชชาสงฆ์ไทยในนสหรัฐอเมริกา
 
154517 บทพิธีกรงานฌาปนกิจ
154517 บทพิธีกรงานฌาปนกิจ154517 บทพิธีกรงานฌาปนกิจ
154517 บทพิธีกรงานฌาปนกิจ
 
หลักสูตรผู้บวชระยะสั้น
หลักสูตรผู้บวชระยะสั้นหลักสูตรผู้บวชระยะสั้น
หลักสูตรผู้บวชระยะสั้น
 
หนังสือสอนพระบวชใหม่ นวโกวาท
หนังสือสอนพระบวชใหม่ นวโกวาทหนังสือสอนพระบวชใหม่ นวโกวาท
หนังสือสอนพระบวชใหม่ นวโกวาท
 
เพลงชาติไทย แปลภาษาอังกฤษ2
เพลงชาติไทย แปลภาษาอังกฤษ2เพลงชาติไทย แปลภาษาอังกฤษ2
เพลงชาติไทย แปลภาษาอังกฤษ2
 
ภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษ
ภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษ
ภพภูมิทั้ง 31ภูมิ ภาษาอังกฤษ
 

คำบวชภาษาอังกฤษ

  • 1. Pali Chanting Wat Saket Ratchaworamahawihan
  • 2. Table of Contents Morning Chanting Vandāna Pubbabhāganamakara Homage to the Buddha Homage to the Dhamma Homage to the Sangha Ratanattayappanāma Ghātā Taṇkhanigapajjavekkhanapādha Dhātupadhigulapajjavekkhanapātha ̄ Devatāpattidāna Ghātā Libation “Iminā” Evening Chanting Vandāna Pubbabhāganamakara Recollection of the Buddha Supreme Praise of the Buddha Recollection of the Dhamma Supreme Praise of the Dhamma Recollection of the Sangha Supreme Praise of the Sangha Atītapaccavekkhaṇapātha A Chapel Service Pre Pātimok chanting Astro-chanting Invitation to Devas Namakāra siddhi Gāthā Sambuddhe Namokāraaṭṭhakaṃ Maṇgala Suttaṃ Sun (Mora Paritta & Vaṭṭaka Paritta) Moon (Abhaya Gāthā) Mars (Karaṇīya Mettā Sutta) Mercury (Khandha Paritta &Jaddanta Paritta)
  • 3. Saturn (Angulimāla Paritta & Bojjhaṇga Paritta) Jupiter (Ratana Sutta) Rahu (Āṭānāṭiya Paritta) Venus (Dhajagga Sutta) Neptune - Buddhajayamaṇgala Gāthā - Jaya Gāthā - Mahāmaṇgalacakkavāḷa Monk’s Blessing Religious Ceremony Vesak Ceremony Āsālha Pūjā Ceremony Māgha Pūjā Ceremony Annex Devadham The Grand Homage Āpattidesanā Anumodanāvidhī Cullamangalacakkavāla Kāladānasuttagāthā Vihāradanagāthā ̄ Ātiyasuttagāthā Tirokutthakanathapajjimabhāga Aggappasātasuttagāthā Bhojanābananumodanāgāthā Ratanattayānubhāvadigāthā Ātānātiyaparitagāthā Devatādissadakkhinānumodanagāthā Devatābhisammantanagāthā Formal Request Triple Gems Offering Request the Five precepts Requesting Blessings Requesting a Discourse Grace: Offering sustenance to the Lord Buddha Reclaimimg the remainder of the offerings Offering General Saṇghadana
  • 5. Morning Chanting Vandāna Arahaṃ sammasambuddho bhagavā, buddhaṃ bhagavantaṃ abhivādemi. (bow) Svakkhāto bhagatā dhammo, dhammaṃ namassāmi. (bow) Supatipanno bhagavato sāvakasaṇgho, saṇghaṃ namāmi. (bow) Pubbabhāganamakara (Handa mayaṃ buddhassa bhagavato pubbabhāganamakāraṃ karoma se) Namo tassa bhagavato arahato sammāsambuddhassa, Namo tassa bhagavato arahato sammāsambuddhassa, Namo tassa bhagavato arahato sammāsambuddhassa. Homage to the Buddhā (Handa mayaṃ buddhābhithutiṃ karoma se) Yo so tathāgato arahaṃ sammāsambuddho, vijācaranasam-panno sugato lokavidū, anutaro purisadhammasārathi satthā devamanussānaṃ buddho bhagavā, yo imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamanabrāhmaniṃ pajaṃ sade- vamanussaṃ sayaṃ abinnā sacjikatvā pavedesi, yo ͂ ͂
  • 6. dhammaṃ desesi ādikalyānaṃ majjhekalyāṇaṃ pariyosānakalyānaṃ, sāt-thaṃ sabyanjanaṃ ͂ kevalaparipunnaṃ parisuddhaṃ brahmaca- riyaṃ pakāsesi, tamahaṃ bhagavantaṃ abhipūjayāmi tamahaṃ bhagavantaṃ sirasā namami. ̄ (bow) Homage to the Dhammā (Handa mayaṃ dhammābhithutiṃ karoma se) Yo so svākkhāto bhagavatā dhammo, sanditthiko akāliko ehipassiko, opanayiko paccattaṃ veditabbo vin͂n͂uhi, tamahaṃ dhammaṃ abhipūjayāmi tamahaṃ dhammaṃ sirasā namāmi. (bow) Homage to the Saṇghā (Handa mayaṃ saṇghābhithutiṃ karomā se) Yo so supatipanno bhagavato, ujupatipanno bhagavato sāvakasaṇgho, n͂ayapatipanno bhagavato sāvakasaṇgho, sāmī cipatipanno bhagavato sāvagasaṇgho, yadidaṃ cattāri purisayugāni attha purisapuggalā, esa bhaggavato, sāva-kasaṇgho, āhuneyyo pāhuneyyo dakkhineyyo an͂jalīkaranīyo, anuttaraṃ punnakhettaṃ ͂ ͂ lokassa, tamahaṃ saṇghaṃ abhi-pūjayāmi tamahaṃ saṇghaṃ sirasā namāmi. (bow)
  • 7. Ratanattayappanāma Ghātā (Handa mayaṃ ratanattayappaṅāmagāthāyo ceva, saṃvegaparikittanapāthanca, bhaṅāma se) ͂ Buddho susuddho karunāmahannavo, Yoccantasuddhabbaran͂ānalocano, Lokassa pāpupakilesaghātako, ̄ Vandāmi buddhaṃ ahamādarenataṃ, Dhammo padīpo viya tassa satthuno, Yo maggapākāmatabhedabhinnako, Lokuttaro yo ca tadatthadīpano, Vandāmi dhammaṃ ahamādarena taṃ, Saṇgho sukhettābhyatikhettasan͂n͂ito, Yo ditthasanto sugatānubodhako, Lolapahīno ariyo sumedhaso, Vandāmi saṇghaṃ ahamādarenataṃ, Iccevamekantabhipūjaneyyakaṃ, Vatthuttayaṃ vandayatābhisaṇkhataṃ, Pun͂n͂aṃ maya yaṃ mama sabbupaddavā, Mā hontu ve tessa pabhāvasiddhiyā. (Saṇvegaparikittanapātha) Idha tathāgato loke uppanno arahaṃ sammasambuddho, dhammo ca desito niyyāniko upasamiko parinibbāniko sambo-dhagāmī sugatappavedito, mayantaṃ dhammaṃ sutvā evaṃ jānāma, jātipi dukkhā jarāpi dukkhā maranampi dukkhaṃ, sokaparidevadukhadomanasupā yāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ,
  • 8. saṇkhittena pan͂cupādānakkhan-dhādukkhā, seyyathīdaṃ,rūpūpādānakkhandho, vedanūpādā- nakkhandho, san͂n͂upādānakkhandho, saṇkharūpādānakkhan-dho, vin͂n͂ānūpādānakkhandho, yesaṃ parinnāya, dharamāno so bhagavā, evaṃ ͂ ͂ bahulaṃ sāvake vineti, evaṃ bhāgā ca panassa bhagavato sāvekesu anusāsani, bahula pavattati, rupaṃ aniccaṃ, vedanā aniccā, san͂n͂a aniccā, saṇkhārā aniccā, vin͂n͂anaṃ aniccaṃ, rūpaṃ anattā, vedanā anattā, san͂n͂a anattā, saṇkhārā anattā, vin͂n͂anaṃ anattā, sabbe saṇkhārā aniccā, sabbe dhammā anattāti, te mayaṃ, otinnāmha jātiyā jarāmaranena, sokehi paridevehi dhukkhehi domanassehi upāyāsehi, dukkhotinnā dukkhaparetā, appevanāmimassa kevalassa dukkhakkhandhassa antakiriyā pannayethati, ͂ ͂ ciraparinibbutampi taṃ bhakavantaṃ uddissa arahantaṃ sammāsambuddhaṃ saddhā agārasmā anagāriyaṃ pabbajjitā, tasmiṃ bhagavati brahmacariyaṃ carāma, bhikkhūnaṃ sikkhāsājī vasamāpannā taṃ no brahmacariyaṃ, imassa kevalassa dukkhakkhandhassa antakiriyāya saṃvattatu. Taṇkhanigapajjavekkhanapādha Patisaṇkhā yoniso cī varaṃ patisevāmi, yāvadeva sītassa patighātaya, unhassa patighātaya, damsamakasavātātapasi-riṃsapasamphassānaṃ patighātāya, yāvadeva hirikopina paticjādanatthaṃ.
  • 9. Patisankhā yoniso pinapātaṃ patisevāmi, neva davāya namadāya na mandanāya na vibhusanāya, yāvadeva imassa kāyassa thitiyā yāpanāya vihiṃsuparatiyā brahmacariyā nuggahāya, iti purānanca vedanaṃ patihankhāmi navananca vedanaṃ ͂ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Patisaṇkhā yoniso senāsanaṃ patisevāmi, yāvadeva sītassa patighātāya, unhassa patighāthāya, yāvadeva utuparissayavi-nodanaṃ patisallānārāmatthaṃ. Patisaṇkha yoniso gilānapaccayabhesajjaparikkhāraṃ patisevāmi, yāvadeva uppannanaṃ veyyābhādhikānaṃ vedanānaṃ patighātāya, abyāpajjhaparamatāyāti. Dhātupadhigulapajjavekkhanapātha ̄ Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ, yadidam cī varam, tadupabhun͂jako ca puggalo dhātumattako nissatto nojjī vo sun͂n͂o, subbāni pana imāni cī varāni ajigucjaniyāni imaṃ pūtikāyaṃ patvā ativiya jigucchaniyāni jāyanti. Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ, yadidaṃ pindapāto, tadupabhun͂jako ca puggalo dhātumattako nissatto nojjī vo sunno, sabbo panāyaṃ ͂ ͂ piṇdapāto ajigucjanīyo imaṃ pūtikāyaṃ patvā ativiya jigucchanīyo jāyati. Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ, yadidaṃ senāsanaṃ, tadupabhun͂jako ca puggalo dhātumattako nissatto nojjī vo sunno, sabbāni pana ͂ ͂
  • 10. imāni senāsanāni ajigucjanīyāni imaṃ pūtikāyaṃ patvā ativiya jigucchanī yāni jāyati. Yathāpaccayaṃ pavattamānaṃ dhātumattamevetaṃ, yadidaṃ senāsanaṃ, yadidam gilanapaccayabhesajjaparik-khāro, tadupabhun͂jako ca puggalo dhātumattako nissatto nojjī vo sunno, sabbo ͂ ͂ panāyaṃ gilānapaccayabhesajjaparik-khāro ajigucjanīyo imaṃ pūtikāyaṃ patvā ativiya jigucchanīyo jāyati. Devatāpattidāna Ghātā Ya devatā santi vihāravāsinī , Thūpe ghare bodhighare tahiṃ tahiṃ, Tā dhammadānena bhavantu pūjitā, Sotthiṃ karontedha vihāramandale, Therā ca majjhā navakā ca bhikkhavo, Sārāmikā dānapatī upāsakā, Gāmā ca desā nigamā ca issarā, Sappānabhūta sukhitā bhavantu te, Jalābujā yepi ca andasambhavā, Saṃsedajātā athavopapātikā, Niyyānikaṃ dhammavaraṃ paticca te, Sabbe pi dukkhassa karontu saṅkhayaṃ, Thātu ciraṃ sataṃ dhammo, dhammaddharā ca puggalā, Saṅgho hotu samaggo va, atthāya ca hitāya ca, Amhe rakkhatu saddhammo, sabbe pi dhammacārino, Vuddhiṃ sampāpuneyyāma, dhamme ariyappavedite, Pasannā hontu sabbe pi, pānino buddhasāsane,
  • 11. Sammā dhāraṃ pavecchanto, kāle devo pavassatu, Vuddhibhāvāya sattānam, samitdham netu metanim, Mātā pitā ca attarajaṃ, niccaṃ rukkhanti puttakaṃ, Evaṃ dhammena rājāno, pajam rukkhantu sabbadā. Libation “Iminā” Iminā punnakammena, ͂ ͂ upajj hāyā gunuttarā, Ācariyupakārā ca, mātā pitā ca nātakā piyā mamaṃ, ͂ Suriyo candimā rājā, gunavantā narāpi ca, Brahmamārā ca indā ca, lokapālā ca devatā, Yomo mittā manussā ca, majjhattā verikāpi ca, Sabbe sattā sukhī hontu, pun͂n͂āni pakatāni me, Sukhaṃ ca tividhaṃ dentu, khippaṃ pāpetha vomataṃ, Iminā punnakammena, ͂ ͂ iminā uddisena ca, Khippāhaṃ sulabhe ceva, tanhupādanachedanaṃ, Ye santāna hinā dhammā, yāva nibbānato mamaṃ, Nassantu sabbadā yeva, yattha jāto bhave bhave, Ujucittaṃ satipannā, ͂ ͂ sallekho vī riyamhinā, Mārā labhantu nokāsaṃ, kātun͂ca vīriyesu me, Buddho dipavaro nātho, dhammo nātho varuttamo, Nātho paccekabuddho ca, saṇgho nāthottaro mamaṃ Tesdttamānubhāvena, mārokāsaṃ labhantu mā. Evening Chanting Vandāna Arahaṃ samma sambuddho bhagavā, buddhaṃ bhagavantaṃ abhivādemi.
