SlideShare uma empresa Scribd logo
1 de 5
Baixar para ler offline
 
                    Sri Sathya Sai Books and Publications Trust, 
                                Prasanthi Nilayam. 

                                               ïI éÔm!
                                              1st Anuvaka 


                                      Om Sri Sai Ram
                                         RUDRAM
                                        ST
                                       1 ANUVAKA

` nmae Égvte? éÔa/y.
om namo bhagavate× rudräÞya ||


` nm?Ste éÔ m/Nyv? %/taet/ #;?ve/ nm?>,
om nama×ste rudra maÞnyava× uÞtotaÞ iña×veÞ nama×ù |


nm?Ste AStu/ xNv?ne ba/÷_ya?mu/t te/ nm?>,
nama×ste astuÞ dhanva×ne bäÞhubhyä×muÞta teÞ nama×ù |


ya t/ #;u?> iz/vt?ma iz/v< b/ÉUv? te/ xnu?>,
yä taÞ iñu×ù çiÞvata×mä çiÞvaà baÞbhüva× teÞ dhanu×ù |


 iz/va z?r/Vya? ya tv/ tya? nae éÔ m&fy,
çiÞvä ça×raÞvyä× yä tavaÞ tayä× no rudra måòaya |


ya te? éÔ iz/va t/nUr"ae/ra=pa?pkaiznI,
yä te× rudra çiÞvä taÞnüraghoÞrä'pä×pakäçiné |
tya? nSt/nuva/ zNt?mya/ igir?z<ta/iÉca?kzIih,
tayä× nastaÞnuväÞ çanta×mayäÞ giri×çaàtäÞbhicä×kaçéhi |


yaim;u<? igirz<t/ hSte/ ibÉ/:yRSt?ve,
yämiñuà× giriçantaÞ hasteÞ bibhaÞrñyasta×ve |




iz/va< ig?irÇ/ ta< k…?é/ ma ihg!?<sI/> pué?;</ jg?t!,
çiÞväà gi×ritraÞÞ täà ku×ruÞ mä hig×àséÞù puru×ñaàÞ jaga×t |


iz/ven/ vc?sa Tva/ igir/zaCDa?vdamis,
çiÞvenaÞ vaca×sä tväÞ giriÞçäcchä×vadämasi |


ywa? n/> svR/im¾g?dy/úmg!< su/mna/ As?t!,
yathä× naÞù sarvaÞmijjaga×dayaÞkñmagà suÞmanäÞ asa×t |


AXy?vaecdixv/´a à?w/mae dEVyae? iÉ/;kœ,
adhya×vocadadhivaÞktä pra×thaÞmo daivyo× bhiÞñak |


AhIg!?í/ svaRšÃ/MÉy/NTsvaRší yatuxa/Ny?>,
ahég×çcaÞ sarvä÷ïjaÞmbhayaÞntsarvä÷çca yätudhäÞnya×ù |


A/saE ySta/èae A?é/[ %/t b/æu> su?m/¼l?>,
aÞsau yastäÞmro a×ruÞëa uÞta baÞbhruù su×maÞìgala×ù |


ye ce/mag!< é/Ôa A/iÉtae? id/]u iï/ta> s?hö/zae=vE?;a/g!</ hef? $mhe,
ye ceÞmägà ruÞdrä aÞbhito× diÞkñu çriÞtäù sa×hasraÞço'vai×ñäÞgàÞ heòa× émahe|
A/saE yae?=v/spR?it/ nIl?¢Ivae/ ivlae?iht>,
aÞsau yo×'vaÞsarpa×tiÞ néla×grévoÞ vilo×hitaù |


%/tEn<? gae/pa A?†z/Ú†?zÚudha/yR?>,
uÞtainaà× goÞpä a×dåçaÞnnadå×çannudahäÞrya×ù |




%/tEn</ ivña? ÉU/tain/ s †/òae m&?fyait n>,
uÞtainaàÞ viçvä× bhüÞtäniÞ sa dåÞñöho må×òayäti naù |


nmae? AStu/ nIl?¢Ivay shöa/]ay? mI/Fu;eš,
namo× astuÞ néla×gréväya sahasräÞkñäya× méÞòhuñe÷ |


Awae/ ye A?Sy/ sÅva?nae/=h< te_yae?=kr/Úm?>,
athoÞ ye a×syaÞ sattvä×noÞ'haà tebhyo× karaÞnnama×ù |


àmu?Â/ xNv?n/STvmu/Éyae/raiÆR? yae/JyaRm!,
pramu×ïcaÞ dhanva×naÞstvamuÞbhayoÞrärtni× yoÞrjyäm |


yaí? te/ hSt/ #;?v/> pra/ ta É?gvae vp,
yäçca× teÞ hastaÞ iña×vaÞù paräÞ tä bha×gavo vapa |


A/v/tTy/ xnu/STvg!< sh?öa]/ zte?;uxe,
aÞvaÞtatyaÞ dhanuÞstvagà saha×sräkñaÞ çate×ñudhe |


 in/zIyR? z/Lyana</ muoa? iz/vae n?> su/mna? Év,
niÞçérya× çaÞlyänäàÞ mukhä× çiÞvo na×ù suÞmanä× bhava |


ivJy</ xnu?> kp/idRnae/ ivz?Lyae/ ba[?vag!< %/t,
vijyaàÞ dhanu×ù kapaÞrdinoÞ viça×lyoÞ bäëa×vägm uÞta |


Ane?zÚ/Sye;?v Aa/Éur?Sy in;</giw?>
ane×çannaÞsyeña×va äÞbhura×sya niñaàÞgathi×ù


ya te? he/itmIR?Fuòm/ hSte? b/ÉUv? te/ xnu?>,
yä te× heÞtirmé×òhuñöamaÞ haste× baÞbhüva× teÞ dhanu×ù |


tya/=Sman! , iv/ñt/STvm?y/úmya/ pir?BÉuj,
tayäÞ'smän viÞçvataÞstvama×yaÞkñmayäÞ pari×bbhuja |


nm?Ste A/STvayu?xa/yana?ttay x&/:[veš,
nama×ste aÞstväyu×dhäÞyänä×tatäya dhåÞñëave÷ |


%/É_ya?mu/t te/ nmae? ba/÷_ya</ tv/ xNv?ne,
uÞbhabhyä×muÞta teÞ namo× bäÞhubhyäàÞ tavaÞ dhanva×ne |


pir? te/ xNv?nae he/itr/SmaNv&?[´… iv/ñt?>,
pari× teÞ dhanva×no heÞtiraÞsmänvå×ëaktu viÞçvata×ù |


Awae/ y #?;u/ixStva/re A/SmiÚxe?ih/ tm!.
athoÞ ya i×ñuÞdhistaväÞre aÞsmannidhe×hiÞ tam ||
nm?Ste AStu ÉgviNvñeñ/ray? mhade/vay? ÈyMb/kay? iÇpuraNt/kay? iÇkai¶ka/lay?

kalai¶é/Ôay? nIlk/{Qay? m&TyuÃ/yay? sveRñ/ray? sdaiz/vay? ïImNmhade/vay/ nm?>.
nama×ste astu bhagavanviçveçvaÞräya× mahädeÞväya× tryambaÞkäya×
tripuräntaÞkäya× trikägnikäÞläya× kälägniruÞdräya×
nélakaÞëöhäya× måtyuïjaÞyäya× sarveçvaÞräya× sadäçiÞväya×
çrémanmahädeÞväyaÞ nama×ù ||

Mais conteúdo relacionado

Destaque (20)

Ingeniería mas la mecanica
Ingeniería mas la mecanica Ingeniería mas la mecanica
Ingeniería mas la mecanica
 
Aula 4 - Tecnologia da Informação AVM
Aula 4 - Tecnologia da Informação AVMAula 4 - Tecnologia da Informação AVM
Aula 4 - Tecnologia da Informação AVM
 
Tutorial
Tutorial Tutorial
Tutorial
 
Kindle kid's corner
Kindle kid's cornerKindle kid's corner
Kindle kid's corner
 
Oficina de produção de texto aula 2
Oficina de produção de texto   aula 2Oficina de produção de texto   aula 2
Oficina de produção de texto aula 2
 
Cuadro comparativo
Cuadro comparativoCuadro comparativo
Cuadro comparativo
 
Presentación1
Presentación1Presentación1
Presentación1
 
Acidente vascular cerebral
Acidente vascular cerebralAcidente vascular cerebral
Acidente vascular cerebral
 
Valéria andrade
Valéria andradeValéria andrade
Valéria andrade
 
63013631
6301363163013631
63013631
 
Cfaes apresentação.
Cfaes apresentação.Cfaes apresentação.
Cfaes apresentação.
 