  • 12. (bow) Svakkhāto bhagatā dhammo, dhammaṃ namassāmi. (bow) Supatipanno bhagavato sāvakasaṇgho, saṅghaṃ namāmi. (bow) (Yamamha kho mayaṃ bhagavataṃ saranaṃ gatā arahantaṃ sammāsambuddhaṃ, yaṃ bhagavantaṃ uddissa pabajitā, yasmiṃ bhagavati brahmacariyaṃ carāma, tamayaṃ bhagavantaṃ sadhammaṃ sasanghaṃ, tathārahaṃ aropitehi sakkārehi abhiphūjayitva abhivadanaṃ karimhā, handadani mayantaṃ bhagavantaṃ vācāya abhigāyituṃ pubbabhāganamakāranceja buddhānussatimayanca ͂ ͂ karoma se) Pubbabhāganamakara Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Recollection of the Buddha Taṃ kho pana bhagavataṃ evamkalyāno kittisaddo abbhuggato, itipi so bhagavā arahaṃ sammāsambuddho, vijācaraṇasampanno sugato lokavidu, anuttaro ̄ purisadammasārathi devamanussānuṃ buddho bhagavā ti.
  • 13. Supreme Praise of the Buddha (Handa mayaṃ buddhābhī gitiṃ karoma se) Buddhavārahantavaratādigunābhiyutto, Suddhābhinānakarunāhi samāgatatto, ͂ Bodhesi yo sujanataṃ kamalaṃ va suro, ̄ Vandāmahaṃ tamaranaṃ sirasā jinendaṃ, Buddo yo sabbapānī naṃ saranaṃ khemamuttamaṃ, Pathamānussatit̥ thānaṃ vandāmi taṃ sirenahaṃ, Buddhassāhasmi dāsova buddho me sāmikissaro, Buddho dukkhassa ghātā ca vidhātā ca hitassa me, Buddhassāhaṃ niyyādemi sarāranjī vitancidaṃ, ͂ ̄ Vantantohaṃ carissami buddhasseva subodhitam, Natthi me saraṇaṃ annaṃ ͂ ͂ buddho me saranaṃ vanaṃ, Buddham me vandamānena yaṃ punnuṃ pasutataṃ idha, ͂ ͂ Sabbepi antarāyā me māhesuṃ tassa tejasā. (bow and whisper) Kāyena vācāya va cetasā vā, Buddhe kukammaṃ pakataṃ mayāyaṃ, Buddho patigganhatu accayantaṃ, Kālantare saṃvarituṃ ca buddhe. Recollection of the Dhamma (Handa mayaṃ dhammānussatinayaṃ karoma se) Svākkhāto bhagavatā dhammo, sanditthiko akāliko ehipassiko, opanayiko paccattaṃ veditabbo vinnuhī ti. ͂ ͂
  • 14. Supreme Praise of the Dhamma (Handa mayaṃ dhammābhigī tiṃ karoma se) Svākkhātatādiguṇayogavasena seyyo, Yo maggapākapariyattivimokkhabhedo, Dhammo kulokapatanā tadadhāridhārī , Vandāmahaṃ tamaharaṃ varadammametaṃ, Dhammo yo sabbapānī nsṃ saranaṃ khemamuttama Dutiyānussatitthanaṃ vandāmi taṃ sirenahaṃ, Dhammassāhasmi daso va dhammo me sāmikissaro, Dhammo dukkhassa ghāta ca vidhātā ca hitassa me, Dhammassāhaṃ niyyādemi sarīran͂jīvitan͂cidaṃ, Vandantohaṃ carissāmi dhammasseva sudhammataṃ Natthi me saranaṃ annaṃ ͂ ͂ dhammo me saranaṃ varaṃ, Etena saccavajjena vaddheyyaṃ satthu sāsane, Dhammaṃ me vandamāmena yaṃ punnaṃ pasutaṃ idha, ͂ ͂ Sabbepi antarāyā me mahesuṃ tassa tejasā. (bow and whisper) Kāyena vācāya vacetasā vā, Dhamme kukammaṃ pakataṃ mayā yaṃ, Dhammo patiggaṇhatu accayantaṃ, Kālantare saṃvarituṃ va dhamme. Recollection of the Sangha (Handa mayaṃ saṇghānussatinayaṃ karoma se) Supatipanno bhagavato sāvakasaṇgho, ujupatipanno bhagavato sāvakasaṇgho, n͂āyapatipanno bhagavato sāvakasaṇgho, sāmī cipatipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni attha
  • 15. purisapuggalā, esa bhagavato sāvakasaṇgho, āhuneyyo pāhuneyyo dakkhineyyo anjalī karanī yo, anuttaraṃ ͂ pun͂n͂akkhettaṃ lokassā ti. Supreme Praise of the Sangha (Handa mayaṃ saṇghābhigī tiṃ karoma se) Saddhammajo supatipattigunadiyutto, Yotthābbidho ariyapuggalasaṇghasettho, Sīlādidhammapavarāsayakācitto, Vandāmahaṃ tamariyānaganaṃ susuddhaṃ, Saṇgho yo sabbapānī naṃ saranaṃ khemamuttamaṃ, Tatiyānussatitthānaṃ vandāmi taṃ sirenahaṃ, Saṇghassāhasmi dasa va saṇgho me sāmikissaro, Saṇgho dukkhassa ghātā ca vidhātā ca hitassa me, Saṇghassāhaṃ niyyādemi sarīran͂jitan͂cidaṃ, Candanto haṃ carissāmi saṇghassopatipannataṃ, Natthi me saranaṃ annaṃ ͂ ͂ saṇgho me saranaṃ varaṃ, Etena saccavajjiena vaddheyyaṃ satthu sāsane, Saṇghaṃ me vandamānena yaṃ punnaṃ pasutaṃ idha, ͂ ͂ Sabbepi antarāyā me māhesuṃ tassa tejasā. (bow and whisper) Kāyena vācāya va cetasā vā, Saṇghe kukammaṃ pakataṃ mayā yaṃ, Saṇgho patiggaṇhatu accayantaṃ, Kālantare saṃvarituṃ va saṇghe.
  • 16. Atītapaccavekkhaṇapātha (Handa mayaṃ atī tapaccavekkhaṇapāthaṃ bhanāma se) Ajja mayā apaccavekkhitvā yaṃ cī varaṃ paribhuttaṃ taṃ yāvadeva sī tassa patighātāya unhassa patighātayā daṃsama-savātātapasiriṃsapasamphassānaṃ patighātayā yāvadeva hirikopina paticchādanatthaṃ. Ajja mayā apaccavekkhitvā yo pindapāto paribhutto, so neva davāya na madāya na mandanāya na vibhūsananāya, yāvadeva imassa kāyassa thitiyā yāpanāya vihiṃsuparatiyā brahmacariyā-nugghahāya, iti puran͂ca vedanaṃ patihakhāmi navan͂ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cati. Ajja mayā apaccavekkhitvā yaṃ senāsanaṃ paribhuttaṃ, taṃ yāvadeva sī tassa patighātāya, un̥hassa patighātāya daṃsama-savātātapasiriṃsapasam- phassānaṃ patighātāya, yāvadeva utuparissayavinodanaṃ patisallānaārāmatthaṃ. Ajja mayā apaccavekkhitvā yo gilānapaccayabhesajjaparik-khāro paribhutto, so yāvadeva uppannānaṃ veyyābādhikanaṃ vedananaṃ ̄ patighātāya, abhyāpajjhapramatāyā ti.
  • 17. A Chapel Service Pre-Pātimok chanting Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. (think of buddha) Yo sannisinno varabhodimule, ̄ Māraṃ sasenaṃ mahatiṃ viceyyo, Sambhodimagacji unnatnāno, ͂ Lokuttamo taṃ banamāmi buddhaṃ, Ye ca Buddha atītā ca ye ca buddha anāgatā Paccuppānna ca ye Buddha ahaṃ vandami sabbada. ̄ ̄ Itipi so bhagavā arahaṃ sammāsambuddho vijjācarana-sampanno sugato lokavitu anuttaro ̄ purisadammasārati saddā devamānussanaṃ buddho bhagavāti buddhaṃ jīvidaṃ yāva nibbānaṃ saranaṃ kajjāmi. Natthi me saranaṃ unnaṃ ͂ ͂ buddho me saranaṃ varaṃ Etēna saccavajjena hotu me jayamaṃgalaṃ Uttamaṃkena vantehaṃ padapaṃsu varuttamaṃ Buddhe yo khalito toso buddho khamatu taṃ mamaṃ. (bow)
  • 18. (think of dhamma) ̄ Uddaṃkhiko ariyapadho janānaṃ Mokkhappavesāya ujū ca maggo Dhammo ayaṃ santikaro paṇī to Niyāniko taṃ panamāmi dhammaṃ Ye ca dhamma atītā ca ̄ ye ca dhamma anagatā ̄ ̄ Paccuppānna ca ye dhammā ahaṃ vandāmi sabbadā. Savākkhato bhagavatā dhammo sanditt̥hiko akāliko ehipas-siko, opanayiko paccatt̥ aṃ veditabbo vinnuhī ti. ͂ ͂ Dhammaṃ jī vitaṃ yāva nibbānaṃ saranaṃ kajjāmi. Natthi me saranaṃ unnaṃ dhammo me saranaṃ varaṃ ͂ ͂ Etēna saccavajjena hotu me jayamaṃgalaṃ Uttamaṃgena vantehaṃ dhamman͂ca duvidhaṃ varaṃ dhamme yo khalito toso dhammo khamatu taṃ mamaṃ. (bow) (think of sangha) Saṇgho visuddho varadakkhineyyo Santindriyo sabbamarappaheno Gunehi nekehi samiddhipatto Anāsavo taṃ panamāmi saṇghaṃ Ye ca saṇgha atī tā ca ye ca saṇgha anagatā ̄ Paccuppānna ca ye sāvakasaṇgho ahaṃ vandāmi sabbadā.
  • 19. Supatipanno bhagavato sāvakasaṅgho, ujupatipanno bhagavato sāvakasaṅgho, n͂āyapatipanno bhagavato sāvakasaṇgho, sāmī cipatipanno bhagavato sāvakasaṇgho, yadidaṃ cattāri purisayugāni attha purisapuggalā, esa bhagavato sāvakasaṇgho, āhuneyyo pāhuneyyo dakkhineyyo anjalī karanī yo, anuttaraṃ ͂ pun͂n͂akkhettaṃ lokassā ti. Saṇghaṃ jī vitaṃ yāva nibbānaṃ saranaṃ kajjāmi. Natthi me saranaṃ unnaṃ ͂ ͂ saṇgho me saranaṃ varaṃ Etēna saccavajjena hotu me jayamaṃgalaṃ Uttamaṃgena vantehaṃ saṇghanca duvidhuttamaṃ ͂ Saṇghe yo khalito toso saṇgho khamatu taṃ mamaṃ. (bow) Astro-chanting Invitation to Devas Pharitvāna mettaṃ samettaṃ bhadantā avikkhittacittā parittaṃ bhaṇantu sagge kāme ca rupe girisikharatate ̄ cantalikkhe vimāne dī pe ratthe ca gāme taruvanagahane gehavatthumhi khette bhummācāyantu devā jalathalavisame yakkhagandhabbanāgā titthantā santike yaṃ munivaravacanaṃ sādhavo me saṇantu dammassavanakālo ayambhadhantā dammassavanakālo ayambhadhantā dammassavanakālo ayambhadhantā.
  • 20. Vandanā Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Ti sarana (Three refuges) Buddhaṃ saraṇaṃ gacchāmi. Dhammaṃ saraṇaṃ gacchāmi. Saṅghaṃ saraṇaṃ gacchāmi. Dutiyampi buddhaṃ saraṇaṃ gacchāmi. Dutiyampi dhammaṃ saraṇaṃ gacchāmi. Dutiyampi saṅghaṃ saraṇaṃ gacchāmi. Tatiyampi buddhaṃ saraṇaṃ gacchāmi. Tatiyampi dhammaṃ saraṇaṃ gacchāmi. Tatiyampi saṅghaṃ saraṇaṃ gacchāmi. Namakāra siddhi Gāthā Yo cakkhumā moha malāpakaṭṭho Sāmaṃ va buddho sugato vimutto Mārassa pāsā vinimocayanto Pāpesi khemaṃ janataṃ vineyyaṃ. Buddhaṃ varantaṃ sirasā namāmi Lokassa nāthañca vināyakañca. Tantejasā te jaya siddhi hotu Sabbantarāyā ca vināsamentu. Dhammo dhajo yo viya tassa satthu Dassesi lokassa visuddhi maggaṃ
  • 21. Niyyāniko dhamma dharassa dhārī Sātāvaho santikaro suciṇṇo. Dhammaṃ varantaṃ sirasā namāmi Mohappadālaṃ upasanta dāhaṃ. Tantejasā te jaya siddhi hotu Sabbantarāyā ca vināsamentu. Saddhamma senā sugatānugo yo Lokassa pāpūpakilesajetā Santo sayaṃ santiniyojako ca Svākkhāta dhammaṃ viditaṃ karoti. Saṇghaṃ varantaṃ sirasā namāmi Buddhānubuddhaṃ samasīladitthiṃ. Tantejasā te jayasiddhi hotu Sabbantarāyā ca vināsamentu. Sambuddhe Sambuddhe aṭṭhavīsañca dvādasañca sahassake Pañca sata sahassāni namāmi sirasā ahaṃ. Tesaṃ dhammañca saṅghañca adarena namāmihaṃ. Namakārānubhāvena hantvā sabbe upaddave Anekā antarāyāpi vinassantu asesato. Sambuddhe pañcapaññāsañca catuvīsati sahassake Dasa sata sahassāni namāmi sirasā ahaṃ. Tesaṃ dhammañca saṅghañca ādarena namāmi’haṃ. Namakārānubhāvena hantvā sabbe upaddave Anekā antarāyāpi vinassantu asesato. Sambuddhe navuttarasate aṭṭhacattāḷīsa sahassake Vīsatisatasahassāni namāmi sirasā ahaṃ.
  • 22. Tesaṃ dhammañca saṅghañca ādarena namāmi’haṃ. Namakārānubhāvena hantvā sabbe upaddave Anekā antarāyāpi vinassantu, asesato. Namokāraatthakaṃ Namo arahato sammā sambuddhassa mahesino Namo uttamadhammassa svākkhātasseva tenidha Namo mahāsaṅghassāpi visuddhasīladitthino Namo omātyāraddhassa ratanattayassa sādhukaṃ Namo omakātītassa tassa vatthuttayassapi Namo kārappabhāvena vigacchantu upaddavā Namo kārānubhāvena suvatthi hotu sabbadā Namo kārassa tejena vidhimhi homi tejavā. Maṇgala Suttaṃ Evamme sutaṃ, ekaṃ samayaṃ bhagavā, sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa, ārāme. Atha kho aññatarā devatā, abhikkantāya rattiyā abhikkantavannā kevalakappaṃ jetavanaṃ obhāsetvā, yena Bhagavā tenupasaṇkami. Upasaṇkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekam antaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi. Bahū devā manussā ca maṇgalāni acintayuṃ Ākaṇkhamānā sotthānaṃ brūhi maṇgalam uttamaṃ. Asevanā ca bālānaṃ panditānañca sevanā Pūjā ca pūjanīyānaṃ etam maṇgalam uttamaṃ. Paṭirūpa desavāso ca pubbe ca katapuññatā Atta sammā paṇidhi ca etam maṇgalam uttamaṃ.
  • 23. Bāhu saccañca sippañca vinayo ca susikkhito Subhāsitā ca yā vācā etam maṇgalam uttamaṃ. Mātāpitu upaṭṭhānaṃ putta dārassa saṇgaho Anākulā ca kammantā etam maṇgalam uttamaṃ. Dānañca dhamma cariyā ca ñātakānañca saṇgaho Anavajjāni kammāni etam mangalam uttamaṃ. Āratī viratī pāpā majjapānā ca saññamo Appamādo ca dhammesu etam maṇgalam uttamaṃ. Gāravo ca nivāto ca santuṭṭhī ca kataññutā Kālena dhammassavanaṃ etam maṇgalam uttamaṃ. Khantī ca sovacassatā samaṇānañca dassanaṃ Kālena dhamma sākacchā etam maṇgalam uttamaṃ. Tapo ca brahmacariyañca ariyasaccānadassanaṃ Nibbānasacchikiriyā ca etam maṇgalam uttamaṃ. Phutthassa lokadhammehi cittaṃ yassa na kampati Asokaṃ virajaṃ khemaṃ etammaṅgalam uttamaṃ. Etādisāni katvāna sabbatthamaparājitā Sabbattha sotthiṃ gacchanti tantesaṃ maṇgalamuttamanti. Sun Mora Paritta & Vaṭṭaka Paritta Udetayañcakkhumā eka rājā Harissa vaṇṇo paṭhavippabhāso Taṃ taṃ namassāmi harissa vaṇṇaṃ paṭhavippabhāsaṃ Tayajja guttā viharemu divasaṃ. Ye brāhmaṇā vedagu sabbadhamme Te me namo te ca maṃ pālayantu. Namatthu buddhānaṃ namatthu bodhiyā. Namo vimuttānaṃ namo vimuttiyā.
  • 24. Imaṃ so parittaṃ katvā Moro carati esanā. Apetayañcakkhumā eka rājā Harissa vaṇṇo paṭhavippabhāso Taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ Tayajja guttā viharemu rattiṃ Ye brāhmaṇā vedagu sabbadhamme Te me namo te ca maṃ pālayantu. Namatthu buddhānaṃ namatthu bodhiyā Namo vimuttānaṃ namo vimuttiyā Imaṃ so parittaṃ katvā Moro vāsamakappayīti. Atthi loke sīlaguṇo saccaṃ soceyyanuddayā Tena saccena kāhāmi saccakiriyamanuttaraṃ Āvajjitvā dhamma-balaṃ saritvā pubbake jine Saccabalamavassāya saccakiriyamakāsa'haṃ Santi pakkhā apattanā santi pādā avañcanā Mātā pitā ca nikkhantā jātaveda paṭikkama Saha sacce kate mayhaṃ mahāpajjalito sikhī Vajjesi solasa karīsāni udakaṃ patvā yathā sikhī Saccena me samo n'atthi esā me saccapāramīti. Moon Abhaya Gāthā Yandunnimittaṃ avamaṇgalañca Yo cāmanāpo sakunassa saddo Pāpaggaho dussupinaṃ akantaṃ Buddhānubhāvena vināsamentu
  • 25. Yandunnimittaṃ avamaṇgalañca Yo cāmanāpo sakunassa saddo Pāpaggaho dussupinaṃ akantaṃ Dhammānubhāvena vināsamentu Yandunnimittaṃ avamaṇgalañca Yo cāmanāpo sakunassa saddo Pāpaggaho dussupinaṃ akantaṃ Saṇghānubhāvena vināsamentu Mars Karaṇīya Mettā Sutta Karanīyamatthakusalena yantaṃsantaṃpadaṃ abhisamecca, Sakko ujū ca suhujū ca suvaco cassa mudu anatimānī, Santussako ca subharo ca appakicco ca sallahukavutti, Santindriyo ca nipako ca appagabbho kulesu ananugiddho. Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ. Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā. Ye keci pānabhūtatthi tasā vā thāvarā vā anavasesā, Dīghā vā ye mahantā vā majjhimā rassakā anukathūlā, Ditthā vā ye ca adiṭṭhā ye ca dūre vasanti avidūre, Bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā. Na paro paraṃ nikubbetha nātimaññetha katthaci naṃ kiñci, Byārosanā paṭīghasaññā nāññamaññassadukkhamiccheyya. Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe, Evampi sabbabhūtesu mānasambhāvaye aparimāṇnaṃ Mettañca sabbalokasmiṃ mānasambhāvaye aparimānaṃ, Uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ. Titthañcaraṃ nisinno vā sayānovā yāvatassa vigatamiddho, Etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu.
  • 26. Diṭṭhiñca anupagamma sīlavā dassanena sampanno, Kāmesu vineyya gedhaṃ, na hi jātu gabbhaseyyaṃ punaretīti. Mercury Khandha Paritta & Jaddanta Paritta Virūpakkhehi me mettaṃ mettaṃ Erāpathehi me Chabyāputtehi me mettaṃ mettaṃ Kaṇhāgotamakehi ca Apādakehi me mettaṃ mettaṃ dipādakehi me Catuppadehi me mettaṃ mettaṃ bahuppadehi me Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā Sabbe bhadrāni passantu mā kiñci pāpamāgamā Appamāno Buddho, appamāno dhammo, appamāno Saṇgho, pamānavantāni siriṃsapāni, ahi vicchikā satapadī unnānābhī sarabū mūsikā, katā me rakkhā, Katā me parittā, paṭikkamantu bhūtāni. sohaṃ namo bhagavato,namo sattannaṃ sammāsambuddhānaṃ. Vadhissameṇunti parāmasanto Kāsāvamaddakkhi dhajaṃ isīnaṃ Dukkheṇa phudhassudapāti sannā ͂ ͂ Arahaddhajo sabbhi avajjarupo ̄ Sanlena viddho bayadhitopi santo Kāsāvavatthamhi manaṃ na dussayi Sace imaṃ nākavarena saccaṃ Ma maṃ vane bālamikā akhanjunti. ͂
  • 27. Saturn Aṅgulimāla Paritta & Bojjhaṅga Paritta Yatohaṃ bhagini ariyāya jātiyā jāto,Nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā,tena saccena sotthi te hotu sotthi gabbhassa. Bojjhaṇgo satisaṅkhāto dhammānaṃ vicayo tathā Viriyampītipassaddhi bojjhaṅgā ca tathāpare Samādhupekkhabojjhaṅgā sattete sabbadassinā Muninā sammadakkhātā bhāvitā bahulīkatā Saṃvattanti abhiññāya nibbānāya ca bodhiyā Etena saccavajjena sotthi te hotu sabbadā. Ekasmiṃ samaye nātho moggallānañca Kassapaṃ Gilāne dukkhite disvā bojjhaṅge satta desayi Te ca taṃ abhinanditvā rogā mucciṃsu taṃkhaṇe Etena saccavajjena sotthi te hotu sabbadā. Ekadā dhammarājā pi gelaññenābhipīḷito Cundattherena taññeva bhanāpetvāna sādaraṃ Sammoditvā ca ābādhā tamhā vuṭṭhāsi ṭhānaso Etena saccavajjena sotthi te hotu sabbadā. Pahīnā te ca ābādhā tinnannampi mahesinaṃ Maggāhatakilesā va pattānuppattidhammataṃ Etena saccavajjena sotthi te hotu sabbadā.