Apresentação de imagens
Apresentação de imagensApresentação de imagens
Apresentação de imagens
 
Projeto fome
Projeto fomeProjeto fome
Projeto fome
 
Tikatok 2 ano
Tikatok 2 anoTikatok 2 ano
Tikatok 2 ano
 
Dip blog blogger blogsport
Dip blog blogger blogsportDip blog blogger blogsport
Dip blog blogger blogsport
 
Adal Silvestre o verdadeiro humor negro para o seu evento
Adal Silvestre o verdadeiro humor negro para o seu eventoAdal Silvestre o verdadeiro humor negro para o seu evento
Adal Silvestre o verdadeiro humor negro para o seu evento
 
Sempertex
SempertexSempertex
Sempertex
 
Mersin universitesi-kursu
Mersin universitesi-kursuMersin universitesi-kursu
Mersin universitesi-kursu
 
Mali musavirlik-sinav-sorulari
Mali musavirlik-sinav-sorulariMali musavirlik-sinav-sorulari
Mali musavirlik-sinav-sorulari
 
Slideshare
SlideshareSlideshare
Slideshare
 

Mais de amillius (15)

Educare
Educare Educare
Educare
 
Sistema de implementación educare habla hispana vfc 100430
Sistema de  implementación  educare habla hispana vfc 100430Sistema de  implementación  educare habla hispana vfc 100430
Sistema de implementación educare habla hispana vfc 100430
 
Educación en valores humanos isssehv 100927
Educación en valores humanos isssehv 100927Educación en valores humanos isssehv 100927
Educación en valores humanos isssehv 100927
 
Easwaramma -la_madre_elegida_-_sri._n._kasturi
Easwaramma  -la_madre_elegida_-_sri._n._kasturiEaswaramma  -la_madre_elegida_-_sri._n._kasturi
Easwaramma -la_madre_elegida_-_sri._n._kasturi
 
La Historia De Rama II Ramakatha II
La Historia De Rama II  Ramakatha IILa Historia De Rama II  Ramakatha II
La Historia De Rama II Ramakatha II
 
La Historia De Rama I Ramakatha I
La Historia De Rama I   Ramakatha ILa Historia De Rama I   Ramakatha I
La Historia De Rama I Ramakatha I
 