  • 28. Jupiter Ratana Sutta Yānīdha bhūtāni samāgatāni Bhummāni vā yāni antalikkhe Sabbeva bhūtā sumanā bhavantu Athopi sakkacca sunantu bhāsitaṃ Tasmā hi bhūtā nisāmetha sabbe Mettam karotha mānusiyā pajāya Divā ca ratto ca haranti ye balim Tasmā hi ne rakkhatha appamattā Yam kiñci vittaṃ idha vā huraṃ vā Saggesu vā yaṃ ratanaṃ panītaṃ Na no samaṃ atthi Tathāgatena Idampi Buddhe ratanaṃ panitaṃ Etena saccena suvatthi hotu Khayaṃ virāgaṃ amataṃ panītaṃ Yadajjhagā sakyamunī samāhito Na tena dhammena samatthi kiñci Idampi Dhamme ratanaṃ panitaṃ Etena saccena suvatthi hotu Yam Buddha settho parivannayī sucim Samādhimānantarikaññamāhu Samādhinā tena samo na vijjati Idampi Dhamme ratanaṃ panītaṃ Etena saccena suvatthi hotu Ye puggalā atthasataṃ pasatthā Cattāri etāni yugāni honti
  • 29. Te dakkhineyyā sugatassa sāvakā Etesu dinnāni mahapphalāni Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Ye suppayuttā manasā dalhena Nikkāmino Gotama-sāsanamhi Te pattipattā amataṃ vigayha Laddhā mudhā nibbuti bhuñjamānā Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Yathindakhīlo pathavim sito siyā Catubbhi vāthehi asampakampiyo Tathūpamaṃ sappurisaṃ vadāmi Yo ariya-saccāni avecca passati Idampi Sanghe ratanam panītam Etena saccena suvatthi hotu Ye ariyasaccāni vibhāvayanti Gambhīrapaññena sudesitāni Kiñcāpi te honti bhusappamattā Na te bhavam atthamam ādiyanti Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Sahāvassa dassanasampadāya Tayassu dhammā jahitā bhavanti Sakkāyaditthi vicikicchitañca Sīlabbataṃ vāpi yadatthi kiñci Catūhapāyehi ca vippamutto Cha cābhithānāni abhabbo kātuṃ
  • 30. Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Kiñca pi so kammaṃ karoti pāpakaṃ Kāyena vācā uda cetasā vā Abhabbo so tassa paticchādāya Ababbatā dittha-padassa vuttā Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Vanappagumbe yathā phussitagge Gimhānamāse pathamasmiṃ gimhe Tathūpamaṃ dhammavaraṃ adesayī Nibbānagāmim paramaṃ hitāya Idampi Buddhe ratanaṃ panītaṃ Etena saccena suvatthi hotu Varo varaññū varado varāharo Anuttaro dhammavaraṃ adesayī Idampi Buddhe ratanaṃ panītaṃ Etena saccena suvatthi hotu Khīnaṃ purānaṃ navaṃ natthi sambhavaṃ Virattacittā āyatike bhavasmim Te khīnabījā avirulhicchandā Nibbanti dhīrā yathāyam padīpo Idampi Sanghe ratanaṃ panītaṃ Etena saccena suvatthi hotu Yānīdha bhūtāni samāgatāni Bhummāni vā yāni va antalikkhe Tathāgatam devamanussapūjitaṃ Buddham namassāma suvatthi hotu
  • 31. Yānīdha bhūtāni samāgatāni Bhummāni vā yāni va antalikkhe Tathāgatam devamanussapūjitaṃ Dhammam namassāma suvatthi hotu Yānīdha bhūtāni samāgatāni Bhummāni vā yāni va antalikkhe Tathāgatam devamanussapūjitaṃ Sanghaṃ namassāma suvatthi hotu Rahu Ātānātiya Paritta Vipassissa namatthu cakkhumantassa sirīmato Sikhissa pi namatthu sabbabhūtānukampino Vessabhussa namatthu nhātakassa tapassino Namatthu Kakusandhassa mārasenappamaddino Konāgamanassa namatthu brāhmanassa vusīmato Kassapassa namatthu vippamuttassa sabbadhi Aṇgīrasassa namatthu sakyaputtassa sirīmato Yo imaṃ dhammamadesesi sabbadukkhāpanūdanaṃ. Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ Te janā apisunā Mahantā vītasāradā Hitaṃ devamanussānaṃ yaṃ namassanti Gotamaṃ Vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ Namo me sabbabuddhanaṃ uppannānaṃ mahesinaṃ ̄ Tanhankaro mahavī ro ̄ medhaṇkaro mahayaso ̄ Saranaṇkaro lokahito dipankaro jutindharo Kondan͂n͂o janapāmokho mangalo purisasabho ̄
  • 32. Sumano sumano dhī ro revato rativadhano Sobhīto gunasampanno anomatasī januttamo Padumo lokapajioto nārato varasārathī Padumuttaro sattasaro ̄ sumedho apatipugalo Sujāto sabbalokakkho piyadassī narāsabho Athathasī kāruniko dhammadhas̄ tamonudho Sidhadho asamo loke tisso ca vadataṃ varo Pusso ca varato buddho vipassī ca anūpamo Sikhī sabbahito satthā vesabhū sukhadhāyakho Kagusantto satthavaho ̄ konāgammano ranan͂jaho Kassapo sirisampanno gotamo sakhayapungavo Ete canne ca sambuddha ͂ ͂ ̄ Aneka satakotiyo Sabbe buddha samasama ̄ ̄ sabbe buddha mahiddhika ̄ ̄ Sabbe dasabalupeta ̄ ̄ vesārajjehupāgatā Sabbe te patijananti ̄ asābhanthānamuttamaṃ Sihanādaṃ ndante te parisāsu visāradā Brahmacakkaṃ pavattenti loke appativattiyaṃ Upetā uddha dhammehi atthārasahi nāyakā Davattiṃsalakkhanūpetā lītayānubyan͂janādharā Byāmappabhāya suppabhā sabbe te muni kunjara ̄ Buddhā sabban͂n͂uno ete sabbe khī nasava jina ̄ ̄ ̄ Mahapabhā mahatejā mahāpan͂n͂ā mahabbalā Mahakārunikā dh̄irā sabbesānaṃ sukhāvahā Dipā nāthā patitthā ca tānā lenā ca paninaṃ Gatī bandhū mahassāsā saranā ca hitesino Sadevakassa lokassa sabbe ete parayanā ̄ Tesāhaṃ sirasā pāde vandāmi purisuttame
  • 33. Vacasā manasā ceva vandāmete tathāgate Sayane asane thane ̄ ̄ gamane capi sabbada ̄ ̄ Sadā sukkhena rakkhantu buddhā santikarā tuvaṃ Tehi tavaṃ rakkhito santo mutto sabbabhayehi ca Sabbarogavinimutto sabbasantāpavajjito Sabbaveramatikkanto nibbuto ca tuvaṃ bhava Tesaṃ saccena silena gantīmettābalena ca Tepi tumhe anurakkhantu ārogena sukhena ca Puratthimasmiṃ disabhage ̄ ̄ santi bhuta mahiddhikā ̄ Tepi tumhe anurakkhantu ārogena sukhena ca Dakkhinasamiṃ disabhage ̄ ̄ santi deva mahiddhikā ̄ Tepi tumhe anurakkhantu ārogena sukhena ca Pacchimasmiṃ disabhage ̄ ̄ santi naga mahiddhikā ̄ ̄ Tepi tumhe anurakkhantu ārogena sukhena ca Uttarasmiṃ disabhage ̄ ̄ santi yakkha mahiddhikā ̄ Tepi tumhe anurakkhantu ārogena sukkhena ca Purimadisaṇ dhatarattho dakkhinena virulhako Pacchimena virupakkho ̄ kuvero uttaraṃ disaṃ Cattāro te mahārājā lokapālā yasassino Tepi tumhe anurakkhantu ārogena sukhena ca Ākāsatthā ca bhumatthā devā nāgā mahiddhikā Tepi tumhe anurakkhantu ̄ārogena sukhena ca Natthi me saranaṃ annaṃ buddho me saranaṃ varaṃ Etena saccavajjena hotu te jayamangalaṃ Natthi me saranaṃ annaṃ dhammo me saranaṃ varaṃ Etena saccavajjena hotu te jayamangalaṃ Natthi me saranaṃ annaṃ sangho me saranaṃ varaṃ Etena saccavajjena hotu te jayamangalaṃ
  • 34. Yaṃ kin ci ratanaṃ loke vijjati vividhaṃ puthu Ratanaṃ buddhasamaṃ natthi tasmā sotthī bhavantu te Yam kin ci ratanaṃ loke vijjati vividhaṃ puthu Ratanaṃ dhammasamaṃ natthi tasmā sotthī bhavantu te Yam kin ci ratanaṃ loke vijjhati vividhaṃ puthu Ratanaṃ sanghasamaṃ natthi tasmā sotthī bhavantu te Sakkatvā buddharatanaṃ osadhaṃ uttamaṃ varaṃ Hitaṃ devamanussanaṃ ̄ buddhatejena sotthina ̄ Nassantupaddavā sabbe dukkhā vūpasamentu te Sakkatvā dhammaratanaṃ osadhaṃ uttamaṃ varaṃ Parilāhupasamanaṃ dhammatejena sotthinaṃ Nassantupaddavā sabbe bhayā vūpasamentu te Sakkatvā sangharatanaṃ osadhaṃ uttamaṃ varaṃ Āhuneyyaṃ pahuneyyaṃ sanghatejena sotthina ̄ Nassantupaddavā sabbe rogā vupasamentu te Sabbītiyo vivajjantu sabbarokho vinassatu Ma te bhavantutantarayo ̄ sukhī dīghayuko bhava Abhivādanasīlissa niccaṃ vuddhapacayino ̄ ̄ Cattāro dhamma vaddhanti ̄ āyu vanno sukhaṃ balaṃ. Venus Dhajagga Sutta Evam me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viha-rati jetavane anāthapindikassa arāme. Tatra kho ̄ bhagavā bhik-khu amantesi bhikkhavoti bhadanteti te ̄ bhikkhu Bhagavato paccassosum bhagavā etadavoca Bhūtapubbaṃ bhikkhave devasurasangāmo ̄ samupabyulho ahosi. Athakho bhikkhave Sakko
  • 35. devānamindo deve tāvatiṃse amantesi sace marisā ̄ ̄ devānaṃ sangāmagatanaṃ uppajjeyya bhayam va ̄ jambhitattaṃ vā lomahaṃso va, mameva tasmiṃ samaye ̄ dhajaggaṃ ullokeyyātha mamaṃ hi vo dhajaggaṃ ullokayataṃ yam bhavissati bhayaṃ vā jambhitattaṃ vā loma-haṃso va, so pahiyissati. No ce me dhajaggaṃ ̄ ullokeyyātha, atha Pajapatissa devarajassa dhajaggaṃ ̄ ̄ ullokeyyātha. Pajāpa-tissa hi vo devarajassa dhajaggaṃ ̄ ullokayataṃ yambhavissati bhayaṃ vā jamhitattaṃ vā, lomahaṃso va so pahiyissati. No ce Pajapatissa ̄ ̄ devarājassa dhajaggaṃ ullokeyyātha, atha varunas-sa devarājassa dhajaggaṃ ullokeyyātha varunassa hi vo deva-rājassa dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā jamhitattaṃ vā, lomahaṃso va so pahiyissati. ̄ No ce varunaassa devarajassa dhajagaṃ ullokeyyātha ̄ atha isānassa devarajassa dhajaggaṃ ullokeyyātha ̄ isānassa hi vo devarajassa dhajaggaṃ ullokayataṃ ̄ yambhavissati bhayaṃ vā jamhitattaṃ vā, loma-haṃso vā so pahiyissati. Taṃ kho pana bhikkhave Sakkassa va devānamindassa ̄ dhajaggaṃ ullokayataṃ, pajāpatissa va devarājassa ̄ dhajaggaṃ ullokayataṃ, isānassa va devarājassa ̄ dhajaggaṃ ullokayataṃ yambhavissati bhayaṃ vā jamhitattaṃ vā, lomahaṃso va, so pahiyetha nopi ̄ pahiyetha. Taṃ kissa hetu sakko hi bhikkhave devānamindo avitarāgo avitadoso avitamoho bhiru jambhi utrasi palayīti. Ahanca kho bhikkhave evaṃ ̄ ̄ vadāmi sace tumhakaṃ bhikkhave aran͂n͂agatānaṃ vā ̄
  • 36. rukkhamūlagatānaṃ vā sun͂n͂ākhārakhatānaṃ vā uppajjeyya bhayaṃ vā jambhitattaṃ vā lomahaṃso va, ̄ mameva tasmiṇ samaye anussareyyatha itipi so ̄ bhagavā arahaṃ, sammāsambud-dho, vijjācaranaasampanno, sugato, lokavidu, anuttaro purisadammasarāthi, satthā devamanussānaṃ, buddho bhagavati. Mamaṃ hi vo bhikkhave ̄ anussarataṃ yambhavis-sati bhayaṃ vā jambhitattaṃ vā lomahaṃso va, so pahiyissati. No ce maṇ ̄ anussareyyātha, atha dhammaṃ anussareyyātha. Svakkhāto bhagavata dhammo, sanditthiko, ̄ akāliko, ehipassiko, opaneyyiko paccattaṃ veditabbo vinn͂ūhiti. Dhammaṃ hi vo bhikkhave ͂ anussarataṃ yambhavissati bha-yaṃ vā jambhitattaṃ vā lomahaṃso va, so pahiyissati. No ce dhammaṃ ̄ anussareyyātha, atha saṇghaṃ anussareyyātha. Suppatipanno bhagavato savakasaṇgho, ̄ ujuppatipanno bhagavato savakasaṇgho, ̄ n͂āyappatipanno bbagavato savakasaṇgho, ̄ sāmīcippatipannno bhagavato savaka-saṇgho, ̄ yadidaṃ cattāri purisayukhāni attha purisapug- galā esa bhagavato savakasaṇgho, āhuneyyo ̄ pahuney-yo, dakkhineyyo, anjalikaraniyo, anuttaraṃ pun͂nak-khettaṃ lokassati. Saṇghaṃ hi ͂ vo bhikkhave anussarataṃ yambhavissati bhayaṃ vā jambhitattaṃ vā lomahaṃso va, so pahiyissati.Taṃ kissa ̄ hetu tathāgato hi bhikkhave arahaṃ sammāsambuddho vītarāgo vī tadoso vī tamoho abhiru acjambhī anutrasī
  • 37. apalāyīti. Idamavoca bhagava, idaṃ vatvāna sugato athaparaṃ etadavoca Satthā Aran͂n͂e rukkhamūle vā sun͂n͂aga͂re va bhikkhavo. ͂ Anussaretha sambuddhaṃ bhayaṃ tumhāka no siya. ̄ No ce buddhaṃ sareyyātha lokajetthaṃ narāsabhaṃ Atha dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ No ce dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ Atha saṇghaṃ sareyyātha pun͂nakkhettaṃ anuttaraṃ ͂ Evambuddhaṃsarantānaṃ dhammaṃ Saṇghan͂ca bhikkhavo Bhayaṃ vā jambhitattaṃ vā lomahaṃso na hessatīti. Neptune Buddhajayamaṅgala Gāthā Bāhuṃ sahassamabhinimmitasāvudhantaṃ Grīmekhalaṃ uditaghorasasenamāraṃ Dānādidhammavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni Mārātirekamabhiyujjhitasabbarattiṃ Ghorampanāḷavakamakkhamathaddhayakkhaṃ Khantīsudantavidhinā jitavā munindo Tan-tejasā bhavatu te jayamaṅgalāni. Nāḷāgiriṃ gajavaraṃ atimattabhūtaṃ Dāvaggicakkamasanīva sudāruṇantaṃ Mett'ambusekavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Ukkhittakhaggamatihattha sudāruṇantaṃ Dhāvantiyojanapathaṇgulimālavantaṃ
  • 38. Iddhībhisaṅkhatamano jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Katvāna kaṭṭhamudaraṃ iva gabbhinīyā Ciñcāya duṭṭhavacanaṃ janakāyamajjhe Santena somavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Saccaṃ vihāya matisaccakavādaketuṃ Vādābhiropitamanaṃ atiandhabhūtaṃ Paññāpadīpajalito jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Nandopanandabhujagaṃ vibudhaṃ mahiddhiṃ Puttena therabhujagena damāpayanto Iddhūpadesavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Duggāhadiṭṭhibhujagena sudaṭṭhahatthaṃ Brahmaṃ visuddhijutimiddhibakābhidhānaṃ Ñāṇāgadena vidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Etāpi buddhajayamaṅgalaaṭṭhagāthā Yo vācano dinadine sarate matandī Hitvān'anekavividhāni c'upaddavāni Mokkhaṃ sukhaṃ adhigameyya naro sapañño. Jaya Gāthā Mahākāruṇiko nātho hitāya sabbapāninaṃ Pūretvā pāramī sabbā patto sambodhimuttamaṃ Etena saccavajjena hotu te jayamaṅgalaṃ Jayanto bodhiyā mūle sakyānaṃ nandivaḍḍhano Evaṃ tvam vijayo hohi jayassu jayamaṅgale
  • 39. Aparājita pallaṅke sīse paṭhavi pokkhare Abhiseke sabbabuddhānaṃ aggappatto pamodati Sunakkhattaṃ sumaṅgalaṃ supabhātaṃ suhuṭṭhitaṃ Sukhaṇo sumuhutto ca suyiṭṭhaṃ brahmacārisu Padakkhinaṃ kāyakammaṃ vācākammaṃ padakkhiṇaṃ Padakkhiṇaṃ manokammaṃ panidhī te padakkhiṇā Padakkhināni katvāna labhantatthe, padakkhiṇe So utthaladdho sukhito virunho buddhasasane ̄ Aroko sukhito hohi saha sabbehi natibhi ͂ ̄ Sā utthaladdhā sukhitā virunhā buddhasasane ̄ Arokā sukhitā hohi saha sabbehi natibhi ͂ ̄ Te utthaladdhā sukhitā virunhā buddhasasane ̄ Arokā sukhitā hohi saha sabbehi natibhi ͂ Mahāmaṅgalacakkavāḷa Siridhitimatitejo jayasiddhimahiddhimahāgu Nāpari- mitapuññādhikārassa sabbantarāyanivāranasamatthas- sa bhagavato arahato sammā sambuddhassa dvattiṃ- samahāpurisalakkhanānubhāvena asītyānubyañjanā- nubhāvena aṭṭhuttarasatamaṇgalānubhāvena chabbannaraṃsiyānubhāvena ketumānubhāvena dasapāramitānubhāvena dasaupapāramitānubhāve-na dasaparamatthapāramitānubhāvena sīlasamādhipañ- ñānubhāvena buddhānubhāvena dhammānubhāvena saṇghā-nubhāvena tejānubhāvena iddhānubhāvena balānubhāvena ñeyyadhammānubhāvena caturāsī- tisahassadhammakkhan-dhānubhāvena navalokut- taradhammānubhāvena aṭṭhaṇgikamaggānubhāvena aṭṭhasamāpattiyānubhāvena chaḷabhiññānubhāvena
  • 40. catusaccañānānubhāvena dasabalañānānubhāvena sabbaññutañānānubhāvena mettākaruṇāmudditāupek- khānubhāvena sabbaparittānubhāvena ratanattaya- saranānubhā-vena tuyhaṃ sabbarogasokupaddavaduk- khadomanassupāyāsā vinassantu sabbaantarāyāpi vinassantu sabbasaṇkappā tuyhaṃ samijjhantu dīghayutā tuyhaṃ hotu satavas-sajīvenasamaṇgiko hotu sabbadā. Akāsapabbatavanabhūmi goṇgāmahā- samuddāārakkhakā devatā sadā tumhe, anurak- khantu. Dukkhappattā ca niddukkhā bhayappattā ca nibbhayā Sokappattā ca nissokā hontu sabbe pi pāṇino. Ettāvatā ca amhehi sambhataṃ puñña sampadaṃ Sabbe devānumodantu sabbasampatti siddhiyā. Dānaṃ dadantu saddhāya sīlaṃ rakkhantu sabbadā Bhāvanābhiratā hontu gacchantu devatāgatā. Sabbe buddhā balappattā paccekānañca yaṃ balaṃ Arahantānañca tejena rakkhaṃ bandhāmi sabbaso. Bhavatu sabbamaṇgalaṃ rakkhantu sabbadevatā Sabbabuddhānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṇgalaṃ rakkhantu sabbadevatā Sabbadhammānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṇgalaṃ rakkhantu sabbadevatā Sabbasaṇghānubhāvena sadā sotthī bhavantu te. Nakkhattayakkhabhūtānaṃ pāpakkahanivāranā Parittassānubhavena ̄ huntavā tesaṃ upaddave. Nakkhattayakkhabhūtānaṃ pāpakkahanivāranā Parittassānubhavena ̄ huntavā tesaṃ upaddave.
  • 41. Nakkhattayakkhabhūtānaṃ pāpakkahanivāranā Parittassānubhāvena huntavā tesaṃ upaddave. Monk’s Blessing Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Itipi so bhagava arahaṃ, sammāsambuddho, ̄ vijjācarana-sampanno, sugato, lokavidu, anuttaro purisadammasarāthi, satthā devamanussānaṃ, buddho bhagavāti Svakkhāto bhagavatā dhammo, sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ veditabbo vinnuhiti ͂ ͂ ̄ Suppatipanno bhagavato savakasaṇgho, ̄ ujuppatipanno bhagavato savakasaṇgho, n͂āyappatipanno ̄ bbagavato savakasaṇgho, sāmīcippatipannno bhagavato ̄ sāvakasaṇgho, yadidaṃ cattari purisayukhāni attha ̄ purisapuggalā esa bhagavato sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo, anjalikaraniyo, anuttaraṃ pun͂n͂akkhettaṃ lokassati. Bāhuṃ sahassamabhinimmitasāvudhantaṃ Grīmekhalaṃ uditaghorasasenamāraṃ Dānādidhammavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni Mārātirekamabhiyujjhitasabbarattiṃ Ghorampan'āḷavakamakkhamathaddhayakkhaṃ
  • 42. Khantīsudantavidhinā jitavā munindo Tantejasā bhavatu te jayamaṇgalāni. Nāḷāgiriṃ gajavaraṃ atimattabhūtaṃ Dāvaggicakkamasanīva sudāruṇantaṃ Mett'ambusekavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Ukkhittakhaggamatihattha sudāruṇantaṃ Dhāvantiyojanapathaṅgulimālavantaṃ Iddhībhisaṅkhatamano jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Katvāna kaṭṭhamudaraṃ iva gabbhinīyā Ciñcāya duṭṭhavacanaṃ janakāyamajjhe Santena somavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Saccaṃ vihāya matisaccakavādaketuṃ Vādābhiropitamanaṃ atiandhabhūtaṃ Paññāpadīpajalito jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Nandopanandabhujagaṃ vibudhaṃ mahiddhiṃ Puttena therabhujagena damāpayanto Iddhūpadesavidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Duggāhadiṭṭhibhujagena sudaṭṭhahatthaṃ Brahmaṃ visuddhijutimiddhibakābhidhānaṃ Ñāṇāgadena vidhinā jitavā munindo Tantejasā bhavatu te jayamaṅgalāni. Etāpi buddhajayamaṅgalaaṭṭhagāthā Yo vācano dinadine sarate matandī
  • 43. Hitvānanekavividhāni cupaddavāni Mokkhaṃ sukhaṃ adhigameyya naro sapañño Mahākaruniko natho ̄ hitāya sabbapaninaṃ ̄ Puretvā pāramī sabbā patto sambodhimuttamaṃ Etena saccevajjena hotu me te jayamaṇgalaṃ Mahākāruniko natho ̄ hitāya sabbapaninaṃ ̄ Pūretvā pāramī sabbā patto sambodhimuttamaṃ Etena saccavajjena hotu te jayamangalaṃ Jayanto bodhiya mule ̄ sakyānaṃ nandivaddhano Evaṃ tvaṃ vijayo hohi jayassu jayamangale Aparājitapallanke sīse pathavipokkhare Abhiseke sabbabuddhanam ̄ aggappatto pamodati Sunakkhattaṃ sumangalaṃ supabhataṃ suhutthitaṃ Sukhano sumuhutto ca suyitthaṃ brahmacārisu Padakkhinaṃ kayakammaṃ ̄ vācākammaṃ padakkhinaṃ Padakkhinaṃ manokammaṃ panidī te padakkhina ̄ Padakkhināni katvana ̄ labhantatthe padakkhine Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbabuddhānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbadhammānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbasaṅghānubhāvena sadā sotthī, bhavantu te.