08
0808
08
 
07
0707
07
 
06
0606
06
 
05
0505
05
 
04
0404
04
 
03
0303
03
 
02
0202
02
 
01
0101
01
 
El Gayatri
El GayatriEl Gayatri
El Gayatri
 

Rudram 1st anuvaka_audio

  • 1.   Sri Sathya Sai Books and Publications Trust,  Prasanthi Nilayam.  ïI éÔm!              1st Anuvaka  Om Sri Sai Ram RUDRAM ST 1 ANUVAKA ` nmae Égvte? éÔa/y. om namo bhagavate× rudräÞya || ` nm?Ste éÔ m/Nyv? %/taet/ #;?ve/ nm?>, om nama×ste rudra maÞnyava× uÞtotaÞ iña×veÞ nama×ù | nm?Ste AStu/ xNv?ne ba/÷_ya?mu/t te/ nm?>, nama×ste astuÞ dhanva×ne bäÞhubhyä×muÞta teÞ nama×ù | ya t/ #;u?> iz/vt?ma iz/v< b/ÉUv? te/ xnu?>, yä taÞ iñu×ù çiÞvata×mä çiÞvaà baÞbhüva× teÞ dhanu×ù | iz/va z?r/Vya? ya tv/ tya? nae éÔ m&fy, çiÞvä ça×raÞvyä× yä tavaÞ tayä× no rudra måòaya | ya te? éÔ iz/va t/nUr"ae/ra=pa?pkaiznI, yä te× rudra çiÞvä taÞnüraghoÞrä'pä×pakäçiné |
  • 2. tya? nSt/nuva/ zNt?mya/ igir?z<ta/iÉca?kzIih, tayä× nastaÞnuväÞ çanta×mayäÞ giri×çaàtäÞbhicä×kaçéhi | yaim;u<? igirz<t/ hSte/ ibÉ/:yRSt?ve, yämiñuà× giriçantaÞ hasteÞ bibhaÞrñyasta×ve | iz/va< ig?irÇ/ ta< k…?é/ ma ihg!?<sI/> pué?;</ jg?t!, çiÞväà gi×ritraÞÞ täà ku×ruÞ mä hig×àséÞù puru×ñaàÞ jaga×t | iz/ven/ vc?sa Tva/ igir/zaCDa?vdamis, çiÞvenaÞ vaca×sä tväÞ giriÞçäcchä×vadämasi | ywa? n/> svR/im¾g?dy/úmg!< su/mna/ As?t!, yathä× naÞù sarvaÞmijjaga×dayaÞkñmagà suÞmanäÞ asa×t | AXy?vaecdixv/´a à?w/mae dEVyae? iÉ/;kœ, adhya×vocadadhivaÞktä pra×thaÞmo daivyo× bhiÞñak | AhIg!?í/ svaRšÃ/MÉy/NTsvaRší yatuxa/Ny?>, ahég×çcaÞ sarvä÷ïjaÞmbhayaÞntsarvä÷çca yätudhäÞnya×ù | A/saE ySta/èae A?é/[ %/t b/æu> su?m/¼l?>, aÞsau yastäÞmro a×ruÞëa uÞta baÞbhruù su×maÞìgala×ù | ye ce/mag!< é/Ôa A/iÉtae? id/]u iï/ta> s?hö/zae=vE?;a/g!</ hef? $mhe, ye ceÞmägà ruÞdrä aÞbhito× diÞkñu çriÞtäù sa×hasraÞço'vai×ñäÞgàÞ heòa× émahe|
  • 3. A/saE yae?=v/spR?it/ nIl?¢Ivae/ ivlae?iht>, aÞsau yo×'vaÞsarpa×tiÞ néla×grévoÞ vilo×hitaù | %/tEn<? gae/pa A?†z/Ú†?zÚudha/yR?>, uÞtainaà× goÞpä a×dåçaÞnnadå×çannudahäÞrya×ù | %/tEn</ ivña? ÉU/tain/ s †/òae m&?fyait n>, uÞtainaàÞ viçvä× bhüÞtäniÞ sa dåÞñöho må×òayäti naù | nmae? AStu/ nIl?¢Ivay shöa/]ay? mI/Fu;eš, namo× astuÞ néla×gréväya sahasräÞkñäya× méÞòhuñe÷ | Awae/ ye A?Sy/ sÅva?nae/=h< te_yae?=kr/Úm?>, athoÞ ye a×syaÞ sattvä×noÞ'haà tebhyo× karaÞnnama×ù | àmu?Â/ xNv?n/STvmu/Éyae/raiÆR? yae/JyaRm!, pramu×ïcaÞ dhanva×naÞstvamuÞbhayoÞrärtni× yoÞrjyäm | yaí? te/ hSt/ #;?v/> pra/ ta É?gvae vp, yäçca× teÞ hastaÞ iña×vaÞù paräÞ tä bha×gavo vapa | A/v/tTy/ xnu/STvg!< sh?öa]/ zte?;uxe, aÞvaÞtatyaÞ dhanuÞstvagà saha×sräkñaÞ çate×ñudhe | in/zIyR? z/Lyana</ muoa? iz/vae n?> su/mna? Év,
  • 4. niÞçérya× çaÞlyänäàÞ mukhä× çiÞvo na×ù suÞmanä× bhava | ivJy</ xnu?> kp/idRnae/ ivz?Lyae/ ba[?vag!< %/t, vijyaàÞ dhanu×ù kapaÞrdinoÞ viça×lyoÞ bäëa×vägm uÞta | Ane?zÚ/Sye;?v Aa/Éur?Sy in;</giw?> ane×çannaÞsyeña×va äÞbhura×sya niñaàÞgathi×ù ya te? he/itmIR?Fuòm/ hSte? b/ÉUv? te/ xnu?>, yä te× heÞtirmé×òhuñöamaÞ haste× baÞbhüva× teÞ dhanu×ù | tya/=Sman! , iv/ñt/STvm?y/úmya/ pir?BÉuj, tayäÞ'smän viÞçvataÞstvama×yaÞkñmayäÞ pari×bbhuja | nm?Ste A/STvayu?xa/yana?ttay x&/:[veš, nama×ste aÞstväyu×dhäÞyänä×tatäya dhåÞñëave÷ | %/É_ya?mu/t te/ nmae? ba/÷_ya</ tv/ xNv?ne, uÞbhabhyä×muÞta teÞ namo× bäÞhubhyäàÞ tavaÞ dhanva×ne | pir? te/ xNv?nae he/itr/SmaNv&?[´… iv/ñt?>, pari× teÞ dhanva×no heÞtiraÞsmänvå×ëaktu viÞçvata×ù | Awae/ y #?;u/ixStva/re A/SmiÚxe?ih/ tm!. athoÞ ya i×ñuÞdhistaväÞre aÞsmannidhe×hiÞ tam ||
  • 5. nm?Ste AStu ÉgviNvñeñ/ray? mhade/vay? ÈyMb/kay? iÇpuraNt/kay? iÇkai¶ka/lay? kalai¶é/Ôay? nIlk/{Qay? m&TyuÃ/yay? sveRñ/ray? sdaiz/vay? ïImNmhade/vay/ nm?>. nama×ste astu bhagavanviçveçvaÞräya× mahädeÞväya× tryambaÞkäya× tripuräntaÞkäya× trikägnikäÞläya× kälägniruÞdräya× nélakaÞëöhäya× måtyuïjaÞyäya× sarveçvaÞräya× sadäçiÞväya× çrémanmahädeÞväyaÞ nama×ù ||