  • 44. Religious Ceremony Chant Vesak Ceremony Chant Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ katā, yo no bhagavā sattha, yassa ca mayaṃ bhagavato ̄ dhammaṃ rocema, ahosi kho so bhagavā majjimesu janapatesu ariyakesu uppanno, khattiyo jatiya gotama ̄ gotatena, sakyaputto sakyakulo pabbjito satevake loke samārake sabrahmake sassamana brahmaniyā pajāya satevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho, nissaṃsayaṃ kho so bhagava arahaṃ ̄ sammāsambuddho vijjacarana sampanno sukato lokavidu ̄ anuttaro purisadamma sarathi sattha devamanussanaṃ ̄ ̄ ̄ buddho bhagavā, Svākkhāto kho pana tena bhagavatā dhammo, sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ veditabbo vinnuhi, ͂ ͂ ̄ Supathipanno kho panassa bhagavato sāvakasaṇgho, ujuppatipanno bhagavato savakasaṇgho, ̄ n͂āyappatipanno bbagavato sāvakasaṇgho, sāmīcippatipannno bhagavato sāvakasaṇgho, yadidaṃ cattāri purisayukhāni attha purisapuggalā esa bhagavato sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo, anjalikaraniyo, anuttaraṃ punnakkhettaṃ lokassa ͂ ͂
  • 45. Ayaṃ kho pana (thūpe or padhimā) taṃ bhagavantaṃ (uddissa kato or uddissa katā) yāvadeva dassanena taṃ bhagavantaṃ anussaritva ̄ pasādasaṃvekhapatilābhāya, mayaṃ kho etarahi imaṃ visakhapunnamīkālaṃ tassa bhagavato jatisambodhinibbānakālasammataṃ patva imaṃ dhanaṃ sampattā, ime danthadī pa dhupapupbhadisakkare ̄ ̄ kahetavā uttano kayaṃ sakkārupatdhanaṃ karitva, tassa ̄ ̄ bhagavato yathābhucce khune anussarantā, imaṃ (thūpaṇ or padhimākaraṃ) tikkhattuṃ padakkhinaṃ karissāma imaṃ yathāgahitehi sakkārehi pujaṃ kurumānā, Sātu no bhante bhagavā suciraparinibbutopi n͂ātabbehi khunehi atītārammanatāya pan͂nātamāno, ime ͂ amhehi khahite sakkāre pathigganhātu amhākaṃ dīgharattaṃ hitāya sukhāya. Āsālha Pujā Ceremony Chant ̄ Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ katā, yo no bhagavā sattha, yassa ca mayaṃ bhagavato ̄ dhammaṃ rocema, ahosi kho so bhagavā arahaṃ sammāsambuddho sattesu karunnaṃ pathicca ̄ ͂ ͂ karunāyako hitesi anukampaṃ upātāya āsārha punnamiyaṃ bārānasiyaṃ isipatane mikhatāye
  • 46. pan͂cakkhiyānaṃ bhikkhunaṃ anuttaraṃ dhammacakkaṃ pathamaṃ pavattetva cattari ariyasaccāni pakāsesi. ̄ Tasmin͂ca kho samaye pan͂cavakkhiyānaṃ bhikkhūnaṃ pamukho āyasmā an͂n͂ākonthan͂͂n͂o bhagavato dhammaṃ sutva virajaṃ vītamalaṃ dhammacakkhuṃ pathilabhitva “nkinci ͂ ͂ samudayadhammaṃ sabbantaṃ nirodhadhammanti” bhagavantaṃ upasampataṃ yācitva bhagavatoyeva santikā ehibhikkhuupasampataṃ pathilabhitva bhagavato dhammavinye ariyasāvakasaṇgho loke pathamaṃ uppanno ahosi. Tasmin͂cāpi kho samaye saṇgharatanaṃ loke pathamaṃ uppannaṃ ahosi boddharatanaṃ dhammaratanaṃ saṇgharatananti tiratanaṃ sampunnaṃ ahosi. Mayaṃ kho etarahi imaṃ āsārhapunnamī kālaṃ tassa bhagavato dammacakkappavattanakalasammataṃ patvā imaṃ thanaṃ sampattā imesakukāre khahetavā uttano kayaṃ sakkārupadhanaṃ karitva tassa bhagavato yathābhucce khune anussarantā imaṃ thūpaṃ (imaṃ pathimaṃ) tikkhattuṃ patakkhinaṃ karissāma yathākhahitehi sakkārehi pujaṃ kurumānā. Sātu no bhante bhagavā suciraparinibbutopi n͂ātabbehi khunehi atītārammanatāya pan͂n͂ātamāno, ime amhehi khahite sakkāre pathigganhātu amhākaṃ dīgharattaṃ hitāya sukhāya.
  • 47. Māgha Pujā Ceremony Chant ̄ Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Yamamhaṃ kho mayaṃ bhagavantaṃ saranaṃ katā, yo no bhagavā sattha, yassa ca mayaṃ bhagavato ̄ dhammaṃ rocema, ahosi kho so bhagavā majjimesu janapatesu ariyakesu uppanno, khattiyo jatiya gotama ̄ gotatena, sakyaputto sakyakulo pabbjito satevake loke samārake sabrahmake sassamana brahmaniyā pajāya satevamanussāya anuttaraṃ sammāsambo-dhiṃ abhisambuddho, nissaṃsayaṃ kho so bhagava arahaṃ ̄ sammāsam-buddho vijjacarana sampanno sukato ̄ lokavidu anuttaro purisadamma sarathi sattha ̄ ̄ devamanussānaṃ buddho bhagavā, Svākkhāto kho pana tena bhagavatā dhammo, sanditthiko, akāliko, ehipassiko, opaneyyiko paccattaṃ veditabbo vinnuhi, ͂ ͂ ̄ Supathipanno kho panassa bhagavato sāvakasaṇgho, ujuppat-panno bhagavato savakasaṇgho, ̄ n͂āyappatipanno bbagavato savakasaṇgho, ̄ sāmīcippatipannno bhagavato sāvakasaṇgho, yadidaṃ cattāri purisayukhāni attha purisapuggalā esa bhagavato
  • 48. sāvakasaṇgho, āhuneyyo pahuneyyo, dakkhineyyo, anjalikaraniyo, anuttaraṃ punnakkhettaṃ lokassa ͂ ͂ Ayaṃ kho pana (thūpe or padhimā) taṃ bhagavantaṃ (uddissa kato or uddissa katā) yāvadeva dassanena taṃ bhagavantaṃ anussaritva ̄ pasādasaṃvekhapatilābhāya, mayaṃ kho etarahi imaṃ māghapunnamīkaraṃ yattha kho pana bhagavā arahaṃ sammāsambuddho cāturoṇkhike sāvaksannipāte ovātapāthimokkhaṃ uddisi tadā hi utthaterasa bhikkhusatāni sabbesaṇyeva khī nāsavānaṃ sabbe te ehibhikkhukā sabbe te anāmantitā va bhagavato santikaṃ ākhatā veruvane kalandakanivāpemāghapunnamiyaṃ vatthmānakacjayāya tasmiṃ sannipāte bhagavā visuddhuposathaṃ akāsi ovadapāthimokkhaṃ uddisi ayaṃ amhākaṃ bhagavato ekoyeva sāvakasannipato ahosi cāturoṇkhiko utthaterasa bhikkhusatāni sabbesaṃyevakhīnā-svānaṃ takkālasammataṃ patva imaṃ thānaṃ samputtā ime danthadīpadhūpapupbhādisakkāre khahetva uttano kayaṃ sakkārupadhanaṃ karitvā tassa bhagavato ̄ sasāvakasaṇghassa yathābhucce khune anussarantā imaṃ (thūpaṃ or pathimaṃ) tikkhattuṃ padakkhinaṃ karissāma yathā khahitehi sakkārehi pujaṃ kurumānā. ̄ Sātu no bhante bhagavā suciraparinibbutopi n͂ātabbehi khunehi atītārammanataya pannātamāno, ime ̄ ͂ ͂ amhehi khahite sakkāre pathigganhātu amhākaṃ dīgharattaṃ hitāya sukhāya.
  • 49. Annex Devadham Hiriottappasamsampannā sukkadhammasamāhitā Santo sappurisā loke devadhammāti vuccare The Grand Homage Vandāmi cetiyam sabbam sabbatthānesu patitthitam Sārīrikadhātumahābodhim buddharūpamsakalam sada. ̄ Vandāmi buddhaṃ bhavapāratinnaṃ Tilokaketuṃ tibhavekanāthaṃ Yo lokaseṭṭho sakalaṃ kilesaṃ Chetvāna bodhesi janaṃ anantaṃ Yaṃ nammadāya nadiyā puline ca tīre Yaṃ saccabandhagirike sumanācalagge Yaṃ tattha yonakapure munino ca pādaṃ Taṃ pādalañjanamahaṃ sirasā namāmi Suvannamālike suvannapabbate Sumanakūṭe yonakapure nammadāya nadiyā, Pañca pādavaraṃ ṭhānaṃ ahaṃ vandāmi durato. Ahaṃ vandāmi dhatuyo ahaṃ vandāmi sabbaso Sīsaṃ me patumaṃ katvā dīpan͂ca nayanā davayaṃ Vacasā dhupakārena ̄ mamsā ca sugandhakā Buddhagāravatā dhammagāravatā saṇghagāravatā sikkhā- gāravatā samādhigaravatā pathisanthāgāravatā kanlayāna- ̄ mittatā socassatā.
  • 50. Ahaṃ bhante buddharakkhito yāvajī vaṃ buddhaṃ saranaṃ khatjāmi Ahaṃ bhante dhammarakkhito yāvajī vaṃ dhammaṃ saranaṃ khatjāmi Ahaṃ bhante saṇgharakkhito yāvajī vaṃ saṇghaṃ saranaṃ khatjāmi Yo toso mohacittena buddhasmiṃ pakato mayā Khamata me kataṃ tosaṃ sabbapapaṃ vinassatu Yo toso mohacittena dhammasmiṃ pakato mayā Khamata me kataṃ tosaṃ sabbapapaṃ vinassatu Yo toso mohacittena saṇghasmiṃ pakato mayā Khamata me kataṃ tosaṃ sabbapapaṃ vinassatu Iccevamaccantamanassaneyyaṃ Namassamāno ratanattayaṃ yaṃ Pun͂n͂ābhisantaṃ vipulaṃ alatthaṃ Tassānubhavena hatantarayo ̄ ̄ Āmantayāmi vo bhikkhave pathivedayāmi vo bhikkhave khayavayadhamma saṇkhara appanmātena sampādethādi.
  • 51. Āpattidesanā (Minor bow to senior one time) Minor: Sabbā tā āpattiyo ārocemi. (Three times) Sabbā kharulahukā āpattiyo ārocemi (Three times) Ahaṃ bhante sambahulā nānāvatthukāyo āpattiyo āpajjiṃ tatumhamule pattidesemi. Senior: Passasi āvuso tā āpattiyo. Minor: Ukāsa āma bhante passāmi. Senior: Āyatiṃ āvuso saṃvareyyasi. Minor: Sādho sutthu bhante saṃvarissāmi. Dutiyampi sadho sutthu bhante ̄ saṃvarissāmi. Tatiyampi sadho sutthu bhante ̄ saṃvarissāmi. Na punevaṃ karissāmi. (Senior: Sādhu) Na punevaṃ bhāsissāmi. (Senior: Sādhu) Na punevaṃ cintayissāmi. (Senior: Sādhu) Sanior: Sabbā tā āpattiyo ārocemi. (Three times) Sabbā kharulahukā āpattiyo ārocemi (Three times) Ahaṃ bhante sambahulā nānāvatthukāyo āpattiyo āpajjiṃ tatumhamule pattidesemi. Minor: Ukāsa passatha bhante tā āpattiyo. Senior: Āma āvuso passāmi. Minor: Āyatiṃ bhante saṃvareyyātha. Senior: Sādho sutthu āvuso saṃvarissāmi. Dutiyampi sadho sutthu āvuso saṃvarissāmi. ̄
  • 52. Tatiyampi sadho sutthu āvuso saṃvarissāmi. ̄ Na punevaṃ karissāmi. (Junior: Sādhu) Na punevaṃ bhāsissāmi. (Junior: Sādhu) Na punevaṃ cintayissāmi. (Junior: Sādhu) Minor: Sabbā tā āpattiyo ārocemi. (Three times) Sabbā kharulahukā āpattiyo ārocemi (Three times) Ahaṃ bhante sambahulā nānāvatthukāyo āpattiyo āpajjiṃ tatumhamule pattidesemi. Senior: Passasi āvuso tā āpattiyo. Minor: Ukāsa āma bhante passāmi. Senior: Āyatiṃ āvuso saṃvareyyasi. Minor: Sādho sutthu bhante saṃvarissāmi. Dutiyampi sadho sutthu bhante ̄ saṃvarissāmi. Tatiyampi sadho sutthu bhante ̄ saṃvarissāmi. Na punevaṃ karissāmi. (Senior: Sādhu) Na punevaṃ bhāsissāmi. (Senior: Sādhu) Na punevaṃ cintayissāmi. (Senior: Sādhu) (Minor bow to senior one time)
  • 53. Anumodanāvidhī (Yathā vārivahā pūrā paripūrenti sāgaraṃ Evameva ito dinnaṃ petānaṃ upakappati Icchitaṃ patthitaṃ tumhaṃ khippameva samijjhatu Sabbe pūrentu saṅkappā cando paṇṇaraso yathā Maṇi jotiraso yathā.) Sabbītiyo vivajjantu sabbarogo vinassatu Mā te bhavatvantarāyo sukhī dīghāyuko bhava Sabbītiyo vivajjantu sabbarogo vinassatu Mā te bhavatvantarāyo sukhī dīghāyuko bhava Sabbītiyo vivajjantu sabbarogo vinassatu Mā te bhavatvantarāyo sukhī dīghāyuko bhava Abhivādanasīlissa niccaṃ vuddhāpacāyino Cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ, balaṃ. Cullamangalacakkavāla Sabbabuddhānubhāvena sabbadhammānubhāvena sabbasaṇ-ghānubhāvena buddharatanaṃ dhammaratanaṃ saṇgharata-naṃ tinnaṃ ratananaṃ ānubhāvena caturasītisaha sasadham- ̄ makkhandhānubhāvena pithakattayānubhāvena jinasāvakā-nubhāvena sabbe te roga sabbe te bhaya ̄ ̄ sabbe te antarayā sabbe te upaddava sabbe te ̄ ̄ dunnimittā sabbe te avamaṇgalā vinassantu āyuvatthako dhanavatthako sirivatthako yasavat-thako balavatthako vannavatthako sukhavatthako hotu sabbadā. Dukkharogabhayā verā sokā sattu cupaddavā Anekā antarāyā pi vinassantu ca tejasā
  • 54. Jayasiddhi dhanaṃ lābhaṃ sotthī bhāgyaṃ sukhaṃ balaṃ Siri āyu ca vanno ca bhogaṃ vuddhī ca yasavā Satavassā ca āyū ca jīvasiddhī bhavantu te. Bhavantu sabbamaṇgalaṃ rakkhantu sabbadevatā Sabbabuddhānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbadhammānubhāvena sadā sotthī bhavantu te. Bhavatu sabbamaṅgalaṃ rakkhantu sabbadevatā Sabbasaṇghānubhāvena sadā sotthī, bhavantu te Kāladānasuttagāthā Kāle dadanti sapan͂n͂ā vadannu vī tamaccharā Kālena dinnaṃ ariyesu ujubhūtesu tadisu Vippasannamanā tassa vipulā hoti dakkhinā Ye tattha anumodanti veyyāvaccaṃ karonti vā Na tena dakkhinā onā tepi punnassabhāgino Tasmā dade appativānacitto yattha dinnaṃ mahapphapaṃ Pun͂n͂āni paralokasmiṃ patitthā honti pāninanti. ͂ Vihāradanagāthā ̄ Sītaṃ unhaṃ patihanti tato varamigāni ca ̄ Sarinsape ca makase sisire cāpi vuthiyo Tato vātātapo ghoro sanjāto pathihan͂n͂ati Lenatthan͂ca sukhatthanca ͂ jāyituṃ ca vipassituṃ Vihāradānaṃ saṇghassa aggaṃ buddhehi vanniti Tasmā hi panghito poso sampassaṃ atthamattano Vihāre kāraye ramme vāsayettha bahussute Tesaṃ an͂nan͂ca pānan͂ca vatthasenāsanāni ca
  • 55. Dadeyya ujubhūtesu vippasannena cetasā Te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ Yaṃ so dhammamidhan͂n͂āya parinibbātayanāsavoti. Ātiyasuttagāthā Bhuttā bhogā bhaṭā bhaccā vitinnā āpadāsu me Uddhaggā dakkhinā dinnā atho pañca balī katā Upaṭṭhitā sīlavanto saññatā brahmacārino Yadatthaṃ bhogamiccheyya panḍito gharamāvasaṃ So me attho anuppatto kataṃ ananutāpiyaṃ Etaṃ anussaraṃ macco ariyadhamme ṭhito naro Idheva naṃ pasaṃsanti pecca sagge pamodatīti. Tirokutthakanathapajjimabhāga Adāsi me akāsi me n͂āti mittā sakhā ca me Petānaṃ dakkhinaṃ dajjā pubbe katamanussaraṃ Na hi runnaṃ vā soko vā yā vaññā paridevanā Na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo Ayañca kho dakkhiṇā dinnā sanghamhi supatiṭṭhitā Dīgharattaṃ hitāyassa thānaso upakappati So ñātidhammo ca ayaṃ nidassito Petānapūjā ca katā uḷārā Balañca bhikkhūnamanuppadinnaṃ Tumhehi puññaṃ pasutaṃ anappakanti. Aggappasātasuttagāthā Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ Agge buddhe pasannānaṃ dakkhineyye anuttare
  • 56. Agge dhamme pasannānaṃ virāgūpasame sukhe Agge saṇghe pasannānaṃ puññakkhette anuttare Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati Aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ Aggassa dātā medhāvī aggadhammasamāhito Devabhūto manusso vā aggappatto pamodatīti. Bhojanābananumodanāgāthā Āyudo balado dhīro vannado paṭibhāṇado Sukhassa dātā medhāvī sukhaṃ so adhigacchati Āyuṃ datvā balaṃ vaṇṇaṃ sukhañca paṭibhānado Dīghāyu yasavā hoti yattha yatthūpapajjatīti. Ratanattayānubhāvadigāthā Ratanattayānubhāvena ratanattayatejasā Dukkharogabhayā verā sokā sattu cupaddavā Anekā antarāyāpi vinassantu asesato Jayasiddhi dhanaṃ lābhaṃ sotthi bhāgyaṃ sukhaṃ balaṃ Siri āyu ca vaṇṇo ca bhogaṃ vuḍḍhī ca yasavā Satavassā ca āyū ca jīvasiddhī bhavantu te. Ātānātiyaparitagāthā Sabbarogavinimutto sabbasantāpavajjito Sabbaveramatikkanto nibbuto ca tuvaṃ bhava Sabbītiyo vivajjantu sabbarokho vinassatu Ma te bhavantutantarayo ̄ sukhī dīghayuko bhava
  • 57. Abhivādanasīlissa niccaṃ vuddhapacayino ̄ ̄ Cattāro dhammā vaddhanti āyu vanno sukhaṃ balaṃ. Devatādissadakkhinānumodanagāthā Yasmiṃ padese kappeti Vasaṃ panḍitajātiyo Sīlavantettha bhojetvā saññate brahmacārino Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise Tā pūjitā pūjayanti mānitā mānayanti naṃ Tato naṃ anukampanti mātā puttaṃ va orasaṃ Devatānukampito poso sadā bhadrāni passati. Devatābhisammantanagāthā Yānīdha bhūtāni samāgatāni, Bhummāni vā yāni antalikkhe, Sabbeva bhūtā sumanā bhavantu, Athopi sakkacca sunantu bhāsitaṃ. Subhāsitaṃ kin͂cipi vo bhanemu, Puññe satuppādakaraṃ apāpaṃ, Dhammūpadesaṃ anukārakānaṃ, Tasma hi bhutāni samentu sabbe, ̄ Mettaṃ karotha manusiyā pajāya, ̄ Bhūtsu balhaṃ katabhattikāya, ̄ Divā ca ratto ca haranti ye baliṃ. Paccopakāraṃ abhikankhamānā, Te kho manussa tanukānubhāvā, ̄ Bhūtā visesena mahiddhika ca, ̄ Adissamānā manujehi ñatā. ̄ Tasmā hi ne rakkhatha appamattā.
  • 58. Formal Request Triple Gems Offering Iminā sakkārena Buddhaṃ pujemi Iminā sakkārena dhummaṃ pujemi Iminā sakkārena saṇghaṃ pujemi Request the Five precepts Mayaṃ bhante visuṇ visuṇ rakkhanathāya tisaranena saha panja sī rani yajāma ͂ ̄ Dutiyampi Mayaṃ bhante visuṇ visuṇ rakkhanathāya tisaranena saha panja sī rani yajāma ͂ ̄ Tatiyampi Mayaṃ bhante visuṇ visuṇ rakkhanathāya tisaranena saha panja sī rani yajāma ͂ ̄ Requesting Blessings Vipattipathibāhāya sabbasampattisiddhiyā Sabbadukkhavināsāya parittaṃ barūdha maṇkalaṃ Vipattipathibāhāya sabbasampattisiddhiyā Sabbabhayavināsāya parittaṃ barūdha maṇkalaṃ Vipattipathibāhāya sabbasampattisiddhiyā Sabbarokavināsāya parittaṃ barūdha maṇkalaṃ Requesting a Discourse Brahmā ca lokādhipatī sahampati Katan͂jalī undhivaraṇ ayācatha Santīdha sattāpparajakkhajātikā Desetu dhammaṃ anukampimaṃ pajaṃ.
  • 59. Grace: Offering sustenance to the Lord Buddha Imaṃ sūpabayan͂janasampannaṃ sārenaṃ bojanaṃ sautakaṃ varaṃ buddhassa pujemi. ̄ Reclaimimg the remainder of the offerings Sesaṃ maṇkalaṃ yācami. ̄ Offering General Saṇghadana Imāni mayaṃ bhante bhattani saparivārāni ̄ bhikkhusaṇ-ghassa onojayāma sātu no bhante bhikkhusaṇgho imani bhattani saparivārāni ̄ ̄ pathikkanhātu umhākaṃ dīgharattaṃ hitāya sukhaya. ̄ Traditional Ordination Before entering the ordination, a faithful son of Buddism needs to practice the ordainable request and procedure, and prepares the eight requisites for monks (set of Monk’s robe, alms-bow, knife, needle, a girdle, and a piece of waterfilter cloth). On the ordination day, the appricant’s head, beard, and mustache is shaved; also his nails is cut. Before get in to a chapel, he needs to make a triple circumambulation around the consecrate convention hall while holding flower, joss sticks,
  • 60. and candle with his palms together. The meaning of the procedure is to pay respect to the the Triple Gem (Lord Buddha, Dhamma, and Sangha)… After that, the ordinard (or Naga) may ask for forgiveness from the abbot by light the joss sticks and candle, then bow to the abbot three times. The ordinard stand up then say: Ukāsa vandāmi bhante // sabbaṃ aparadhaṃ ̄ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dātabaṃ // sadhu / sadhu / sadhu / anumodami // Kneel then say: Sabbaṃ aparadhaṃ khamatha me bhante // ukāsa ̄ davārattayena kataṃ / sabbaṃ aparadhaṃ khamatha me ̄ bhante // Bow one times; stand up then say: Vandāmi bhante // sabbaṃ aparadhaṃ khamatha me ̄ bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ databaṃ // sadhu / ̄ sadhu / sadhu / anumodami // Kneel then bow three times… The ordinard’s parents and family lead the ordinard into the consecrated convocation hall. Inside the hall, the ordinard has to asking for forgiveness from the principle Buddha image (same as the abbot) one time. The parents or elder family member give a set of Monk’s robe to
  • 61. the appricant. The odinard kneel, bow three times, then takes the set while put his palms together. The ordinard walks with his knees to his preceptor, gives the set, and bow three times. After the preceptor give back the set, the ordinard takes it with his palms together, stand up then say: Ukāsa vandāmi bhante // sabbaṃ aparadhaṃ ̄ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dātabaṃ // sadhu / sadhu / sadhu / anumodami // Ukāsa karunnaṃ katvā / pabbajjaṃ detha me bhante ͂ ͂ // Kneel, palms together than say: Ahaṃ bhante pabbajjaṃ yācāmi // dutiyampi ahaṃ bhante pabbajjaṃ yācāmi // tatiyampi ahaṃ bhante pabbajjaṃ yācāmi Sabbadukkhanissarana / nibbānasacjikaranatthāya // imaṃ kasavaṃ gahetvā // pabbājetha maṃ bhante // ̄ ̄ anukambaṃ upādāya (Three times) Gave the set of monk’s robe to the preceptor then say: Sabbadukkhanissarana / nibbānasacjikaranatthāya // evaṃ kasavaṃ datvā // pabbājetha maṃ bhante // ̄ ̄ anukambaṃ upādāya (Three times)
  • 62. Sit with legs folded back to one side and put the palms together Concentrate with the preceptor’s speech… After the speech, the preceptor will teach the meditation, the ordinard has to repeat word by word: Kesā // lomā // nakhā // dantā // taco // Taco // dantā // nakhā // lomā // kesā // After the teaching, the preceptor wears the rope to the ordinard, and teachs how to wear. The ordinard leaves the place, wears the rope, and comes back. The ordinard pays respect with offering to the one of two master monks, who gives the formal words of an act, and bow three times. The ordinard stands up then say: Ukāsa vandāmi bhante // sabbaṃ aparadhaṃ ̄ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dātabaṃ // sadhu / sadhu / sadhu / anumodami // Ukāsa karunnaṃ katvā / tisaranena saha sī lani detha ͂ ͂ me bhante // Kneel, palms together than say: Ahaṃ bhante saranasī laṃ yacami // dutiyampi ahaṃ ̄ ̄ bhante saranasī laṃ yacami // tatiyampi ahaṃ bhante ̄ ̄ saranasīlaṃ yācāmi
  • 63. The master monk says “Namo tassa…” three times, the the ordinade repeats after… Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. The master monk says: (yamahaṃ vatāmi taṃ vadehi) The ordinard repiles: Ukasa āma bhante // The master monk chant “Ti-sarana,” the ordinard repeats after word by word: Buddhaṃ // saraṇaṃ // gacchāmi. Dhammaṃ // saraṇaṃ // gacchāmi. Saṅghaṃ // saraṇaṃ // gacchāmi. Dutiyampi // buddhaṃ // saraṇaṃ // gacchāmi. Dutiyampi // dhammaṃ // saraṇaṃ // gacchāmi. Dutiyampi // saṅghaṃ // saraṇaṃ // gacchāmi. Tatiyampi // buddhaṃ // saraṇaṃ // gacchāmi. Tatiyampi // dhammaṃ // saraṇaṃ // gacchāmi. Tatiyampi // saṅghaṃ // saraṇaṃ // gacchāmi. The master monk says: (Tisaranagamanaṃ nitthitaṃ) The appricant repiles: Āma bhante //
  • 64. In this procedure, the master monk announces that the novice’s odination was complete. The request for ten precepts will begin… (Pāṇātipātā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Adinnādānā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Abrahmacariyā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Musāvādā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Surāmerayamajjapamādaṭṭhānā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Vikālabhojanā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Naccagītavāditavisūkadassanāmālāgandhavilepanadhā raṇamaṇḍanavibhūsanaṭṭhānā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Mālāgandhavilepanamanthanavibhusanatthānā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after (Uccāsayanamahāsayanā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after
  • 65. (Jātarūpajatapatiggahanā veramaṇī // sikkhāpadaṃ samādiyāmi.) -repeat after The master monk says: (Imāni dasa sikkhā-padāni samādiyāmi.) -repeat after three times Bow one time, stand up and say: Vandāmi bhante // sabbaṃ aparadhaṃ khamatha me ̄ bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ databaṃ // sadhu / ̄ sadhu / sadhu / anumodami // Kneel and bow three times. The novice takes the alms-bowl then walks with knees to the preceptor, offers the bowl, bow three times, stands up, and says: Ukāsa vandāmi bhante // sabbaṃ aparadhaṃ ̄ khamatha me bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ dātabaṃ // sadhu / sadhu / sadhu / anumodami // Ukāsa karunnaṃ katvā / nissayaṃ detha me bhante // ͂ ͂ Kneel then say: Ahaṃ bhante nissayaṃ yācāmi // dutiyampi ahaṃ bhante nissayaṃ yācāmi // tatiyampi ahaṃ bhante nissayaṃ yācāmi //
  • 66. Upajjāyo me bhante hohi // Upajjāyo me bhante hohi // Upajjāyo me bhante hohi // The preceptor says: (Patirūpaṃ) The novice repiles: Ukāsa sampaticjāmi The preceptor says: (Opāyikaṃ) The novice reliess: Sampaticjāmi The preceptor says: (Pāsādikena sampādehi) The novice replies: Sampaticjāmi Continue: Ujjataggedāni / thero mayhaṃ bhāro / ahampi therassa bhāro // Ujjataggedāni / thero mayhaṃ bhāro / ahampi therassa bhāro // Ujjataggedāni / thero mayhaṃ bhāro / ahampi therassa bhāro // Bow one times, stand up then say: Vandāmi bhante // sabbaṃ aparadhaṃ khamatha me ̄ bhante // mayā kataṃ puññaṃ sāminā anumoditabbaṃ // samina kataṃ puññaṃ mayhaṃ databaṃ // sadhu / ̄ sadhu / sadhu / anumodami // Bow three times In the next procedure, the preceptor gives the Buddhist name in Bihari language The master monks asks “kinnāmosi” //
  • 67. The novice replies “ahaṃ bhante (your Buddhist name) nāma” The master monks asks “ko nama te upajjāyo” ̄ // The novice replies “upajjāyo me bhante āyasmā (the preceptor’s name) nāma”// The preceptor announces the alms-bowl and the rope to the appricant by saying: (Pathamaṃ upajjaṃ gāhāpetabbo / upajjaṃ gāhāpetavā / pattacīvaraṃ ācikkhitabbaṃ // ayante patto) The novice repiles: Āma bhante The preceptor says: (Ayaṃ saṇghati) ̄ The novice replies: Āma bhante The preceptor says: (Ayaṃ uttarāsaṇgo) The novice replies: Āma bhante The preceptor says: (Ayaṃ antavāsako) The novice replies: Āma bhante The preceptor continues “gacja amumhi okāse titthāhi” In the next procedure, the novice stands away the convocation 60 centimetres away, and put the palms together. The master monks kneels in front of the principle Buddha image, bow three times, says “namo Tassa…” three times, then sits with legs
  • 68. folded back to one side. The master will begin to chant: (Sunātu / me bhante saṇgho // (Buddhist name of the ordinard) / āyasmato (preceptor’s name) upasampadāpakkho // yati / saṇghassa pattakallaṃ // ahaṃ / n͂ānavajiraṃ anusāseyyaṃ) (Sunāsi / (Buddhist name of the ordinard) / ayante saccakālo bhutakalo // yaṃ jataṃ // taṃ saṇghamajje ̄ ̄ pujjante // santaṃ atthī ti vattabbaṃ // asantaṃ natthī ti vatabbaṃ // mā kho vitthāsi // mā kho maṇku ahosi // evantaṃ pucjissanti // santi / te evarupā / āpātā) ̄ The master monk asks: The novice replies: Q: (Kutdhaṃ) A: Natthi bhante Q: (Ganto) A: Natthi bhante Q: (Kilāso) A: Natthi bhante Q: (Soso) A: Natthi bhante Q: (Apamāro) A: Natthi bhante Q: (Manussasosi) A: Āma bhante Q: (Purisosi) A: Āma bhante Q: (Bhujisosi) A: Āma bhante Q: (ananosi) A: Āma bhante Q: (Nasi rājabhatho) A: Āma bhante Q: (Anun͂n͂ātosi mātāpitūhi) A: Āma bhante Q: (Paripunnevīsativassosi) A: Āma bhante Q: (Paripunnanete pattacī varaṃ) A: Āma bhante Q: (Kinnāmosi) A: Ahaṃ bhante (Buddhist name of the ordinard) nāma
  • 69. Q: (Ko nāma te upajjāyo) A: Upajjāyo me bhante āyasma (preceptor’s name) nāma The master monks get back convocation, and chant the formal words of an act: (Sunātu / me bhante saṇgho // (Buddhist name of the ordinard) / āyasmato (preceptor’s name) upasampadapekkho // anusttho so mayā // yati / saṇghassa pattakallaṃ // n͂ānavajiro / āgacjeyya // āgacjāhi) The preceptor calls the novice… The novice comes back to the convocation, bows three times (right, left, and middle), put the palms together and chants the ordainable request: Saṇghambhante upasampataṃ yācāmi // ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya // Dutiyampi bhante saṇghaṃ upasampataṃ yācāmi // ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya // Tatiyampi bhante saṇghaṃ upasampataṃ yācāmi // ullumpatu maṃ bhante saṇgho // anukampaṃ upādāya // The master monks chant: (Sunātu / me bhante saṇgho // ayaṃ (Buddhist name of the ordinard) / āyasmato sobhanassa (preceptor’s
  • 70. name) // yati / saṇghassa pattakallaṃ // ahaṃ / n͂ānavajirassa / antarāyike dhamme pucjeyyaṃ) (Sunasi / (Buddhist name of the ordinard / āyante saccakālo bhutakālo // yaṃ jātaṃ // taṃ pucjāmi // ̄ santaṃ utthī ti vattabbaṃ // asantaṃ natthī ti vattabbaṃ // santi / te/ evārupā / ābādhā) ̄ The master monk asks: The novice replies: Q: (Kutdhaṃ) A: Natthi bhante Q: (Ganto) A: Natthi bhante Q: (Kilāso) A: Natthi bhante Q: (Soso) A: Natthi bhante Q: (Apamāro) A: Natthi bhante Q: (Manussasosi) A: Āma bhante Q: (Purisosi) A: Āma bhante Q: (Bhujisosi) A: Āma bhante Q: (ananosi) A: Āma bhante Q: (Nasi rājabhatho) A: Āma bhante Q: (Anun͂n͂ātosi mātāpitūhi) A: Āma bhante Q: (Paripunnevīsativassosi) A: Āma bhante Q: (Paripunnanete pattacī varaṃ) A: Āma bhante Q: (Kinnāmosi) A: Ahaṃ bhante (Buddhist name of the ordinard) nāma Q: (Ko nāma te upajjāyo) A: Upajjāyo me bhante āyasma (preceptor’s name) nāma
  • 71. The master monk will chant the motion and announce a new monk three times: Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of the ordinard) āyasmato (preceptor’s name) upasampadāpekkho. Parisuddho antarāyikehi dhammehi. Paripunnassa Pattacivaram. (Buddhist name of the ordinard) saṇghaṃ upasampadaṃ yācati, āyasmatā (preceptor’s name) upajjhāyena. Yadi saṇghassa pattakallam, saṇgho (Buddhist name of the ordinard) upasampadeyya, āyasmatā ( preceptor’s name) upajjhāyena. Esā n͂atti Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of the ordinard) āyasmato (preceptor’s name) upasampadāpekkho. Parisuddho antarayikehi dhammehi. ̄ Paripunnassa Pattacivaram. (Buddhist name of the ordinard) saṇghaṃ upasampadaṃ yacati, āyasmata ̄ ̄ (preceptor’s name) upajjhāyena. Saṇgho (Buddhist name of the ordinard) upasampādeti, āyasmatā (preceptor’s name) upajjhāyena. Yassāyasmato khamati, (Buddhist name of the ordinard) upasampadā, āyasmatā (preceptor’s name) upajjhayena, sotunhassa. Yassa na khamati, sobhāseyya. Dutiyampi etamatthaṃ vadami. Sunatu me bhante saṇgho. Ayaṃ (Buddhist name of the ordinard)… Tatiyampi etamattham vadami. Sunatu me bhante saṇgho. Ayam (Buddhist name of the ordinard)… Upasampanno Saṇghena (Buddhist name of the ordinard) āyasmatā (preceptor’s name) upajjhāyena.
  • 72. Khamati saṇghassa, tasmā Tunhī. Evametaṃ Dhārayāmi… The new monk bow three times, crawls pass the covocation than stand up. Now, the new go back to the first point. The master monk follows, and tell the new monk about eight basic rules for new monk in Pali language (new monk has to replie “āma bhante” for each rule). Every monk in the ceremony Chants Anumodāna to a new monk. The new monk pours ceremonial water as the end of the ordination. Dhammacakkappavattana Sutta Evamme sutaṃ, Ekaṃ samayaṃ Bhagavā, Bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi. Dveme bhikkhave antā pabbajitena na sevitabbā, Yo cāyaṃ kāmesu kāmasukhallikānuyogo, Hīno gammo pothujjaniko anariyo anatthasañhito, Yo cāyaṃ attakilamathānuyogo, Dukkho anariyo anatthasañhito. Ete te bhikkhave ubho ante anupagamma, Majjhimā paṭipadā tathāgatena abhisambuddhā, Cakkhukaraṇī ñānakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā, Cakkhukaranī ñānakaranī
  • 73. upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ayameva ariyo aṭṭhaṅgiko maggo, Seyyathīdaṃ, Sammā diṭṭhi sammā saṅkappo, Sammā vācā sammā kammanto sammā ājīvo, Sammāvāyāmo sammā sati sammā samādhi. Ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā, Cakkhukaraṇī ñānakaranī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ, Jātipi dukkhā jarāpi dukkhā maraṇampi dukkhaṃ, Sokaparideva dukkhadomanassupāyāsāpi dukkhā, Appiyehi sampayogo dukkho piyehi vippayogo dukkho yamp’icchaṃ na labhati tampi dukkhaṃ, Saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ kho pana bhikkhave dukkha samudayo ariya saccaṃ, Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatra tatrābhinandinī, Seyyathīdaṃ, Kāmataṇhā bhavataṇhā vibhavataṇhā, Idaṃ kho pana bhikkhave dukkhanirodho ariya saccaṃ, Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, Idaṃ kho pana bhikkhave dukkha nirodha gāminī paṭipadā ariya saccaṃ, Ayameva ariyo aṭṭhaṅgiko maggo, Seyyathīdaṃ, Sammā diṭṭhi sammā saṅkappo, Sammā vācā sammā kammanto sammā ājīvo, Sammā vāyāmo sammā sati sammā samādhi.
  • 74. Idaṃ dukkhaṃ ariyasaccanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho pan’idaṃ dukkhaṃ ariya saccaṃ pariññātanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Idaṃ dukkhasamudayo ariya saccanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariya saccaṃ pahīnanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Idaṃ dukkha nirodho ariya saccanti me bhikkhave, Pubbe ananussutesu dhammesu, Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.